Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




इब्रानियों 4:1 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

1 aparaṁ tadviśrāmaprāptēḥ pratijñā yadi tiṣṭhati tarhyasmākaṁ kaścit cēt tasyāḥ phalēna vañcitō bhavēt vayam ētasmād bibhīmaḥ|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

1 अपरं तद्विश्रामप्राप्तेः प्रतिज्ञा यदि तिष्ठति तर्ह्यस्माकं कश्चित् चेत् तस्याः फलेन वञ्चितो भवेत् वयम् एतस्माद् बिभीमः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

1 অপৰং তদ্ৱিশ্ৰামপ্ৰাপ্তেঃ প্ৰতিজ্ঞা যদি তিষ্ঠতি তৰ্হ্যস্মাকং কশ্চিৎ চেৎ তস্যাঃ ফলেন ৱঞ্চিতো ভৱেৎ ৱযম্ এতস্মাদ্ বিভীমঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

1 অপরং তদ্ৱিশ্রামপ্রাপ্তেঃ প্রতিজ্ঞা যদি তিষ্ঠতি তর্হ্যস্মাকং কশ্চিৎ চেৎ তস্যাঃ ফলেন ৱঞ্চিতো ভৱেৎ ৱযম্ এতস্মাদ্ বিভীমঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

1 အပရံ တဒွိၑြာမပြာပ္တေး ပြတိဇ္ဉာ ယဒိ တိၐ္ဌတိ တရှျသ္မာကံ ကၑ္စိတ် စေတ် တသျား ဖလေန ဝဉ္စိတော ဘဝေတ် ဝယမ် ဧတသ္မာဒ် ဗိဘီမး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

1 aparaM tadvizrAmaprAptEH pratijnjA yadi tiSThati tarhyasmAkaM kazcit cEt tasyAH phalEna vanjcitO bhavEt vayam EtasmAd bibhImaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




इब्रानियों 4:1
28 अन्तरसन्दर्भाः  

kintu prabhurāgantuṁ vilambata iti manasi cintayitvā yō duṣṭō dāsō


ataḥ svēṣāṁ pāpamōcanārthaṁ khēdaṁ kr̥tvā manāṁsi parivarttayadhvaṁ, tasmād īśvarāt sāntvanāprāptēḥ samaya upasthāsyati;


bhadram, apratyayakāraṇāt tē vibhinnā jātāstathā viśvāsakāraṇāt tvaṁ rōpitō jātastasmād ahaṅkāram akr̥tvā sasādhvasō bhava|


tēṣāṁ kōpi prabhēdō nāsti, yataḥ sarvvaēva pāpina īśvarīyatējōhīnāśca jātāḥ|


ataēva yaḥ kaścid susthiraṁmanyaḥ sa yanna patēt tatra sāvadhānō bhavatu|


tasya sahāyā vayaṁ yuṣmān prārthayāmahē, īśvarasyānugrahō yuṣmābhi rvr̥thā na gr̥hyatāṁ|


yuṣmākaṁ yāvantō lōkā vyavasthayā sapuṇyībhavituṁ cēṣṭantē tē sarvvē khrīṣṭād bhraṣṭā anugrahāt patitāśca|


yadi vayaṁ na viśvāsāmastarhi sa viśvāsyastiṣṭhati yataḥ svam apahnōtuṁ na śaknōti|


yathā kaścid īśvarasyānugrahāt na patēt, yathā ca tiktatāyā mūlaṁ praruhya bādhājanakaṁ na bhavēt tēna ca bahavō'pavitrā na bhavēyuḥ,


sāvadhānā bhavata taṁ vaktāraṁ nāvajānīta yatō hētōḥ pr̥thivīsthitaḥ sa vaktā yairavajñātastai ryadi rakṣā nāprāpi tarhi svargīyavaktuḥ parāṅmukhībhūyāsmābhiḥ kathaṁ rakṣā prāpsyatē?


yuṣmākaṁ yē nāyakā yuṣmabhyam īśvarasya vākyaṁ kathitavantastē yuṣmābhiḥ smaryyantāṁ tēṣām ācārasya pariṇāmam ālōcya yuṣmābhistēṣāṁ viśvāsō'nukriyatāṁ|


iti hētōrahaṁ kōpāt śapathaṁ kr̥tavān imaṁ| prēvēkṣyatē janairētai rna viśrāmasthalaṁ mama||"


atō vayaṁ tad viśrāmasthānaṁ pravēṣṭuṁ yatāmahai, tadaviśvāsōdāharaṇēna kō'pi na patatu|


ata īśvarasya prajābhiḥ karttavya ēkō viśrāmastiṣṭhati|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्