Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




इब्रानियों 2:18 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

18 yataḥ sa svayaṁ parīkṣāṁ gatvā yaṁ duḥkhabhōgam avagatastēna parīkṣākrāntān upakarttuṁ śaknōti|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

18 यतः स स्वयं परीक्षां गत्वा यं दुःखभोगम् अवगतस्तेन परीक्षाक्रान्तान् उपकर्त्तुं शक्नोति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

18 যতঃ স স্ৱযং পৰীক্ষাং গৎৱা যং দুঃখভোগম্ অৱগতস্তেন পৰীক্ষাক্ৰান্তান্ উপকৰ্ত্তুং শক্নোতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

18 যতঃ স স্ৱযং পরীক্ষাং গৎৱা যং দুঃখভোগম্ অৱগতস্তেন পরীক্ষাক্রান্তান্ উপকর্ত্তুং শক্নোতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

18 ယတး သ သွယံ ပရီက္ၐာံ ဂတွာ ယံ ဒုးခဘောဂမ် အဝဂတသ္တေန ပရီက္ၐာကြာန္တာန် ဥပကရ္တ္တုံ ၑက္နောတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

18 yataH sa svayaM parIkSAM gatvA yaM duHkhabhOgam avagatastEna parIkSAkrAntAn upakarttuM zaknOti|

अध्यायं द्रष्टव्यम् प्रतिलिपि




इब्रानियों 2:18
16 अन्तरसन्दर्भाः  

aparañca yuyaṁ mama parīkṣākālē prathamamārabhya mayā saha sthitā


yadāhaṁ yuṣmābhiḥ saha pratidinaṁ mandirē'tiṣṭhaṁ tadā māṁ dharttaṁ na pravr̥ttāḥ, kintvidānīṁ yuṣmākaṁ samayōndhakārasya cādhipatyamasti|


yō mama pitā tān mahyaṁ dattavān sa sarvvasmāt mahān, kōpi mama pituḥ karāt tān harttuṁ na śakṣyati|


mānuṣikaparīkṣātiriktā kāpi parīkṣā yuṣmān nākrāmat, īśvaraśca viśvāsyaḥ sō'tiśaktyāṁ parīkṣāyāṁ patanāt yuṣmān rakṣiṣyati, parīkṣā ca yad yuṣmābhiḥ sōḍhuṁ śakyatē tadarthaṁ tayā saha nistārasya panthānaṁ nirūpayiṣyati|


sa ca yayā śaktyā sarvvāṇyēva svasya vaśīkarttuṁ pārayati tayāsmākam adhamaṁ śarīraṁ rūpāntarīkr̥tya svakīyatējōmayaśarīrasya samākāraṁ kariṣyati|


tasmāt kāraṇāt mamāyaṁ klēśō bhavati tēna mama lajjā na jāyatē yatō'haṁ yasmin viśvasitavān tamavagatō'smi mahādinaṁ yāvat mamōpanidhē rgōpanasya śaktistasya vidyata iti niścitaṁ jānāmi|


sa cājñānāṁ bhrāntānāñca lōkānāṁ duḥkhēna duḥkhī bhavituṁ śaknōti, yatō hētōḥ sa svayamapi daurbbalyavēṣṭitō bhavati|


prabhu rbhaktān parīkṣād uddharttuṁ vicāradinañca yāvad daṇḍyāmānān adhārmmikān rōddhuṁ pārayati,


aparañca yuṣmān skhalanād rakṣitum ullāsēna svīyatējasaḥ sākṣāt nirddōṣān sthāpayituñca samarthō


tvaṁ mama sahiṣṇutāsūcakaṁ vākyaṁ rakṣitavānasi tatkāraṇāt pr̥thivīnivāsināṁ parīkṣārthaṁ kr̥tsnaṁ jagad yēnāgāmiparīkṣādinēnākramiṣyatē tasmād ahamapi tvāṁ rakṣiṣyāmi|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्