Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




इब्रानियों 13:23 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

23 asmākaṁ bhrātā tīmathiyō muktō'bhavad iti jānīta, sa ca yadi tvarayā samāgacchati tarhi tēna sārddhaṁm ahaṁ yuṣmān sākṣāt kariṣyāmi|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

23 अस्माकं भ्राता तीमथियो मुक्तोऽभवद् इति जानीत, स च यदि त्वरया समागच्छति तर्हि तेन सार्द्धंम् अहं युष्मान् साक्षात् करिष्यामि।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

23 অস্মাকং ভ্ৰাতা তীমথিযো মুক্তোঽভৱদ্ ইতি জানীত, স চ যদি ৎৱৰযা সমাগচ্ছতি তৰ্হি তেন সাৰ্দ্ধংম্ অহং যুষ্মান্ সাক্ষাৎ কৰিষ্যামি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

23 অস্মাকং ভ্রাতা তীমথিযো মুক্তোঽভৱদ্ ইতি জানীত, স চ যদি ৎৱরযা সমাগচ্ছতি তর্হি তেন সার্দ্ধংম্ অহং যুষ্মান্ সাক্ষাৎ করিষ্যামি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

23 အသ္မာကံ ဘြာတာ တီမထိယော မုက္တော'ဘဝဒ် ဣတိ ဇာနီတ, သ စ ယဒိ တွရယာ သမာဂစ္ဆတိ တရှိ တေန သာရ္ဒ္ဓံမ် အဟံ ယုၐ္မာန် သာက္ၐာတ် ကရိၐျာမိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

23 asmAkaM bhrAtA tImathiyO muktO'bhavad iti jAnIta, sa ca yadi tvarayA samAgacchati tarhi tEna sArddhaMm ahaM yuSmAn sAkSAt kariSyAmi|

अध्यायं द्रष्टव्यम् प्रतिलिपि




इब्रानियों 13:23
10 अन्तरसन्दर्भाः  

kintu sāmprataṁ pavitralōkānāṁ sēvanāya yirūśālamnagaraṁ vrajāmi|


atō mayā tat karmma sādhayitvā tasmin phalē tēbhyaḥ samarpitē yuṣmanmadhyēna spāniyādēśō gamiṣyatē|


īśvarasyēcchayā yīśukhrīṣṭasya prēritaḥ paulastīmathiyō bhrātā ca kalasīnagarasthān pavitrān viśvastān khrīṣṭāśritabhrātr̥n prati patraṁ likhataḥ|


svabhrātaraṁ khrīṣṭasya susaṁvādē sahakāriṇañcēśvarasya paricārakaṁ tīmathiyaṁ yuṣmatsamīpam aprēṣayaṁ|


viśvāsarūpam uttamayuddhaṁ kuru, anantajīvanam ālambasva yatastadarthaṁ tvam āhūtō 'bhavaḥ, bahusākṣiṇāṁ samakṣañcōttamāṁ pratijñāṁ svīkr̥tavān|


ataēvāsmākaṁ prabhumadhi tasya vandidāsaṁ māmadhi ca pramāṇaṁ dātuṁ na trapasva kintvīśvarīyaśaktyā susaṁvādasya kr̥tē duḥkhasya sahabhāgī bhava|


khrīṣṭasya yīśō rbandidāsaḥ paulastīthiyanāmā bhrātā ca priyaṁ sahakāriṇaṁ philīmōnaṁ


tatkaraṇasamayē madarthamapi vāsagr̥haṁ tvayā sajjīkriyatāṁ yatō yuṣmākaṁ prārthanānāṁ phalarūpō vara ivāhaṁ yuṣmabhyaṁ dāyiṣyē mamēti pratyāśā jāyatē|


tatō mayōktaṁ hē mahēccha bhavānēva tat jānāti| tēna kathitaṁ, imē mahāklēśamadhyād āgatya mēेṣaśāvakasya rudhirēṇa svīyaparicchadān prakṣālitavantaḥ śuklīkr̥tavantaśca|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्