Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




इब्रानियों 2:9 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

9 tathāpi divyadūtagaṇēbhyō yaḥ kiñcin nyūnīkr̥tō'bhavat taṁ yīśuṁ mr̥tyubhōgahētōstējōgauravarūpēṇa kirīṭēna vibhūṣitaṁ paśyāmaḥ, yata īśvarasyānugrahāt sa sarvvēṣāṁ kr̥tē mr̥tyum asvadata|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

9 तथापि दिव्यदूतगणेभ्यो यः किञ्चिन् न्यूनीकृतोऽभवत् तं यीशुं मृत्युभोगहेतोस्तेजोगौरवरूपेण किरीटेन विभूषितं पश्यामः, यत ईश्वरस्यानुग्रहात् स सर्व्वेषां कृते मृत्युम् अस्वदत।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

9 তথাপি দিৱ্যদূতগণেভ্যো যঃ কিঞ্চিন্ ন্যূনীকৃতোঽভৱৎ তং যীশুং মৃত্যুভোগহেতোস্তেজোগৌৰৱৰূপেণ কিৰীটেন ৱিভূষিতং পশ্যামঃ, যত ঈশ্ৱৰস্যানুগ্ৰহাৎ স সৰ্ৱ্ৱেষাং কৃতে মৃত্যুম্ অস্ৱদত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

9 তথাপি দিৱ্যদূতগণেভ্যো যঃ কিঞ্চিন্ ন্যূনীকৃতোঽভৱৎ তং যীশুং মৃত্যুভোগহেতোস্তেজোগৌরৱরূপেণ কিরীটেন ৱিভূষিতং পশ্যামঃ, যত ঈশ্ৱরস্যানুগ্রহাৎ স সর্ৱ্ৱেষাং কৃতে মৃত্যুম্ অস্ৱদত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

9 တထာပိ ဒိဝျဒူတဂဏေဘျော ယး ကိဉ္စိန် နျူနီကၖတော'ဘဝတ် တံ ယီၑုံ မၖတျုဘောဂဟေတောသ္တေဇောဂေါ်ရဝရူပေဏ ကိရီဋေန ဝိဘူၐိတံ ပၑျာမး, ယတ ဤၑွရသျာနုဂြဟာတ် သ သရွွေၐာံ ကၖတေ မၖတျုမ် အသွဒတ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

9 tathApi divyadUtagaNEbhyO yaH kinjcin nyUnIkRtO'bhavat taM yIzuM mRtyubhOgahEtOstEjOgauravarUpENa kirITEna vibhUSitaM pazyAmaH, yata IzvarasyAnugrahAt sa sarvvESAM kRtE mRtyum asvadata|

अध्यायं द्रष्टव्यम् प्रतिलिपि




इब्रानियों 2:9
39 अन्तरसन्दर्भाः  

ahaṁ yuṣmān tathyaṁ vacmi, sarājyaṁ manujasutam āgataṁ na paśyantō mr̥tyuṁ na svādiṣyanti, ētādr̥śāḥ katipayajanā atrāpi daṇḍāyamānāḥ santi|


aparaṁ vasanāya kutaścintayata? kṣētrōtpannāni puṣpāṇi kathaṁ varddhantē tadālōcayata| tāni tantūn nōtpādayanti kimapi kāryyaṁ na kurvvanti;


atha sa tānavādīt yuṣmabhyamahaṁ yathārthaṁ kathayāmi, īśvararājyaṁ parākramēṇōpasthitaṁ na dr̥ṣṭvā mr̥tyuṁ nāsvādiṣyantē, atra daṇḍāyamānānāṁ madhyēpi tādr̥śā lōkāḥ santi|


kintu yuṣmānahaṁ yathārthaṁ vadāmi, īśvarīyarājatvaṁ na dr̥ṣṭavā mr̥tyuṁ nāsvādiṣyantē, ētādr̥śāḥ kiyantō lōkā atra sthanē'pi daṇḍāyamānāḥ santi|


parē'hani yōhan svanikaṭamāgacchantaṁ yiśuṁ vilōkya prāvōcat jagataḥ pāpamōcakam īśvarasya mēṣaśāvakaṁ paśyata|


prāṇānahaṁ tyaktvā punaḥ prāṇān grahīṣyāmi, tasmāt pitā mayi snēhaṁ karōti|


yadyaī pr̥thivyā ūrdvvē prōtthāpitōsmi tarhi sarvvān mānavān svasamīpam ākarṣiṣyāmi|


īśvara itthaṁ jagadadayata yat svamadvitīyaṁ tanayaṁ prādadāt tatō yaḥ kaścit tasmin viśvasiṣyati sō'vināśyaḥ san anantāyuḥ prāpsyati|


ahaṁ yuṣmabhyam atīva yathārthaṁ kathayāmi yō narō madīyaṁ vācaṁ manyatē sa kadācana nidhanaṁ na drakṣyati|


yihūdīyāstamavadan tvaṁ bhūtagrasta itīdānīm avaiṣma| ibrāhīm bhaviṣyadvādinañca sarvvē mr̥tāḥ kintu tvaṁ bhāṣasē yō narō mama bhāratīṁ gr̥hlāti sa jātu nidhānāsvādaṁ na lapsyatē|


sa īśvarasya dakṣiṇakarēṇōnnatiṁ prāpya pavitra ātmina pitā yamaṅgīkāraṁ kr̥tavān tasya phalaṁ prāpya yat paśyatha śr̥ṇutha ca tadavarṣat|


yaṁ yīśuṁ yūyaṁ parakarēṣu samārpayata tatō yaṁ pīlātō mōcayitum ēैcchat tathāpi yūyaṁ tasya sākṣān nāṅgīkr̥tavanta ibrāhīma ishākō yākūbaścēśvarō'rthād asmākaṁ pūrvvapuruṣāṇām īśvaraḥ svaputrasya tasya yīśō rmahimānaṁ prākāśayat|


ēkō'parādhō yadvat sarvvamānavānāṁ daṇḍagāmī mārgō 'bhavat tadvad ēkaṁ puṇyadānaṁ sarvvamānavānāṁ jīvanayuktapuṇyagāmī mārga ēva|


kintvasmāsu pāpiṣu satsvapi nimittamasmākaṁ khrīṣṭaḥ svaprāṇān tyaktavān, tata īśvarōsmān prati nijaṁ paramaprēmāṇaṁ darśitavān|


yasmācchārīrasya durbbalatvād vyavasthayā yat karmmāsādhyam īśvarō nijaputraṁ pāpiśarīrarūpaṁ pāpanāśakabalirūpañca prēṣya tasya śarīrē pāpasya daṇḍaṁ kurvvan tatkarmma sādhitavān|


ātmaputraṁ na rakṣitvā yō'smākaṁ sarvvēṣāṁ kr̥tē taṁ pradattavān sa kiṁ tēna sahāsmabhyam anyāni sarvvāṇi na dāsyati?


aparañca yē jīvanti tē yat svārthaṁ na jīvanti kintu tēṣāṁ kr̥tē yō janō mr̥taḥ punarutthāpitaśca tamuddiśya yat jīvanti tadarthamēva sa sarvvēṣāṁ kr̥tē mr̥tavān|


yatō vayaṁ tēna yad īśvarīyapuṇyaṁ bhavāmastadarthaṁ pāpēna saha yasya jñātēyaṁ nāsīt sa ēva tēnāsmākaṁ vinimayēna pāpaḥ kr̥taḥ|


anantaraṁ samayē sampūrṇatāṁ gatavati vyavasthādhīnānāṁ mōcanārtham


sa narāvatāraḥ khrīṣṭō yīśu rvidyatē yaḥ sarvvēṣāṁ muktē rmūlyam ātmadānaṁ kr̥tavān| ētēna yēna pramāṇēnōpayuktē samayē prakāśitavyaṁ,


puṇyē prēma karōṣi tvaṁ kiñcādharmmam r̥tīyasē| tasmād ya īśa īśastē sa tē mitragaṇādapi| adhikāhlādatailēna sēcanaṁ kr̥tavān tava||"


ētatkāraṇāt khrīṣṭēna jagat praviśyēdam ucyatē, yathā, "nēṣṭvā baliṁ na naivēdyaṁ dēhō mē nirmmitastvayā|


viśvāsēna hanōk yathā mr̥tyuṁ na paśyēt tathā lōkāntaraṁ nītaḥ, tasyōddēśaśca kēnāpi na prāpi yata īśvarastaṁ lōkāntaraṁ nītavān, tatpramāṇamidaṁ tasya lōkāntarīkaraṇāt pūrvvaṁ sa īśvarāya rōcitavān iti pramāṇaṁ prāptavān|


yaścāsmākaṁ viśvāsasyāgrēsaraḥ siddhikarttā cāsti taṁ yīśuṁ vīkṣāmahai yataḥ sa svasammukhasthitānandasya prāptyartham apamānaṁ tucchīkr̥tya kruśasya yātanāṁ sōḍhavān īśvarīyasiṁhāsanasya dakṣiṇapārśvē samupaviṣṭavāṁśca|


divyadatagaṇēbhyaḥ sa kiñcin nyūnaḥ kr̥tastvayā| tējōgauravarūpēṇa kirīṭēna vibhūṣitaḥ| sr̥ṣṭaṁ yat tē karābhyāṁ sa tatprabhutvē niyōjitaḥ|


tatō hētō ryē mānavāstēnēśvarasya sannidhiṁ gacchanti tān sa śēṣaṁ yāvat paritrātuṁ śaknōti yatastēṣāṁ kr̥tē prārthanāṁ karttuṁ sa satataṁ jīvati|


yata ēkaikō mahāyājakō naivēdyānāṁ balīnāñca dānē niyujyatē, atō hētōrētasyāpi kiñcid utsarjanīyaṁ vidyata ityāvaśyakaṁ|


yatastēnaiva mr̥tagaṇāt tasyōtthāpayitari tasmai gauravadātari cēśvarē viśvasitha tasmād īśvarē yuṣmākaṁ viśvāsaḥ pratyāśā cāstē|


sa cāsmākaṁ pāpānāṁ prāyaścittaṁ kēvalamasmākaṁ nahi kintu likhilasaṁsārasya pāpānāṁ prāyaścittaṁ|


tasya nētrē 'gniśikhātulyē śirasi ca bahukirīṭāni vidyantē tatra tasya nāma likhitamasti tamēva vinā nāparaḥ kō 'pi tannāma jānāti|


aparaṁ tē nūtanamēkaṁ gītamagāyan, yathā, grahītuṁ patrikāṁ tasya mudrā mōcayituṁ tathā| tvamēvārhasi yasmāt tvaṁ balivat chēdanaṁ gataḥ| sarvvābhyō jātibhāṣābhyaḥ sarvvasmād vaṁśadēśataḥ| īśvarasya kr̥tē 'smān tvaṁ svīyaraktēna krītavān|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्