Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




इब्रानियों 10:11 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

11 aparam ēkaikō yājakaḥ pratidinam upāsanāṁ kurvvan yaiśca pāpāni nāśayituṁ kadāpi na śakyantē tādr̥śān ēkarūpān balīn punaḥ punarutsr̥jan tiṣṭhati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

11 अपरम् एकैको याजकः प्रतिदिनम् उपासनां कुर्व्वन् यैश्च पापानि नाशयितुं कदापि न शक्यन्ते तादृशान् एकरूपान् बलीन् पुनः पुनरुत्सृजन् तिष्ठति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

11 অপৰম্ একৈকো যাজকঃ প্ৰতিদিনম্ উপাসনাং কুৰ্ৱ্ৱন্ যৈশ্চ পাপানি নাশযিতুং কদাপি ন শক্যন্তে তাদৃশান্ একৰূপান্ বলীন্ পুনঃ পুনৰুৎসৃজন্ তিষ্ঠতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

11 অপরম্ একৈকো যাজকঃ প্রতিদিনম্ উপাসনাং কুর্ৱ্ৱন্ যৈশ্চ পাপানি নাশযিতুং কদাপি ন শক্যন্তে তাদৃশান্ একরূপান্ বলীন্ পুনঃ পুনরুৎসৃজন্ তিষ্ঠতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

11 အပရမ် ဧကဲကော ယာဇကး ပြတိဒိနမ် ဥပါသနာံ ကုရွွန် ယဲၑ္စ ပါပါနိ နာၑယိတုံ ကဒါပိ န ၑကျန္တေ တာဒၖၑာန် ဧကရူပါန် ဗလီန် ပုနး ပုနရုတ္သၖဇန် တိၐ္ဌတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

11 aparam EkaikO yAjakaH pratidinam upAsanAM kurvvan yaizca pApAni nAzayituM kadApi na zakyantE tAdRzAn EkarUpAn balIn punaH punarutsRjan tiSThati|

अध्यायं द्रष्टव्यम् प्रतिलिपि




इब्रानियों 10:11
21 अन्तरसन्दर्भाः  

vyavasthā bhaviṣyanmaṅgalānāṁ chāyāsvarūpā na ca vastūnāṁ mūrttisvarūpā tatō hētō rnityaṁ dīyamānairēkavidhai rvārṣikabalibhiḥ śaraṇāgatalōkān siddhān karttuṁ kadāpi na śaknōti|


yatō vr̥ṣāṇāṁ chāgānāṁ vā rudhirēṇa pāpamōcanaṁ na sambhavati|


yaḥ kaścit mahāyājakō bhavati sa mānavānāṁ madhyāt nītaḥ san mānavānāṁ kr̥ta īśvarōddēśyaviṣayē'rthata upahārāṇāṁ pāpārthakabalīnāñca dāna niyujyatē|


aparaṁ mahāyājakānāṁ yathā tathā tasya pratidinaṁ prathamaṁ svapāpānāṁ kr̥tē tataḥ paraṁ lōkānāṁ pāpānāṁ kr̥tē balidānasya prayōjanaṁ nāsti yata ātmabalidānaṁ kr̥tvā tad ēkakr̥tvastēna sampāditaṁ|


yacca dūṣyaṁ na manujaiḥ kintvīśvarēṇa sthāpitaṁ tasya satyadūṣyasya pavitravastūnāñca sēvakaḥ sa bhavati|


kiñca sa yadi pr̥thivyām asthāsyat tarhi yājakō nābhaviṣyat, yatō yē vyavasthānusārāt naivēdyāni dadatyētādr̥śā yājakā vidyantē|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्