Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




इब्रानियों 13:12 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

12 tasmād yīśurapi yat svarudhirēṇa prajāḥ pavitrīkuryyāt tadarthaṁ nagaradvārasya bahi rmr̥tiṁ bhuktavān|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

12 तस्माद् यीशुरपि यत् स्वरुधिरेण प्रजाः पवित्रीकुर्य्यात् तदर्थं नगरद्वारस्य बहि र्मृतिं भुक्तवान्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

12 তস্মাদ্ যীশুৰপি যৎ স্ৱৰুধিৰেণ প্ৰজাঃ পৱিত্ৰীকুৰ্য্যাৎ তদৰ্থং নগৰদ্ৱাৰস্য বহি ৰ্মৃতিং ভুক্তৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

12 তস্মাদ্ যীশুরপি যৎ স্ৱরুধিরেণ প্রজাঃ পৱিত্রীকুর্য্যাৎ তদর্থং নগরদ্ৱারস্য বহি র্মৃতিং ভুক্তৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

12 တသ္မာဒ် ယီၑုရပိ ယတ် သွရုဓိရေဏ ပြဇား ပဝိတြီကုရျျာတ် တဒရ္ထံ နဂရဒွါရသျ ဗဟိ ရ္မၖတိံ ဘုက္တဝါန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

12 tasmAd yIzurapi yat svarudhirENa prajAH pavitrIkuryyAt tadarthaM nagaradvArasya bahi rmRtiM bhuktavAn|

अध्यायं द्रष्टव्यम् प्रतिलिपि




इब्रानियों 13:12
18 अन्तरसन्दर्भाः  

nagarāttaṁ bahiṣkr̥tya yasya śikhariṇa upari tēṣāṁ nagaraṁ sthāpitamāstē tasmānnikṣēptuṁ tasya śikharaṁ taṁ ninyuḥ


tēṣāṁ hitārthaṁ yathāhaṁ svaṁ pavitrīkarōmi tathā satyakathayā tēpi pavitrībhavantu|


paścād ēkō yōddhā śūlāghātēna tasya kukṣim avidhat tatkṣaṇāt tasmād raktaṁ jalañca niragacchat|


paścāt taṁ nagarād bahiḥ kr̥tvā prastarairāghnan sākṣiṇō lākāḥ śaulanāmnō yūnaścaraṇasannidhau nijavastrāṇi sthāpitavantaḥ|


yūyañcaivaṁvidhā lōkā āsta kintu prabhō ryīśō rnāmnāsmadīśvarasyātmanā ca yūyaṁ prakṣālitāḥ pāvitāḥ sapuṇyīkr̥tāśca|


sa khrīṣṭō'pi samitau prītavān tasyāḥ kr̥tē ca svaprāṇān tyaktavān yataḥ sa vākyē jalamajjanēna tāṁ pariṣkr̥tya pāvayitum


tēna manō'bhilāṣēṇa ca vayaṁ yīśukhrīṣṭasyaikakr̥tvaḥ svaśarīrōtsargāt pavitrīkr̥tā abhavāma|


tasmāt kiṁ budhyadhvē yō jana īśvarasya putram avajānāti yēna ca pavitrīkr̥tō 'bhavat tat niyamasya rudhiram apavitraṁ jānāti, anugrahakaram ātmānam apamanyatē ca, sa kiyanmahāghōrataradaṇḍasya yōgyō bhaviṣyati?


yataḥ pāvakaḥ pūyamānāśca sarvvē ēkasmādēvōtpannā bhavanti, iti hētōḥ sa tān bhrātr̥n vadituṁ na lajjatē|


tatkuṇḍasthaphalāni ca bahi rmardditāni tataḥ kuṇḍamadhyāt nirgataṁ raktaṁ krōśaśataparyyantam aśvānāṁ khalīnān yāvad vyāpnōt|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्