Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




इब्रानियों 12:25 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

25 sāvadhānā bhavata taṁ vaktāraṁ nāvajānīta yatō hētōḥ pr̥thivīsthitaḥ sa vaktā yairavajñātastai ryadi rakṣā nāprāpi tarhi svargīyavaktuḥ parāṅmukhībhūyāsmābhiḥ kathaṁ rakṣā prāpsyatē?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

25 सावधाना भवत तं वक्तारं नावजानीत यतो हेतोः पृथिवीस्थितः स वक्ता यैरवज्ञातस्तै र्यदि रक्षा नाप्रापि तर्हि स्वर्गीयवक्तुः पराङ्मुखीभूयास्माभिः कथं रक्षा प्राप्स्यते?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

25 সাৱধানা ভৱত তং ৱক্তাৰং নাৱজানীত যতো হেতোঃ পৃথিৱীস্থিতঃ স ৱক্তা যৈৰৱজ্ঞাতস্তৈ ৰ্যদি ৰক্ষা নাপ্ৰাপি তৰ্হি স্ৱৰ্গীযৱক্তুঃ পৰাঙ্মুখীভূযাস্মাভিঃ কথং ৰক্ষা প্ৰাপ্স্যতে?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

25 সাৱধানা ভৱত তং ৱক্তারং নাৱজানীত যতো হেতোঃ পৃথিৱীস্থিতঃ স ৱক্তা যৈরৱজ্ঞাতস্তৈ র্যদি রক্ষা নাপ্রাপি তর্হি স্ৱর্গীযৱক্তুঃ পরাঙ্মুখীভূযাস্মাভিঃ কথং রক্ষা প্রাপ্স্যতে?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

25 သာဝဓာနာ ဘဝတ တံ ဝက္တာရံ နာဝဇာနီတ ယတော ဟေတေား ပၖထိဝီသ္ထိတး သ ဝက္တာ ယဲရဝဇ္ဉာတသ္တဲ ရျဒိ ရက္ၐာ နာပြာပိ တရှိ သွရ္ဂီယဝက္တုး ပရာင်္မုခီဘူယာသ္မာဘိး ကထံ ရက္ၐာ ပြာပ္သျတေ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

25 sAvadhAnA bhavata taM vaktAraM nAvajAnIta yatO hEtOH pRthivIsthitaH sa vaktA yairavajnjAtastai ryadi rakSA nAprApi tarhi svargIyavaktuH parAgmukhIbhUyAsmAbhiH kathaM rakSA prApsyatE?

अध्यायं द्रष्टव्यम् प्रतिलिपि




इब्रानियों 12:25
36 अन्तरसन्दर्भाः  

ētatkathanakāla ēka ujjavalaḥ payōdastēṣāmupari chāyāṁ kr̥tavān, vāridād ēṣā nabhasīyā vāg babhūva, mamāyaṁ priyaḥ putraḥ, asmin mama mahāsantōṣa ētasya vākyaṁ yūyaṁ niśāmayata|


tatō yīśustaṁ jagāda, avadhēhi kathāmētāṁ kaścidapi mā brūhi, kintu yājakasya sannidhiṁ gatvā svātmānaṁ darśaya manujēbhyō nijanirāmayatvaṁ pramāṇayituṁ mūsānirūpitaṁ dravyam utsr̥ja ca|


kastvāṁ śāstr̥tvavicārayitr̥tvapadayō rniyuktavān, iti vākyamuktvā tai ryō mūsā avajñātastamēva īśvaraḥ stambamadhyē darśanadātrā tēna dūtēna śāstāraṁ muktidātārañca kr̥tvā prēṣayāmāsa|


aparaṁ kamapi pratyaniṣṭasya phalam aniṣṭaṁ kēnāpi yanna kriyēta tadarthaṁ sāvadhānā bhavata, kintu parasparaṁ sarvvān mānavāṁśca prati nityaṁ hitācāriṇō bhavata|


satyamatācca śrōtrāṇi nivarttya vipathagāminō bhūtvōpākhyānēṣu pravarttiṣyantē;


purā ya īśvarō bhaviṣyadvādibhiḥ pitr̥lōkēbhyō nānāsamayē nānāprakāraṁ kathitavān


aparaṁ tadānīṁ yānyadr̥śyānyāsan tānīśvarēṇādiṣṭaḥ san nōhō viśvāsēna bhītvā svaparijanānāṁ rakṣārthaṁ pōtaṁ nirmmitavān tēna ca jagajjanānāṁ dōṣān darśitavān viśvāsāt labhyasya puṇyasyādhikārī babhūva ca|


taṁ śabdaṁ śrutvā śrōtārastādr̥śaṁ sambhāṣaṇaṁ yat puna rna jāyatē tat prārthitavantaḥ|


hē bhrātaraḥ sāvadhānā bhavata, amarēśvarāt nivarttakō yō'viśvāsastadyuktaṁ duṣṭāntaḥkaraṇaṁ yuṣmākaṁ kasyāpi na bhavatu|


kēbhyō vā sa catvāriṁśadvarṣāṇi yāvad akrudhyat? pāpaṁ kurvvatāṁ yēṣāṁ kuṇapāḥ prāntarē 'patan kiṁ tēbhyō nahi?


tē tu svargīyavastūnāṁ dr̥ṣṭāntēna chāyayā ca sēvāmanutiṣṭhanti yatō mūsasi dūṣyaṁ sādhayitum udyatē satīśvarastadēva tamādiṣṭavān phalataḥ sa tamuktavān, yathā, "avadhēhi girau tvāṁ yadyannidarśanaṁ darśitaṁ tadvat sarvvāṇi tvayā kriyantāṁ|"


yūyam ātmanā satyamatasyājñāgrahaṇadvārā niṣkapaṭāya bhrātr̥prēmnē pāvitamanasō bhūtvā nirmmalāntaḥkaraṇaiḥ parasparaṁ gāḍhaṁ prēma kuruta|


anantaraṁ ahaṁ tasya caraṇayōrantikē nipatya taṁ praṇantumudyataḥ|tataḥ sa mām uktavān sāvadhānastiṣṭha maivaṁ kuru yīśōḥ sākṣyaviśiṣṭaistava bhrātr̥bhistvayā ca sahadāsō 'haṁ| īśvaramēva praṇama yasmād yīśōḥ sākṣyaṁ bhaviṣyadvākyasya sāraṁ|


tataḥ sa mām avadat sāvadhānō bhava maivaṁ kr̥ru, tvayā tava bhrātr̥bhi rbhaviṣyadvādibhirētadgranthasthavākyapālanakāribhiśca sahadāsō 'haṁ| tvam īśvaraṁ praṇama|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्