Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




इब्रानियों 6:6 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

6 svamanōbhirīśvarasya putraṁ punaḥ kruśē ghnanti lajjāspadaṁ kurvvatē ca tarhi manaḥparāvarttanāya punastān navīnīkarttuṁ kō'pi na śaknōti|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

6 स्वमनोभिरीश्वरस्य पुत्रं पुनः क्रुशे घ्नन्ति लज्जास्पदं कुर्व्वते च तर्हि मनःपरावर्त्तनाय पुनस्तान् नवीनीकर्त्तुं कोऽपि न शक्नोति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

6 স্ৱমনোভিৰীশ্ৱৰস্য পুত্ৰং পুনঃ ক্ৰুশে ঘ্নন্তি লজ্জাস্পদং কুৰ্ৱ্ৱতে চ তৰ্হি মনঃপৰাৱৰ্ত্তনায পুনস্তান্ নৱীনীকৰ্ত্তুং কোঽপি ন শক্নোতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

6 স্ৱমনোভিরীশ্ৱরস্য পুত্রং পুনঃ ক্রুশে ঘ্নন্তি লজ্জাস্পদং কুর্ৱ্ৱতে চ তর্হি মনঃপরাৱর্ত্তনায পুনস্তান্ নৱীনীকর্ত্তুং কোঽপি ন শক্নোতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

6 သွမနောဘိရီၑွရသျ ပုတြံ ပုနး ကြုၑေ ဃ္နန္တိ လဇ္ဇာသ္ပဒံ ကုရွွတေ စ တရှိ မနးပရာဝရ္တ္တနာယ ပုနသ္တာန် နဝီနီကရ္တ္တုံ ကော'ပိ န ၑက္နောတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

6 svamanObhirIzvarasya putraM punaH kruzE ghnanti lajjAspadaM kurvvatE ca tarhi manaHparAvarttanAya punastAn navInIkarttuM kO'pi na zaknOti|

अध्यायं द्रष्टव्यम् प्रतिलिपि




इब्रानियों 6:6
17 अन्तरसन्दर्भाः  

tadā sa tān dr̥ṣdvā kathayāmāsa, tat mānuṣāṇāmaśakyaṁ bhavati, kintvīśvarasya sarvvaṁ śakyam|


tēnaiva yūyaṁ svapūrvvapuruṣāṇāṁ karmmāṇi saṁmanyadhvē tadēva sapramāṇaṁ kurutha ca, yatastē tānavadhiṣuḥ yūyaṁ tēṣāṁ śmaśānāni nirmmātha|


tathā kr̥tē yadīśvaraḥ satyamatasya jñānārthaṁ tēbhyō manaḥparivarttanarūpaṁ varaṁ dadyāt,


satyamatasya jñānaprāptēḥ paraṁ yadi vayaṁ svaṁcchayā pāpācāraṁ kurmmastarhi pāpānāṁ kr̥tē 'nyat kimapi balidānaṁ nāvaśiṣyatē


tasmāt kiṁ budhyadhvē yō jana īśvarasya putram avajānāti yēna ca pavitrīkr̥tō 'bhavat tat niyamasya rudhiram apavitraṁ jānāti, anugrahakaram ātmānam apamanyatē ca, sa kiyanmahāghōrataradaṇḍasya yōgyō bhaviṣyati?


yaścāsmākaṁ viśvāsasyāgrēsaraḥ siddhikarttā cāsti taṁ yīśuṁ vīkṣāmahai yataḥ sa svasammukhasthitānandasya prāptyartham apamānaṁ tucchīkr̥tya kruśasya yātanāṁ sōḍhavān īśvarīyasiṁhāsanasya dakṣiṇapārśvē samupaviṣṭavāṁśca|


aparaṁ ya uccatamaṁ svargaṁ praviṣṭa ētādr̥śa ēkō vyaktirarthata īśvarasya putrō yīśurasmākaṁ mahāyājakō'sti, atō hētō rvayaṁ dharmmapratijñāṁ dr̥ḍham ālambāmahai|


ya ēkakr̥tvō dīptimayā bhūtvā svargīyavararasam āsvaditavantaḥ pavitrasyātmanō'ṁśinō jātā


tēṣāṁ pakṣē dharmmapathasya jñānāprāpti rvaraṁ na ca nirddiṣṭāt pavitravidhimārgāt jñānaprāptānāṁ parāvarttanaṁ|


kaścid yadi svabhrātaram amr̥tyujanakaṁ pāpaṁ kurvvantaṁ paśyati tarhi sa prārthanāṁ karōtu tēnēśvarastasmai jīvanaṁ dāsyati, arthatō mr̥tyujanakaṁ pāpaṁ yēna nākāritasmai| kintu mr̥tyujanakam ēkaṁ pāpam āstē tadadhi tēna prārthanā kriyatāmityahaṁ na vadāmi|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्