Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




इब्रानियों 9:7 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

7 kintu dvitīyaṁ kōṣṭhaṁ prativarṣam ēkakr̥tva ēkākinā mahāyājakēna praviśyatē kintvātmanimittaṁ lōkānām ajñānakr̥tapāpānāñca nimittam utsarjjanīyaṁ rudhiram anādāya tēna na praviśyatē|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

7 किन्तु द्वितीयं कोष्ठं प्रतिवर्षम् एककृत्व एकाकिना महायाजकेन प्रविश्यते किन्त्वात्मनिमित्तं लोकानाम् अज्ञानकृतपापानाञ्च निमित्तम् उत्सर्ज्जनीयं रुधिरम् अनादाय तेन न प्रविश्यते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

7 কিন্তু দ্ৱিতীযং কোষ্ঠং প্ৰতিৱৰ্ষম্ এককৃৎৱ একাকিনা মহাযাজকেন প্ৰৱিশ্যতে কিন্ত্ৱাত্মনিমিত্তং লোকানাম্ অজ্ঞানকৃতপাপানাঞ্চ নিমিত্তম্ উৎসৰ্জ্জনীযং ৰুধিৰম্ অনাদায তেন ন প্ৰৱিশ্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

7 কিন্তু দ্ৱিতীযং কোষ্ঠং প্রতিৱর্ষম্ এককৃৎৱ একাকিনা মহাযাজকেন প্রৱিশ্যতে কিন্ত্ৱাত্মনিমিত্তং লোকানাম্ অজ্ঞানকৃতপাপানাঞ্চ নিমিত্তম্ উৎসর্জ্জনীযং রুধিরম্ অনাদায তেন ন প্রৱিশ্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

7 ကိန္တု ဒွိတီယံ ကောၐ္ဌံ ပြတိဝရ္ၐမ် ဧကကၖတွ ဧကာကိနာ မဟာယာဇကေန ပြဝိၑျတေ ကိန္တွာတ္မနိမိတ္တံ လောကာနာမ် အဇ္ဉာနကၖတပါပါနာဉ္စ နိမိတ္တမ် ဥတ္သရ္ဇ္ဇနီယံ ရုဓိရမ် အနာဒါယ တေန န ပြဝိၑျတေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

7 kintu dvitIyaM kOSThaM prativarSam EkakRtva EkAkinA mahAyAjakEna pravizyatE kintvAtmanimittaM lOkAnAm ajnjAnakRtapApAnAnjca nimittam utsarjjanIyaM rudhiram anAdAya tEna na pravizyatE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




इब्रानियों 9:7
23 अन्तरसन्दर्भाः  

yatastē svamanōmāyām ācarantyāntarikājñānāt mānasikakāṭhinyācca timirāvr̥tabuddhaya īśvarīyajīvanasya bagīrbhūtāśca bhavanti,


kintu tai rbalidānaiḥ prativatsaraṁ pāpānāṁ smāraṇaṁ jāyatē|


sā pratyāśāsmākaṁ manōnaukāyā acalō laṅgarō bhūtvā vicchēdakavastrasyābhyantaraṁ praviṣṭā|


aparaṁ mahāyājakānāṁ yathā tathā tasya pratidinaṁ prathamaṁ svapāpānāṁ kr̥tē tataḥ paraṁ lōkānāṁ pāpānāṁ kr̥tē balidānasya prayōjanaṁ nāsti yata ātmabalidānaṁ kr̥tvā tad ēkakr̥tvastēna sampāditaṁ|


tatpaścād dvitīyāyāstiraṣkariṇyā abhyantarē 'tipavitrasthānamitināmakaṁ kōṣṭhamāsīt,


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्