Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




गलातियों 5:16 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

16 ahaṁ bravīmi yūyam ātmikācāraṁ kuruta śārīrikābhilāṣaṁ mā pūrayata|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

16 अहं ब्रवीमि यूयम् आत्मिकाचारं कुरुत शारीरिकाभिलाषं मा पूरयत।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

16 অহং ব্ৰৱীমি যূযম্ আত্মিকাচাৰং কুৰুত শাৰীৰিকাভিলাষং মা পূৰযত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

16 অহং ব্রৱীমি যূযম্ আত্মিকাচারং কুরুত শারীরিকাভিলাষং মা পূরযত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

16 အဟံ ဗြဝီမိ ယူယမ် အာတ္မိကာစာရံ ကုရုတ ၑာရီရိကာဘိလာၐံ မာ ပူရယတ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

16 ahaM bravImi yUyam AtmikAcAraM kuruta zArIrikAbhilASaM mA pUrayata|

अध्यायं द्रष्टव्यम् प्रतिलिपि




गलातियों 5:16
22 अन्तरसन्दर्भाः  

aparañca kutsitābhilāṣāाn pūrayituṁ yuṣmākaṁ martyadēhēṣu pāpam ādhipatyaṁ na karōtu|


yē janāḥ khrīṣṭaṁ yīśum āśritya śārīrikaṁ nācaranta ātmikamācaranti tē'dhunā daṇḍārhā na bhavanti|


hē bhrātarō'hamidaṁ bravīmi, itaḥ paraṁ samayō'tīva saṁkṣiptaḥ,


ataēva hē priyatamāḥ, ētādr̥śīḥ pratijñāḥ prāptairasmābhiḥ śarīrātmanōḥ sarvvamālinyam apamr̥jyēśvarasya bhaktyā pavitrācāraḥ sādhyatāṁ|


ataēvāhaṁ vadāmi, īśvarēṇa yō niyamaḥ purā khrīṣṭamadhi niracāyi tataḥ paraṁ triṁśadadhikacatuḥśatavatsarēṣu gatēṣu sthāpitā vyavasthā taṁ niyamaṁ nirarthakīkr̥tya tadīyapratijñā lōptuṁ na śaknōti|


svaśarīrārthaṁ yēna bījam upyatē tēna śarīrād vināśarūpaṁ śasyaṁ lapsyatē kintvātmanaḥ kr̥tē yēna bījam upyatē tēnātmatō'nantajīvitarūpaṁ śasyaṁ lapsyatē|


tēṣāṁ madhyē sarvvē vayamapi pūrvvaṁ śarīrasya manaskāmanāyāñcēhāṁ sādhayantaḥ svaśarīrasyābhilāṣān ācarāma sarvvē'nya iva ca svabhāvataḥ krōdhabhajanānyabhavāma|


tēna ca yūyam ahastakr̥tatvakchēdēnārthatō yēna śārīrapāpānāṁ vigrasatyajyatē tēna khrīṣṭasya tvakchēdēna chinnatvacō jātā


aparaṁ pūrvvīyājñānatāvasthāyāḥ kutsitābhilāṣāṇāṁ yōgyam ācāraṁ na kurvvantō yuṣmadāhvānakārī yathā pavitrō 'sti


yūyam ātmanā satyamatasyājñāgrahaṇadvārā niṣkapaṭāya bhrātr̥prēmnē pāvitamanasō bhūtvā nirmmalāntaḥkaraṇaiḥ parasparaṁ gāḍhaṁ prēma kuruta|


hē priyatamāḥ, yūyaṁ pravāsinō vidēśinaśca lōkā iva manasaḥ prātikūlyēna yōdhibhyaḥ śārīrikasukhābhilāṣēbhyō nivarttadhvam ityahaṁ vinayē|


yatō hētō ryē mr̥tāstēṣāṁ yat mānavōddēśyaḥ śārīrikavicāraḥ kintvīśvarōddēśyam ātmikajīvanaṁ bhavat tadarthaṁ tēṣāmapi sannidhau susamācāraḥ prakāśitō'bhavat|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्