Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




गलातियों 6:1 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

1 hē bhrātaraḥ, yuṣmākaṁ kaścid yadi kasmiṁścit pāpē patati tarhyātmikabhāvayuktai ryuṣmābhistitikṣābhāvaṁ vidhāya sa punarutthāpyatāṁ yūyamapi yathā tādr̥kparīkṣāyāṁ na patatha tathā sāvadhānā bhavata|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

1 हे भ्रातरः, युष्माकं कश्चिद् यदि कस्मिंश्चित् पापे पतति तर्ह्यात्मिकभावयुक्तै र्युष्माभिस्तितिक्षाभावं विधाय स पुनरुत्थाप्यतां यूयमपि यथा तादृक्परीक्षायां न पतथ तथा सावधाना भवत।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

1 হে ভ্ৰাতৰঃ, যুষ্মাকং কশ্চিদ্ যদি কস্মিংশ্চিৎ পাপে পততি তৰ্হ্যাত্মিকভাৱযুক্তৈ ৰ্যুষ্মাভিস্তিতিক্ষাভাৱং ৱিধায স পুনৰুত্থাপ্যতাং যূযমপি যথা তাদৃক্পৰীক্ষাযাং ন পতথ তথা সাৱধানা ভৱত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

1 হে ভ্রাতরঃ, যুষ্মাকং কশ্চিদ্ যদি কস্মিংশ্চিৎ পাপে পততি তর্হ্যাত্মিকভাৱযুক্তৈ র্যুষ্মাভিস্তিতিক্ষাভাৱং ৱিধায স পুনরুত্থাপ্যতাং যূযমপি যথা তাদৃক্পরীক্ষাযাং ন পতথ তথা সাৱধানা ভৱত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

1 ဟေ ဘြာတရး, ယုၐ္မာကံ ကၑ္စိဒ် ယဒိ ကသ္မိံၑ္စိတ် ပါပေ ပတတိ တရှျာတ္မိကဘာဝယုက္တဲ ရျုၐ္မာဘိသ္တိတိက္ၐာဘာဝံ ဝိဓာယ သ ပုနရုတ္ထာပျတာံ ယူယမပိ ယထာ တာဒၖက္ပရီက္ၐာယာံ န ပတထ တထာ သာဝဓာနာ ဘဝတ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

1 hE bhrAtaraH, yuSmAkaM kazcid yadi kasmiMzcit pApE patati tarhyAtmikabhAvayuktai ryuSmAbhistitikSAbhAvaM vidhAya sa punarutthApyatAM yUyamapi yathA tAdRkparIkSAyAM na patatha tathA sAvadhAnA bhavata|

अध्यायं द्रष्टव्यम् प्रतिलिपि




गलातियों 6:1
41 अन्तरसन्दर्भाः  

ahaṁ kṣamaṇaśīlō namramanāśca, tasmāt mama yugaṁ svēṣāmupari dhārayata mattaḥ śikṣadhvañca, tēna yūyaṁ svē svē manasi viśrāmaṁ lapsyadhbē|


pitarō bahiraṅgana upaviśati, tadānīmēkā dāsī tamupāgatya babhāṣē, tvaṁ gālīlīyayīśōḥ sahacaraēkaḥ|


kukkuṭaravāt prāk tvaṁ māṁ trirapāhnōṣyasē, yaiṣā vāg yīśunāvādi tāṁ pitaraḥ saṁsmr̥tya bahiritvā khēdād bhr̥śaṁ cakranda|


atō yūyaṁ yātvā vacanasyāsyārthaṁ śikṣadhvam, dayāyāṁ mē yathā prīti rna tathā yajñakarmmaṇi|yatō'haṁ dhārmmikān āhvātuṁ nāgatō'smi kintu manaḥ parivarttayituṁ pāpina āhvātum āgatō'smi|


yō janō'dr̥ḍhaviśvāsastaṁ yuṣmākaṁ saṅginaṁ kuruta kintu sandēhavicārārthaṁ nahi|


balavadbhirasmābhi rdurbbalānāṁ daurbbalyaṁ sōḍhavyaṁ na ca svēṣām iṣṭācāra ācaritavyaḥ|


śārīrikabhāvasya phalaṁ mr̥tyuḥ kiñcātmikabhāvasya phalē jīvanaṁ śāntiśca|


ataēva yaḥ kaścid susthiraṁmanyaḥ sa yanna patēt tatra sāvadhānō bhavatu|


yaḥ kaścid ātmānam īśvarīyādēśavaktāram ātmanāviṣṭaṁ vā manyatē sa yuṣmān prati mayā yad yat likhyatē tatprabhunājñāpitam ītyurarī karōtu|


ātmikō mānavaḥ sarvvāṇi vicārayati kintu svayaṁ kēnāpi na vicāryyatē|


hē bhrātaraḥ, ahamātmikairiva yuṣmābhiḥ samaṁ sambhāṣituṁ nāśaknavaṁ kintu śārīrikācāribhiḥ khrīṣṭadharmmē śiśutulyaiśca janairiva yuṣmābhiḥ saha samabhāṣē|


yuṣmākaṁ kā vāñchā? yuṣmatsamīpē mayā kiṁ daṇḍapāṇinā gantavyamuta prēmanamratātmayuktēna vā?


upōṣaṇaprārthanayōḥ sēvanārtham ēkamantraṇānāṁ yuṣmākaṁ kiyatkālaṁ yāvad yā pr̥thaksthiti rbhavati tadanyō vicchēdō yuṣmanmadhyē na bhavatu, tataḥ param indriyāṇām adhairyyāt śayatān yad yuṣmān parīkṣāṁ na nayēt tadarthaṁ punarēkatra milata|


yuṣmatpratyakṣē namraḥ kintu parōkṣē pragalbhaḥ paulō'haṁ khrīṣṭasya kṣāntyā vinītyā ca yuṣmān prārthayē|


ataḥ sa duḥkhasāgarē yanna nimajjati tadarthaṁ yuṣmābhiḥ sa kṣantavyaḥ sāntvayitavyaśca|


iti hētōḥ prarthayē'haṁ yuṣmābhistasmin dayā kriyatāṁ|


parimitabhōjitvamityādīnyātmanaḥ phalāni santi tēṣāṁ viruddhā kāpi vyavasthā nahi|


hē bhrātaraḥ asmākaṁ prabhō ryīśukhrīṣṭasya prasādō yuṣmākam ātmani sthēyāt| tathāstu|


hē bhrātaraḥ, yuṣmābhiḥ kīdr̥g ācaritavyaṁ īśvarāya rōcitavyañca tadadhyasmattō yā śikṣā labdhā tadanusārāt punaratiśayaṁ yatnaḥ kriyatāmiti vayaṁ prabhuyīśunā yuṣmān vinīyādiśāmaḥ|


tathā kr̥tē yadīśvaraḥ satyamatasya jñānārthaṁ tēbhyō manaḥparivarttanarūpaṁ varaṁ dadyāt,


yathā ca durbbalasya sandhisthānaṁ na bhajyēta svasthaṁ tiṣṭhēt tathā svacaraṇārthaṁ saralaṁ mārgaṁ nirmmāta|


bandinaḥ sahabandibhiriva duḥkhinaśca dēhavāsibhiriva yuṣmābhiḥ smaryyantāṁ|


yuṣmākaṁ madhyē jñānī subōdhaśca ka āstē? tasya karmmāṇi jñānamūlakamr̥dutāyuktānīti sadācārāt sa pramāṇayatu|


yataḥ sarvvē vayaṁ bahuviṣayēṣu skhalāmaḥ, yaḥ kaścid vākyē na skhalati sa siddhapuruṣaḥ kr̥tsnaṁ vaśīkarttuṁ samarthaścāsti|


manōbhiḥ kintu manyadhvaṁ pavitraṁ prabhumīśvaraṁ| aparañca yuṣmākam āntarikapratyāśāyāstattvaṁ yaḥ kaścit pr̥cchati tasmai śāntibhītibhyām uttaraṁ dātuṁ sadā susajjā bhavata|


kaścid yadi svabhrātaram amr̥tyujanakaṁ pāpaṁ kurvvantaṁ paśyati tarhi sa prārthanāṁ karōtu tēnēśvarastasmai jīvanaṁ dāsyati, arthatō mr̥tyujanakaṁ pāpaṁ yēna nākāritasmai| kintu mr̥tyujanakam ēkaṁ pāpam āstē tadadhi tēna prārthanā kriyatāmityahaṁ na vadāmi|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्