Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




इब्रानियों 1:14 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

14 yē paritrāṇasyādhikāriṇō bhaviṣyanti tēṣāṁ paricaryyārthaṁ prēṣyamāṇāḥ sēvanakāriṇa ātmānaḥ kiṁ tē sarvvē dūtā nahi?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

14 ये परित्राणस्याधिकारिणो भविष्यन्ति तेषां परिचर्य्यार्थं प्रेष्यमाणाः सेवनकारिण आत्मानः किं ते सर्व्वे दूता नहि?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

14 যে পৰিত্ৰাণস্যাধিকাৰিণো ভৱিষ্যন্তি তেষাং পৰিচৰ্য্যাৰ্থং প্ৰেষ্যমাণাঃ সেৱনকাৰিণ আত্মানঃ কিং তে সৰ্ৱ্ৱে দূতা নহি?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

14 যে পরিত্রাণস্যাধিকারিণো ভৱিষ্যন্তি তেষাং পরিচর্য্যার্থং প্রেষ্যমাণাঃ সেৱনকারিণ আত্মানঃ কিং তে সর্ৱ্ৱে দূতা নহি?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

14 ယေ ပရိတြာဏသျာဓိကာရိဏော ဘဝိၐျန္တိ တေၐာံ ပရိစရျျာရ္ထံ ပြေၐျမာဏား သေဝနကာရိဏ အာတ္မာနး ကိံ တေ သရွွေ ဒူတာ နဟိ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

14 yE paritrANasyAdhikAriNO bhaviSyanti tESAM paricaryyArthaM prESyamANAH sEvanakAriNa AtmAnaH kiM tE sarvvE dUtA nahi?

अध्यायं द्रष्टव्यम् प्रतिलिपि




इब्रानियों 1:14
65 अन्तरसन्दर्भाः  

sa tathaiva bhāvayati, tadānīṁ paramēśvarasya dūtaḥ svapnē taṁ darśanaṁ dattvā vyājahāra, hē dāyūdaḥ santāna yūṣaph tvaṁ nijāṁ jāyāṁ mariyamam ādātuṁ mā bhaiṣīḥ|


arthāt manujasutaḥ svāṁyadūtān prēṣayiṣyati, tēna tē ca tasya rājyāt sarvvān vighnakāriṇō'dhārmmikalōkāṁśca saṁgr̥hya


tasmādavadhaddhaṁ, ētēṣāṁ kṣudraprāṇinām ēkamapi mā tucchīkuruta,


anantaraṁ tēṣu gatavatmu paramēśvarasya dūtō yūṣaphē svapnē darśanaṁ datvā jagāda, tvam utthāya śiśuṁ tanmātarañca gr̥hītvā misardēśaṁ palāyasva, aparaṁ yāvadahaṁ tubhyaṁ vārttāṁ na kathayiṣyāmi, tāvat tatraiva nivasa, yatō rājā hērōd śiśuṁ nāśayituṁ mr̥gayiṣyatē|


tadānīṁ sa mahāśabdāyamānatūryyā vādakān nijadūtān prahēṣyati, tē vyōmna ēkasīmātō'parasīmāṁ yāvat caturdiśastasya manōnītajanān ānīya mēlayiṣyanti|


tataḥ paraṁ rājā dakṣiṇasthitān mānavān vadiṣyati, āgacchata mattātasyānugrahabhājanāni, yuṣmatkr̥ta ā jagadārambhat yad rājyam āsāditaṁ tadadhikuruta|


tataḥ pratārakēṇa sa paryyatyāji, tadā svargīyadūtairāgatya sa siṣēvē|


atha sa vartmanā yāti, ētarhi jana ēkō dhāvan āgatya tatsammukhē jānunī pātayitvā pr̥ṣṭavān, bhōḥ paramagurō, anantāyuḥ prāptayē mayā kiṁ karttavyaṁ?


tatō dūtaḥ pratyuvāca paśyēśvarasya sākṣādvarttī jibrāyēlnāmā dūtōhaṁ tvayā saha kathāṁ gadituṁ tubhyamimāṁ śubhavārttāṁ dātuñca prēṣitaḥ|


anantaraṁ tasya sēvanaparyyāyē sampūrṇē sati sa nijagēhaṁ jagāma|


kiyatkālātparaṁ sa daridraḥ prāṇān jahau; tataḥ svargīyadūtāstaṁ nītvā ibrāhīmaḥ krōḍa upavēśayāmāsuḥ|


dūta imāṁ kathāṁ kathitavati tatrākasmāt svargīyāḥ pr̥tanā āgatya kathām imāṁ kathayitvēśvarasya guṇānanvavādiṣuḥ, yathā,


tēṣāṁ samīpaṁ paramēśvarasya dūta āgatyōpatasthau; tadā catuṣpārśvē paramēśvarasya tējasaḥ prakāśitatvāt tē'tiśaśaṅkirē|


iti vārttāyāṁ yirūśālamasthamaṇḍalīyalōkānāṁ karṇagōcarībhūtāyām āntiyakhiyānagaraṁ gantu tē barṇabbāṁ prairayan|


ataḥ kutracin nirupitadinē hērōd rājakīyaṁ paricchadaṁ paridhāya siṁhāsanē samupaviśya tān prati kathām uktavān|


ētasmin samayē paramēśvarasya dūtē samupasthitē kārā dīptimatī jātā; tataḥ sa dūtaḥ pitarasya kukṣāvāvātaṁ kr̥tvā taṁ jāgarayitvā bhāṣitavān tūrṇamuttiṣṭha; tatastasya hastasthaśr̥ṅkhaladvayaṁ galat patitaṁ|


tē yadōpavāsaṁ kr̥tvēśvaram asēvanta tasmin samayē pavitra ātmā kathitavān ahaṁ yasmin karmmaṇi barṇabbāśailau niyuktavān tatkarmma karttuṁ tau pr̥thak kuruta|


tadākasmāt mahān bhūmikampō'bhavat tēna bhittimūlēna saha kārā kampitābhūt tatkṣaṇāt sarvvāṇi dvārāṇi muktāni jātāni sarvvēṣāṁ bandhanāni ca muktāni|


yatō yasyēśvarasya lōkō'haṁ yañcāhaṁ paricarāmi tadīya ēkō dūtō hyō rātrau mamāntikē tiṣṭhan kathitavān,


kintu rātrau paramēśvarasya dūtaḥ kārāyā dvāraṁ mōcayitvā tān bahirānīyākathayat,


tannimittam anyadēśināṁ nikaṭē prēritaḥ san ahaṁ svapadasya mahimānaṁ prakāśayāmi|


ētasmād yuṣmākaṁ rājakaradānamapyucitaṁ yasmād yē karaṁ gr̥hlanti ta īśvarasya kiṅkarā bhūtvā satatam ētasmin karmmaṇi niviṣṭāstiṣṭhanti|


bhinnajātīyāḥ pavitrēṇātmanā pāvitanaivēdyarūpā bhūtvā yad grāhyā bhavēyustannimittamaham īśvarasya susaṁvādaṁ pracārayituṁ bhinnajātīyānāṁ madhyē yīśukhrīṣṭasya sēvakatvaṁ dānaṁ īśvarāt labdhavānasmi|


ēṣā tēṣāṁ sadicchā yatastē tēṣām r̥ṇinaḥ santi yatō hētō rbhinnajātīyā yēṣāṁ paramārthasyāṁśinō jātā aihikaviṣayē tēṣāmupakārastaiḥ karttavyaḥ|


ataēva vayaṁ yadi santānāstarhyadhikāriṇaḥ, arthād īśvarasya svattvādhikāriṇaḥ khrīṣṭēna sahādhikāriṇaśca bhavāmaḥ; aparaṁ tēna sārddhaṁ yadi duḥkhabhāginō bhavāmastarhi tasya vibhavasyāpi bhāginō bhaviṣyāmaḥ|


īśvarasya jñānād ihalōkasya mānavāḥ svajñānēnēśvarasya tattvabōdhaṁ na prāptavantastasmād īśvaraḥ pracārarūpiṇā pralāpēna viśvāsinaḥ paritrātuṁ rōcitavān|


ētayōpakārasēvayā pavitralōkānām arthābhāvasya pratīkārō jāyata iti kēvalaṁ nahi kintvīścarasya dhanyavādō'pi bāhulyēnōtpādyatē|


kiñca yūyaṁ yadi khrīṣṭasya bhavatha tarhi sutarām ibrāhīmaḥ santānāḥ pratijñayā sampadadhikāriṇaścādhvē|


atō yē viśvāsāśritāsta ēvēbrāhīmaḥ santānā iti yuṣmābhi rjñāyatāṁ|


atō yē viśvāsāśritāstē viśvāsinēbrāhīmā sārddham āśiṣaṁ labhantē|


arthata īśvarasya śaktēḥ prakāśāt tasyānugrahēṇa yō varō mahyam adāyi tēnāhaṁ yasya susaṁvādasya paricārakō'bhavaṁ,


yuṣmākaṁ viśvāsārthakāya balidānāya sēvanāya ca yadyapyahaṁ nivēditavyō bhavēyaṁ tathāpi tēnānandāmi sarvvēṣāṁ yuṣmākam ānandasyāṁśī bhavāmi ca|


aparaṁ ya ipāphradītō mama bhrātā karmmayuddhābhyāṁ mama sahāyaśca yuṣmākaṁ dūtō madīyōpakārāya pratinidhiścāsti yuṣmatsamīpē tasya prēṣaṇam āvaśyakam amanyē|


kliśyamānēbhyō yuṣmabhyaṁ śāntidānam īśvarēṇa nyāyyaṁ bhōtsyatē;


itthaṁ vayaṁ tasyānugrahēṇa sapuṇyībhūya pratyāśayānantajīvanasyādhikāriṇō jātāḥ|


aparam ēkaikō yājakaḥ pratidinam upāsanāṁ kurvvan yaiśca pāpāni nāśayituṁ kadāpi na śakyantē tādr̥śān ēkarūpān balīn punaḥ punarutsr̥jan tiṣṭhati|


tarhyasmābhistādr̥śaṁ mahāparitrāṇam avajñāya kathaṁ rakṣā prāpsyatē, yat prathamataḥ prabhunā prōktaṁ tatō'smān yāvat tasya śrōtr̥bhiḥ sthirīkr̥taṁ,


itthaṁ siddhībhūya nijājñāgrāhiṇāṁ sarvvēṣām anantaparitrāṇasya kāraṇasvarūpō 'bhavat|


ataḥ śithilā na bhavata kintu yē viśvāsēna sahiṣṇutayā ca pratijñānāṁ phalādhikāriṇō jātāstēṣām anugāminō bhavata|


ityasmin īśvaraḥ pratijñāyāḥ phalādhikāriṇaḥ svīyamantraṇāyā amōghatāṁ bāhulyatō darśayitumicchan śapathēna svapratijñāṁ sthirīkr̥tavān|


kintvidānīm asau tasmāt śrēṣṭhaṁ sēvakapadaṁ prāptavān yataḥ sa śrēṣṭhapratijñābhiḥ sthāpitasya śrēṣṭhaniyamasya madhyasthō'bhavat|


tadvat khrīṣṭō'pi bahūnāṁ pāpavahanārthaṁ balirūpēṇaikakr̥tva utsasr̥jē, aparaṁ dvitīyavāraṁ pāpād bhinnaḥ san yē taṁ pratīkṣantē tēṣāṁ paritrāṇārthaṁ darśanaṁ dāsyati|


hē mama priyabhrātaraḥ, śr̥ṇuta, saṁsārē yē daridrāstān īśvarō viśvāsēna dhaninaḥ svaprēmakāribhyaśca pratiśrutasya rājyasyādhikāriṇaḥ karttuṁ kiṁ na varītavān? kintu daridrō yuṣmābhiravajñāyatē|


tatastai rviṣayaistē yanna svān kintvasmān upakurvvantyētat tēṣāṁ nikaṭē prākāśyata| yāṁśca tān viṣayān divyadūtā apyavanataśirasō nirīkṣitum abhilaṣanti tē viṣayāḥ sāmprataṁ svargāt prēṣitasya pavitrasyātmanaḥ sahāyyād yuṣmatsamīpē susaṁvādapracārayitr̥bhiḥ prākāśyanta|


'kṣayaniṣkalaṅkāmlānasampattiprāptyartham asmān puna rjanayāmāsa| sā sampattiḥ svargē 'smākaṁ kr̥tē sañcitā tiṣṭhati,


hē puruṣāḥ, yūyaṁ jñānatō durbbalatarabhājanairiva yōṣidbhiḥ sahavāsaṁ kuruta, ēkasya jīvanavarasya sahabhāginībhyatābhyaḥ samādaraṁ vitarata ca na cēd yuṣmākaṁ prārthanānāṁ bādhā janiṣyatē|


ādamataḥ saptamaḥ puruṣō yō hanōkaḥ sa tānuddiśya bhaviṣyadvākyamidaṁ kathitavān, yathā, paśya svakīyapuṇyānām ayutai rvēṣṭitaḥ prabhuḥ|


aparaṁ siṁhāsanasya caturṇāṁ prāṇināṁ prācīnavargasya ca madhya ēkō mēṣaśāvakō mayā dr̥ṣṭaḥ sa chēdita iva tasya saptaśr̥ṅgāṇi saptalōcanāni ca santi tāni kr̥tsnāṁ pr̥thivīṁ prēṣitā īśvarasya saptātmānaḥ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्