Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




याकूब 5:4 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

4 paśyata yaiḥ kr̥ṣīvalai ryuṣmākaṁ śasyāni chinnāni tēbhyō yuṣmābhi ryad vētanaṁ chinnaṁ tad uccai rdhvaniṁ karōti tēṣāṁ śasyacchēdakānām ārttarāvaḥ sēnāpatēḥ paramēśvarasya karṇakuharaṁ praviṣṭaḥ|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

4 पश्यत यैः कृषीवलै र्युष्माकं शस्यानि छिन्नानि तेभ्यो युष्माभि र्यद् वेतनं छिन्नं तद् उच्चै र्ध्वनिं करोति तेषां शस्यच्छेदकानाम् आर्त्तरावः सेनापतेः परमेश्वरस्य कर्णकुहरं प्रविष्टः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

4 পশ্যত যৈঃ কৃষীৱলৈ ৰ্যুষ্মাকং শস্যানি ছিন্নানি তেভ্যো যুষ্মাভি ৰ্যদ্ ৱেতনং ছিন্নং তদ্ উচ্চৈ ৰ্ধ্ৱনিং কৰোতি তেষাং শস্যচ্ছেদকানাম্ আৰ্ত্তৰাৱঃ সেনাপতেঃ পৰমেশ্ৱৰস্য কৰ্ণকুহৰং প্ৰৱিষ্টঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

4 পশ্যত যৈঃ কৃষীৱলৈ র্যুষ্মাকং শস্যানি ছিন্নানি তেভ্যো যুষ্মাভি র্যদ্ ৱেতনং ছিন্নং তদ্ উচ্চৈ র্ধ্ৱনিং করোতি তেষাং শস্যচ্ছেদকানাম্ আর্ত্তরাৱঃ সেনাপতেঃ পরমেশ্ৱরস্য কর্ণকুহরং প্রৱিষ্টঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

4 ပၑျတ ယဲး ကၖၐီဝလဲ ရျုၐ္မာကံ ၑသျာနိ ဆိန္နာနိ တေဘျော ယုၐ္မာဘိ ရျဒ် ဝေတနံ ဆိန္နံ တဒ် ဥစ္စဲ ရ္ဓွနိံ ကရောတိ တေၐာံ ၑသျစ္ဆေဒကာနာမ် အာရ္တ္တရာဝး သေနာပတေး ပရမေၑွရသျ ကရ္ဏကုဟရံ ပြဝိၐ္ဋး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

4 pazyata yaiH kRSIvalai ryuSmAkaM zasyAni chinnAni tEbhyO yuSmAbhi ryad vEtanaM chinnaM tad uccai rdhvaniM karOti tESAM zasyacchEdakAnAm ArttarAvaH sEnApatEH paramEzvarasya karNakuharaM praviSTaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




याकूब 5:4
23 अन्तरसन्दर्भाः  

śasyāni pracurāṇi santi, kintu chēttāraḥ stōkāḥ|


īśvarasya yē 'bhirucitalōkā divāniśaṁ prārthayantē sa bahudināni vilambyāpi tēṣāṁ vivādān kiṁ na pariṣkariṣyati?


yiśāyiyō'paramapi kathayāmāsa, sainyādhyakṣaparēśēna cēt kiñcinnōdaśiṣyata| tadā vayaṁ sidōmēvābhaviṣyāma viniścitaṁ| yadvā vayam amōrāyā agamiṣyāma tulyatāṁ|


aparañca hē adhipatayaḥ, yūyaṁ dāsān prati nyāyyaṁ yathārthañcācaraṇaṁ kurudhvaṁ yuṣmākamapyēkō'dhipatiḥ svargē vidyata iti jānīta|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्