Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




गलातियों 5:3 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

3 aparaṁ yaḥ kaścit chinnatvag bhavati sa kr̥tsnavyavasthāyāḥ pālanam īśvarāya dhārayatīti pramāṇaṁ dadāmi|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

3 अपरं यः कश्चित् छिन्नत्वग् भवति स कृत्स्नव्यवस्थायाः पालनम् ईश्वराय धारयतीति प्रमाणं ददामि।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

3 অপৰং যঃ কশ্চিৎ ছিন্নৎৱগ্ ভৱতি স কৃৎস্নৱ্যৱস্থাযাঃ পালনম্ ঈশ্ৱৰায ধাৰযতীতি প্ৰমাণং দদামি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

3 অপরং যঃ কশ্চিৎ ছিন্নৎৱগ্ ভৱতি স কৃৎস্নৱ্যৱস্থাযাঃ পালনম্ ঈশ্ৱরায ধারযতীতি প্রমাণং দদামি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

3 အပရံ ယး ကၑ္စိတ် ဆိန္နတွဂ် ဘဝတိ သ ကၖတ္သ္နဝျဝသ္ထာယား ပါလနမ် ဤၑွရာယ ဓာရယတီတိ ပြမာဏံ ဒဒါမိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

3 aparaM yaH kazcit chinnatvag bhavati sa kRtsnavyavasthAyAH pAlanam IzvarAya dhArayatIti pramANaM dadAmi|

अध्यायं द्रष्टव्यम् प्रतिलिपि




गलातियों 5:3
19 अन्तरसन्दर्भाः  

vata andhapathadarśakāḥ sarvvē, yūyaṁ vadatha, mandirasya śapathakaraṇāt kimapi na dēyaṁ; kintu mandirasthasuvarṇasya śapathakaraṇād dēyaṁ|


anyacca vadatha, yajñavēdyāḥ śapathakaraṇāt kimapi na dēyaṁ, kintu taduparisthitasya naivēdyasya śapathakaraṇād dēyaṁ|


tē yathaitad yātanāsthānaṁ nāyāsyanti tathā mantraṇāṁ dātuṁ tēṣāṁ samīpam iliyāsaraṁ prēraya|


yihūdādēśāt kiyantō janā āgatya bhrātr̥gaṇamitthaṁ śikṣitavantō mūsāvyavasthayā yadi yuṣmākaṁ tvakchēdō na bhavati tarhi yūyaṁ paritrāṇaṁ prāptuṁ na śakṣyatha|


ētadanyābhi rbahukathābhiḥ pramāṇaṁ datvākathayat ētēbhyō vipathagāmibhyō varttamānalōkēbhyaḥ svān rakṣata|


yihūdīyānām anyadēśīyalōkānāñca samīpa ētādr̥śaṁ sākṣyaṁ dadāmi|


yadi vyavasthāṁ pālayasi tarhi tava tvakchēdakriyā saphalā bhavati; yati vyavasthāṁ laṅghasē tarhi tava tvakchēdō'tvakchēdō bhaviṣyati|


yāvantō lōkā vyavasthāyāḥ karmmaṇyāśrayanti tē sarvvē śāpādhīnā bhavanti yatō likhitamāstē, yathā, "yaḥ kaścid ētasya vyavasthāgranthasya sarvvavākyāni niścidraṁ na pālayati sa śapta iti|"


paśyatāhaṁ paulō yuṣmān vadāmi yadi chinnatvacō bhavatha tarhi khrīṣṭēna kimapi nōpakāriṣyadhvē|


khrīṣṭē yīśau tvakchēdātvakchēdayōḥ kimapi guṇaṁ nāsti kintu prēmnā saphalō viśvāsa ēva guṇayuktaḥ|


yuṣmān ahaṁ prabhunēdaṁ bravīmyādiśāmi ca, anyē bhinnajātīyā iva yūyaṁ pūna rmācarata|


ētasmin viṣayē kō'pyatyācārī bhūtvā svabhrātaraṁ na vañcayatu yatō'smābhiḥ pūrvvaṁ yathōktaṁ pramāṇīkr̥tañca tathaiva prabhurētādr̥śānāṁ karmmaṇāṁ samucitaṁ phalaṁ dāsyati|


pitā jagatrātāraṁ putraṁ prēṣitavān ētad vayaṁ dr̥ṣṭvā pramāṇayāmaḥ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्