Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




इब्रानियों 12:14 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

14 aparañca sarvvaiḥ sārtham ēेkyabhāvaṁ yacca vinā paramēśvarasya darśanaṁ kēnāpi na lapsyatē tat pavitratvaṁ cēṣṭadhvaṁ|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

14 अपरञ्च सर्व्वैः सार्थम् एेक्यभावं यच्च विना परमेश्वरस्य दर्शनं केनापि न लप्स्यते तत् पवित्रत्वं चेष्टध्वं।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

14 অপৰঞ্চ সৰ্ৱ্ৱৈঃ সাৰ্থম্ এेক্যভাৱং যচ্চ ৱিনা পৰমেশ্ৱৰস্য দৰ্শনং কেনাপি ন লপ্স্যতে তৎ পৱিত্ৰৎৱং চেষ্টধ্ৱং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

14 অপরঞ্চ সর্ৱ্ৱৈঃ সার্থম্ এेক্যভাৱং যচ্চ ৱিনা পরমেশ্ৱরস্য দর্শনং কেনাপি ন লপ্স্যতে তৎ পৱিত্রৎৱং চেষ্টধ্ৱং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

14 အပရဉ္စ သရွွဲး သာရ္ထမ် ဧेကျဘာဝံ ယစ္စ ဝိနာ ပရမေၑွရသျ ဒရ္ၑနံ ကေနာပိ န လပ္သျတေ တတ် ပဝိတြတွံ စေၐ္ဋဓွံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

14 aparanjca sarvvaiH sArtham EेkyabhAvaM yacca vinA paramEzvarasya darzanaM kEnApi na lapsyatE tat pavitratvaM cESTadhvaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि




इब्रानियों 12:14
48 अन्तरसन्दर्भाः  

lavaṇaṁ bhadraṁ kintu yadi lavaṇē svādutā na tiṣṭhati, tarhi katham āsvādyuktaṁ kariṣyatha? yūyaṁ lavaṇayuktā bhavata parasparaṁ prēma kuruta|


vaṁśē trātāramēkaṁ sa samutpāditavān svayam|


yadi bhavituṁ śakyatē tarhi yathāśakti sarvvalōkaiḥ saha nirvvirōdhēna kālaṁ yāpayata|


ataēva yēnāsmākaṁ sarvvēṣāṁ parasparam aikyaṁ niṣṭhā ca jāyatē tadēvāsmābhi ryatitavyaṁ|


kintu sāmprataṁ yūyaṁ pāpasēvātō muktāḥ santa īśvarasya bhr̥tyā'bhavata tasmād yuṣmākaṁ pavitratvarūpaṁ labhyam anantajīvanarūpañca phalam āstē|


hē bhrātaraḥ, asmākaṁ prabhuyīśukhrīṣṭasya nāmnā yuṣmān vinayē'haṁ sarvvai ryuṣmābhirēkarūpāṇi vākyāni kathyantāṁ yuṣmanmadhyē bhinnasaṅghātā na bhavantu manōvicārayōraikyēna yuṣmākaṁ siddhatvaṁ bhavatu|


idānīm abhramadhyēnāspaṣṭaṁ darśanam asmābhi rlabhyatē kintu tadā sākṣāt darśanaṁ lapsyatē| adhunā mama jñānam alpiṣṭhaṁ kintu tadāhaṁ yathāvagamyastathaivāvagatō bhaviṣyāmi|


atō hētōḥ paramēśvaraḥ kathayati yūyaṁ tēṣāṁ madhyād bahirbhūya pr̥thag bhavata, kimapyamēdhyaṁ na spr̥śata; tēnāhaṁ yuṣmān grahīṣyāmi,


ataēva hē priyatamāḥ, ētādr̥śīḥ pratijñāḥ prāptairasmābhiḥ śarīrātmanōḥ sarvvamālinyam apamr̥jyēśvarasya bhaktyā pavitrācāraḥ sādhyatāṁ|


tarhi vyavasthā kim īśvarasya pratijñānāṁ viruddhā? tanna bhavatu| yasmād yadi sā vyavasthā jīvanadānēsamarthābhaviṣyat tarhi vyavasthayaiva puṇyalābhō'bhaviṣyat|


vēśyāgāmyaśaucācārī dēvapūjaka iva gaṇyō lōbhī caitēṣāṁ kōṣi khrīṣṭasya rājyē'rthata īśvarasya rājyē kamapyadhikāraṁ na prāpsyatīti yuṣmābhiḥ samyak jñāyatāṁ|


mayā tat sarvvam adhunā prāpi siddhatā vālambhi tannahi kintu yadartham ahaṁ khrīṣṭēna dhāritastad dhārayituṁ dhāvāmi|


aparamasmākaṁ prabhu ryīśukhrīṣṭaḥ svakīyaiḥ sarvvaiḥ pavitralōkaiḥ sārddhaṁ yadāgamiṣyati tadā yūyaṁ yathāsmākaṁ tātasyēśvarasya sammukhē pavitratayā nirdōṣā bhaviṣyatha tathā yuṣmākaṁ manāṁsi sthirīkriyantāṁ|


yasmād īśvarō'smān aśucitāyai nāhūtavān kintu pavitratvāyaivāhūtavān|


aparaṁ kamapi pratyaniṣṭasya phalam aniṣṭaṁ kēnāpi yanna kriyēta tadarthaṁ sāvadhānā bhavata, kintu parasparaṁ sarvvān mānavāṁśca prati nityaṁ hitācāriṇō bhavata|


hē īśvarasya lōka tvam ētēbhyaḥ palāyya dharmma īśvarabhakti rviśvāsaḥ prēma sahiṣṇutā kṣāntiścaitānyācara|


yauvanāvasthāyā abhilāṣāstvayā parityajyantāṁ dharmmō viśvāsaḥ prēma yē ca śucimanōbhiḥ prabhum uddiśya prārthanāṁ kurvvatē taiḥ sārddham aikyabhāvaścaitēṣu tvayā yatnō vidhīyatāṁ|


tē tvalpadināni yāvat svamanō'matānusārēṇa śāstiṁ kr̥tavantaḥ kintvēṣō'smākaṁ hitāya tasya pavitratāyā aṁśitvāya cāsmān śāsti|


tadvat khrīṣṭō'pi bahūnāṁ pāpavahanārthaṁ balirūpēṇaikakr̥tva utsasr̥jē, aparaṁ dvitīyavāraṁ pāpād bhinnaḥ san yē taṁ pratīkṣantē tēṣāṁ paritrāṇārthaṁ darśanaṁ dāsyati|


sa tyajēd duṣṭatāmārgaṁ satkriyāñca samācarēt| mr̥gayāṇaśca śāntiṁ sa nityamēvānudhāvatu|


aparaṁ yadi yūyam uttamasyānugāminō bhavatha tarhi kō yuṣmān hiṁsiṣyatē?


ataḥ sarvvairētai rvikārē gantavyē sati yasmin ākāśamaṇḍalaṁ dāhēna vikāriṣyatē mūlavastūni ca tāpēna galiṣyantē


kintvasmākaṁ prabhōstrātu ryīśukhrīṣṭasyānugrahē jñānē ca varddhadhvaṁ| tasya gauravam idānīṁ sadākālañca bhūyāt| āmēn|


hē priya, tvayā duṣkarmma nānukriyatāṁ kintu satkarmmaiva| yaḥ satkarmmācārī sa īśvarāt jātaḥ, yō duṣkarmmācārī sa īśvaraṁ na dr̥ṣṭavān|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्