Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




इब्रानियों 8:8 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

8 kintu sa dōṣamārōpayan tēbhyaḥ kathayati, yathā, "paramēśvara idaṁ bhāṣatē paśya yasmin samayē'ham isrāyēlavaṁśēna yihūdāvaṁśēna ca sārddham ēkaṁ navīnaṁ niyamaṁ sthirīkariṣyāmyētādr̥śaḥ samaya āyāti|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

8 किन्तु स दोषमारोपयन् तेभ्यः कथयति, यथा, "परमेश्वर इदं भाषते पश्य यस्मिन् समयेऽहम् इस्रायेलवंशेन यिहूदावंशेन च सार्द्धम् एकं नवीनं नियमं स्थिरीकरिष्याम्येतादृशः समय आयाति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

8 কিন্তু স দোষমাৰোপযন্ তেভ্যঃ কথযতি, যথা, "পৰমেশ্ৱৰ ইদং ভাষতে পশ্য যস্মিন্ সমযেঽহম্ ইস্ৰাযেলৱংশেন যিহূদাৱংশেন চ সাৰ্দ্ধম্ একং নৱীনং নিযমং স্থিৰীকৰিষ্যাম্যেতাদৃশঃ সময আযাতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

8 কিন্তু স দোষমারোপযন্ তেভ্যঃ কথযতি, যথা, "পরমেশ্ৱর ইদং ভাষতে পশ্য যস্মিন্ সমযেঽহম্ ইস্রাযেলৱংশেন যিহূদাৱংশেন চ সার্দ্ধম্ একং নৱীনং নিযমং স্থিরীকরিষ্যাম্যেতাদৃশঃ সময আযাতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

8 ကိန္တု သ ဒေါၐမာရောပယန် တေဘျး ကထယတိ, ယထာ, "ပရမေၑွရ ဣဒံ ဘာၐတေ ပၑျ ယသ္မိန် သမယေ'ဟမ် ဣသြာယေလဝံၑေန ယိဟူဒါဝံၑေန စ သာရ္ဒ္ဓမ် ဧကံ နဝီနံ နိယမံ သ္ထိရီကရိၐျာမျေတာဒၖၑး သမယ အာယာတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

8 kintu sa dOSamArOpayan tEbhyaH kathayati, yathA, "paramEzvara idaM bhASatE pazya yasmin samayE'ham isrAyElavaMzEna yihUdAvaMzEna ca sArddham EkaM navInaM niyamaM sthirIkariSyAmyEtAdRzaH samaya AyAti|

अध्यायं द्रष्टव्यम् प्रतिलिपि




इब्रानियों 8:8
25 अन्तरसन्दर्भाः  

yasmādanēkēṣāṁ pāpamarṣaṇāya pātitaṁ yanmannūtnaniyamarūpaśōṇitaṁ tadētat|


aparaṁ sa tānavādīd bahūnāṁ nimittaṁ pātitaṁ mama navīnaniyamarūpaṁ śōṇitamētat|


tataḥ sa śiṣyān jagāda, yadā yuṣmābhi rmanujasutasya dinamēkaṁ draṣṭum vāñchiṣyatē kintu na darśiṣyatē, īdr̥kkāla āyāti|


atha bhōjanāntē tādr̥śaṁ pātraṁ gr̥hītvāvadat, yuṣmatkr̥tē pātitaṁ yanmama raktaṁ tēna nirṇītanavaniyamarūpaṁ pānapātramidaṁ|


tatō hētō rnūtanyāṁ kutvāṁ navīnadrākṣārasaḥ nidhātavyastēnōbhayasya rakṣā bhavati|


punaśca bhējanāt paraṁ tathaiva kaṁsam ādāya tēnōktaṁ kaṁsō'yaṁ mama śōṇitēna sthāpitō nūtananiyamaḥ; yativāraṁ yuṣmābhirētat pīyatē tativāraṁ mama smaraṇārthaṁ pīyatāṁ|


tēna vayaṁ nūtananiyamasyārthatō 'kṣarasaṁsthānasya tannahi kintvātmana ēva sēvanasāmarthyaṁ prāptāḥ| akṣarasaṁsthānaṁ mr̥tyujanakaṁ kintvātmā jīvanadāyakaḥ|


nūtananiyamasya madhyasthō yīśuḥ, aparaṁ hābilō raktāt śrēyaḥ pracārakaṁ prōkṣaṇasya raktañcaitēṣāṁ sannidhau yūyam āgatāḥ|


"paramēśa idaṁ śēpē na ca tasmānnivartsyatē| tvaṁ malkīṣēdakaḥ śrēṇyāṁ yājakō'si sadātanaḥ|"


anēna taṁ niyamaṁ nūtanaṁ gaditvā sa prathamaṁ niyamaṁ purātanīkr̥tavān; yacca purātanaṁ jīrṇāñca jātaṁ tasya lōpō nikaṭō 'bhavat|


kintvidānīm asau tasmāt śrēṣṭhaṁ sēvakapadaṁ prāptavān yataḥ sa śrēṣṭhapratijñābhiḥ sthāpitasya śrēṣṭhaniyamasya madhyasthō'bhavat|


sa nūtananiyamasya madhyasthō'bhavat tasyābhiprāyō'yaṁ yat prathamaniyamalaṅghanarūpapāpēbhyō mr̥tyunā muktau jātāyām āhūtalōkā anantakālīyasampadaḥ pratijñāphalaṁ labhēran|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्