Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




इब्रानियों 11:10 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

10 yasmāt sa īśvarēṇa nirmmitaṁ sthāpitañca bhittimūlayuktaṁ nagaraṁ pratyaikṣata|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

10 यस्मात् स ईश्वरेण निर्म्मितं स्थापितञ्च भित्तिमूलयुक्तं नगरं प्रत्यैक्षत।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

10 যস্মাৎ স ঈশ্ৱৰেণ নিৰ্ম্মিতং স্থাপিতঞ্চ ভিত্তিমূলযুক্তং নগৰং প্ৰত্যৈক্ষত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

10 যস্মাৎ স ঈশ্ৱরেণ নির্ম্মিতং স্থাপিতঞ্চ ভিত্তিমূলযুক্তং নগরং প্রত্যৈক্ষত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

10 ယသ္မာတ် သ ဤၑွရေဏ နိရ္မ္မိတံ သ္ထာပိတဉ္စ ဘိတ္တိမူလယုက္တံ နဂရံ ပြတျဲက္ၐတ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

10 yasmAt sa IzvarENa nirmmitaM sthApitanjca bhittimUlayuktaM nagaraM pratyaikSata|

अध्यायं द्रष्टव्यम् प्रतिलिपि




इब्रानियों 11:10
11 अन्तरसन्दर्भाः  

mama pitu gr̥hē bahūni vāsasthāni santi nō cēt pūrvvaṁ yuṣmān ajñāpayiṣyaṁ yuṣmadarthaṁ sthānaṁ sajjayituṁ gacchāmi|


aparam asmākam ētasmin pārthivē dūṣyarūpē vēśmani jīrṇē satīśvarēṇa nirmmitam akarakr̥tam asmākam anantakālasthāyi vēśmaikaṁ svargē vidyata iti vayaṁ jānīmaḥ|


kintvasmākaṁ janapadaḥ svargē vidyatē tasmāccāgamiṣyantaṁ trātāraṁ prabhuṁ yīśukhrīṣṭaṁ vayaṁ pratīkṣāmahē|


kintu tē sarvvōtkr̥ṣṭam arthataḥ svargīyaṁ dēśam ākāṅkṣanti tasmād īśvarastānadhi na lajjamānastēṣām īśvara iti nāma gr̥hītavān yataḥ sa tēṣāṁ kr̥tē nagaramēkaṁ saṁsthāpitavān|


kintu sīyōnparvvatō 'marēśvarasya nagaraṁ svargasthayirūśālamam ayutāni divyadūtāḥ


ataēva niścalarājyaprāptairasmābhiḥ sō'nugraha ālambitavyō yēna vayaṁ sādaraṁ sabhayañca tuṣṭijanakarūpēṇēśvaraṁ sēvituṁ śaknuyāma|


yatō 'trāsmākaṁ sthāyi nagaraṁ na vidyatē kintu bhāvi nagaram asmābhiranviṣyatē|


ēkaikasya nivēśanasya parijanānāṁ sthāpayitā kaścid vidyatē yaśca sarvvasthāpayitā sa īśvara ēva|


aparaṁ svargād avarōhantī pavitrā nagarī, arthatō navīnā yirūśālamapurī mayā dr̥ṣṭā, sā varāya vibhūṣitā kanyēva susajjitāsīt|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्