Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




गलातियों 5:21 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

21 pārthakyam īrṣyā vadhō mattatvaṁ lampaṭatvamityādīni spaṣṭatvēna śārīrikabhāvasya karmmāṇi santi| pūrvvaṁ yadvat mayā kathitaṁ tadvat punarapi kathyatē yē janā ētādr̥śāni karmmāṇyācaranti tairīśvarasya rājyē'dhikāraḥ kadāca na lapsyatē|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

21 पार्थक्यम् ईर्ष्या वधो मत्तत्वं लम्पटत्वमित्यादीनि स्पष्टत्वेन शारीरिकभावस्य कर्म्माणि सन्ति। पूर्व्वं यद्वत् मया कथितं तद्वत् पुनरपि कथ्यते ये जना एतादृशानि कर्म्माण्याचरन्ति तैरीश्वरस्य राज्येऽधिकारः कदाच न लप्स्यते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

21 পাৰ্থক্যম্ ঈৰ্ষ্যা ৱধো মত্তৎৱং লম্পটৎৱমিত্যাদীনি স্পষ্টৎৱেন শাৰীৰিকভাৱস্য কৰ্ম্মাণি সন্তি| পূৰ্ৱ্ৱং যদ্ৱৎ মযা কথিতং তদ্ৱৎ পুনৰপি কথ্যতে যে জনা এতাদৃশানি কৰ্ম্মাণ্যাচৰন্তি তৈৰীশ্ৱৰস্য ৰাজ্যেঽধিকাৰঃ কদাচ ন লপ্স্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

21 পার্থক্যম্ ঈর্ষ্যা ৱধো মত্তৎৱং লম্পটৎৱমিত্যাদীনি স্পষ্টৎৱেন শারীরিকভাৱস্য কর্ম্মাণি সন্তি| পূর্ৱ্ৱং যদ্ৱৎ মযা কথিতং তদ্ৱৎ পুনরপি কথ্যতে যে জনা এতাদৃশানি কর্ম্মাণ্যাচরন্তি তৈরীশ্ৱরস্য রাজ্যেঽধিকারঃ কদাচ ন লপ্স্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

21 ပါရ္ထကျမ် ဤရ္ၐျာ ဝဓော မတ္တတွံ လမ္ပဋတွမိတျာဒီနိ သ္ပၐ္ဋတွေန ၑာရီရိကဘာဝသျ ကရ္မ္မာဏိ သန္တိ၊ ပူရွွံ ယဒွတ် မယာ ကထိတံ တဒွတ် ပုနရပိ ကထျတေ ယေ ဇနာ ဧတာဒၖၑာနိ ကရ္မ္မာဏျာစရန္တိ တဲရီၑွရသျ ရာဇျေ'ဓိကာရး ကဒါစ န လပ္သျတေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

21 pArthakyam IrSyA vadhO mattatvaM lampaTatvamityAdIni spaSTatvEna zArIrikabhAvasya karmmANi santi| pUrvvaM yadvat mayA kathitaM tadvat punarapi kathyatE yE janA EtAdRzAni karmmANyAcaranti tairIzvarasya rAjyE'dhikAraH kadAca na lapsyatE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




गलातियों 5:21
19 अन्तरसन्दर्भाः  

tataḥ paraṁ rājā dakṣiṇasthitān mānavān vadiṣyati, āgacchata mattātasyānugrahabhājanāni, yuṣmatkr̥ta ā jagadārambhat yad rājyam āsāditaṁ tadadhikuruta|


ataēva viṣamāśanēna pānēna ca sāṁmārikacintābhiśca yuṣmākaṁ cittēṣu mattēṣu taddinam akasmād yuṣmān prati yathā nōpatiṣṭhati tadarthaṁ svēṣu sāvadhānāstiṣṭhata|


atō hētō rvayaṁ divā vihitaṁ sadācaraṇam ācariṣyāmaḥ| raṅgarasō mattatvaṁ lampaṭatvaṁ kāmukatvaṁ vivāda īrṣyā caitāni parityakṣyāmaḥ|


yadi yūyaṁ śarīrikācāriṇō bhavēta tarhi yuṣmābhi rmarttavyamēva kintvātmanā yadi śarīrakarmmāṇi ghātayēta tarhi jīviṣyatha|


hē bhrātaraḥ, yuṣmān prati vyāharāmi, īśvarasya rājyē raktamāṁsayōradhikārō bhavituṁ na śaknōti, akṣayatvē ca kṣayasyādhikārō na bhaviṣyati|


kintu bhrātr̥tvēna vikhyātaḥ kaścijjanō yadi vyabhicārī lōbhī dēvapūjakō nindakō madyapa upadrāvī vā bhavēt tarhi tādr̥śēna mānavēna saha bhōjanapānē'pi yuṣmābhi rna karttavyē ityadhunā mayā likhitaṁ|


sarvvanāśajanakēna surāpānēna mattā mā bhavata kintvātmanā pūryyadhvaṁ|


yata ētēbhyaḥ karmmabhya ājñālaṅghinō lōkān pratīśvarasya krōdhō varttatē|


yē nidrānti tē niśāyāmēva nidrānti tē ca mattā bhavanti tē rajanyāmēva mattā bhavanti|


yadāhaṁ yuṣmākaṁ sannidhāvāsaṁ tadānīm ētad akathayamiti yūyaṁ kiṁ na smaratha?


vivāhaḥ sarvvēṣāṁ samīpē sammānitavyastadīyaśayyā ca śuciḥ kintu vēśyāgāminaḥ pāradārikāścēśvarēṇa daṇḍayiṣyantē|


āyuṣō yaḥ samayō vyatītastasmin yuṣmābhi ryad dēvapūjakānām icchāsādhanaṁ kāmakutsitābhilāṣamadyapānaraṅgarasamattatāghr̥ṇārhadēvapūjācaraṇañcākāri tēna bāhulyaṁ|


parantvapavitraṁ ghr̥ṇyakr̥d anr̥takr̥d vā kimapi tanmadhyaṁ na pravēkṣyati mēṣaśāvakasya jīvanapustakē yēṣāṁ nāmāni likhitāni kēvalaṁ ta ēva pravēkṣyanti|


kukkurai rmāyāvibhiḥ puṅgāmibhi rnarahantr̥ृbhi rdēvārccakaiḥ sarvvairanr̥tē prīyamāṇairanr̥tācāribhiśca bahiḥ sthātavyaṁ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्