Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




इब्रानियों 8:6 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

6 kintvidānīm asau tasmāt śrēṣṭhaṁ sēvakapadaṁ prāptavān yataḥ sa śrēṣṭhapratijñābhiḥ sthāpitasya śrēṣṭhaniyamasya madhyasthō'bhavat|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

6 किन्त्विदानीम् असौ तस्मात् श्रेष्ठं सेवकपदं प्राप्तवान् यतः स श्रेष्ठप्रतिज्ञाभिः स्थापितस्य श्रेष्ठनियमस्य मध्यस्थोऽभवत्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

6 কিন্ত্ৱিদানীম্ অসৌ তস্মাৎ শ্ৰেষ্ঠং সেৱকপদং প্ৰাপ্তৱান্ যতঃ স শ্ৰেষ্ঠপ্ৰতিজ্ঞাভিঃ স্থাপিতস্য শ্ৰেষ্ঠনিযমস্য মধ্যস্থোঽভৱৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

6 কিন্ত্ৱিদানীম্ অসৌ তস্মাৎ শ্রেষ্ঠং সেৱকপদং প্রাপ্তৱান্ যতঃ স শ্রেষ্ঠপ্রতিজ্ঞাভিঃ স্থাপিতস্য শ্রেষ্ঠনিযমস্য মধ্যস্থোঽভৱৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

6 ကိန္တွိဒါနီမ် အသော် တသ္မာတ် ၑြေၐ္ဌံ သေဝကပဒံ ပြာပ္တဝါန် ယတး သ ၑြေၐ္ဌပြတိဇ္ဉာဘိး သ္ထာပိတသျ ၑြေၐ္ဌနိယမသျ မဓျသ္ထော'ဘဝတ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

6 kintvidAnIm asau tasmAt zrESThaM sEvakapadaM prAptavAn yataH sa zrESThapratijnjAbhiH sthApitasya zrESThaniyamasya madhyasthO'bhavat|

अध्यायं द्रष्टव्यम् प्रतिलिपि




इब्रानियों 8:6
13 अन्तरसन्दर्भाः  

atha bhōjanāntē tādr̥śaṁ pātraṁ gr̥hītvāvadat, yuṣmatkr̥tē pātitaṁ yanmama raktaṁ tēna nirṇītanavaniyamarūpaṁ pānapātramidaṁ|


yatasta isrāyēlasya vaṁśā api ca dattakaputratvaṁ tējō niyamō vyavasthādānaṁ mandirē bhajanaṁ pratijñāḥ pitr̥puruṣagaṇaścaitēṣu sarvvēṣu tēṣām adhikārō'sti|


yat tasmin samayē yūyaṁ khrīṣṭād bhinnā isrāyēlalōkānāṁ sahavāsād dūrasthāḥ pratijñāsambalitaniyamānāṁ bahiḥ sthitāḥ santō nirāśā nirīśvarāśca jagatyādhvam iti|


yata ēkō'dvitīya īśvarō vidyatē kiñcēśvarē mānavēṣu caikō 'dvitīyō madhyasthaḥ


yīśukhrīṣṭasya prērita īśvarasya dāsaḥ paulō'haṁ sādhāraṇaviśvāsāt mama prakr̥taṁ dharmmaputraṁ tītaṁ prati likhami|


nūtananiyamasya madhyasthō yīśuḥ, aparaṁ hābilō raktāt śrēyaḥ pracārakaṁ prōkṣaṇasya raktañcaitēṣāṁ sannidhau yūyam āgatāḥ|


"paramēśa idaṁ śēpē na ca tasmānnivartsyatē| tvaṁ malkīṣēdakaḥ śrēṇyāṁ yājakō'si sadātanaḥ|"


tatsarvvēṇa cāsmabhyaṁ tādr̥śā bahumūlyā mahāpratijñā dattā yābhi ryūyaṁ saṁsāravyāptāt kutsitābhilāṣamūlāt sarvvanāśād rakṣāṁ prāpyēśvarīyasvabhāvasyāṁśinō bhavituṁ śaknutha|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्