Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




इब्रानियों 10:4 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

4 yatō vr̥ṣāṇāṁ chāgānāṁ vā rudhirēṇa pāpamōcanaṁ na sambhavati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

4 यतो वृषाणां छागानां वा रुधिरेण पापमोचनं न सम्भवति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

4 যতো ৱৃষাণাং ছাগানাং ৱা ৰুধিৰেণ পাপমোচনং ন সম্ভৱতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

4 যতো ৱৃষাণাং ছাগানাং ৱা রুধিরেণ পাপমোচনং ন সম্ভৱতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

4 ယတော ဝၖၐာဏာံ ဆာဂါနာံ ဝါ ရုဓိရေဏ ပါပမောစနံ န သမ္ဘဝတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

4 yatO vRSANAM chAgAnAM vA rudhirENa pApamOcanaM na sambhavati|

अध्यायं द्रष्टव्यम् प्रतिलिपि




इब्रानियों 10:4
19 अन्तरसन्दर्भाः  

aparaṁ sarvvāntaḥkaraṇaiḥ sarvvaprāṇaiḥ sarvvacittaiḥ sarvvaśaktibhiśca īśvarē prēmakaraṇaṁ tathā svamīpavāsini svavat prēmakaraṇañca sarvvēbhyō hōmabalidānādibhyaḥ śraṣṭhaṁ bhavati|


parē'hani yōhan svanikaṭamāgacchantaṁ yiśuṁ vilōkya prāvōcat jagataḥ pāpamōcakam īśvarasya mēṣaśāvakaṁ paśyata|


tathā dūrīkariṣyāmi tēṣāṁ pāpānyahaṁ yadā| tadā tairēva sārddhaṁ mē niyamō'yaṁ bhaviṣyati|


vyavasthā bhaviṣyanmaṅgalānāṁ chāyāsvarūpā na ca vastūnāṁ mūrttisvarūpā tatō hētō rnityaṁ dīyamānairēkavidhai rvārṣikabalibhiḥ śaraṇāgatalōkān siddhān karttuṁ kadāpi na śaknōti|


aparam ēkaikō yājakaḥ pratidinam upāsanāṁ kurvvan yaiśca pāpāni nāśayituṁ kadāpi na śakyantē tādr̥śān ēkarūpān balīn punaḥ punarutsr̥jan tiṣṭhati|


ityasmin prathamatō yēṣāṁ dānaṁ vyavasthānusārād bhavati tānyadhi tēnēdamuktaṁ yathā, balinaivēdyahavyāni pāpaghnañcōpacārakaṁ, nēmāni vāñchasi tvaṁ hi na caitēṣu pratuṣyasīti|


tacca dūṣyaṁ varttamānasamayasya dr̥ṣṭāntaḥ, yatō hētōḥ sāmprataṁ saṁśōdhanakālaṁ yāvad yannirūpitaṁ tadanusārāt sēvākāriṇō mānasikasiddhikaraṇē'samarthābhiḥ


aparaṁ sō 'smākaṁ pāpānyapaharttuṁ prākāśataitad yūyaṁ jānītha, pāpañca tasmin na vidyatē|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्