Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




गलातियों 3:22 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

22 kintu yīśukhrīṣṭē yō viśvāsastatsambandhiyāḥ pratijñāyāḥ phalaṁ yad viśvāsilōkēbhyō dīyatē tadarthaṁ śāstradātā sarvvān pāpādhīnān gaṇayati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

22 किन्तु यीशुख्रीष्टे यो विश्वासस्तत्सम्बन्धियाः प्रतिज्ञायाः फलं यद् विश्वासिलोकेभ्यो दीयते तदर्थं शास्त्रदाता सर्व्वान् पापाधीनान् गणयति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

22 কিন্তু যীশুখ্ৰীষ্টে যো ৱিশ্ৱাসস্তৎসম্বন্ধিযাঃ প্ৰতিজ্ঞাযাঃ ফলং যদ্ ৱিশ্ৱাসিলোকেভ্যো দীযতে তদৰ্থং শাস্ত্ৰদাতা সৰ্ৱ্ৱান্ পাপাধীনান্ গণযতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

22 কিন্তু যীশুখ্রীষ্টে যো ৱিশ্ৱাসস্তৎসম্বন্ধিযাঃ প্রতিজ্ঞাযাঃ ফলং যদ্ ৱিশ্ৱাসিলোকেভ্যো দীযতে তদর্থং শাস্ত্রদাতা সর্ৱ্ৱান্ পাপাধীনান্ গণযতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

22 ကိန္တု ယီၑုခြီၐ္ဋေ ယော ဝိၑွာသသ္တတ္သမ္ဗန္ဓိယား ပြတိဇ္ဉာယား ဖလံ ယဒ် ဝိၑွာသိလောကေဘျော ဒီယတေ တဒရ္ထံ ၑာသ္တြဒါတာ သရွွာန် ပါပါဓီနာန် ဂဏယတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

22 kintu yIzukhrISTE yO vizvAsastatsambandhiyAH pratijnjAyAH phalaM yad vizvAsilOkEbhyO dIyatE tadarthaM zAstradAtA sarvvAn pApAdhInAn gaNayati|

अध्यायं द्रष्टव्यम् प्रतिलिपि




गलातियों 3:22
31 अन्तरसन्दर्भाः  

tatra yaḥ kaścid viśvasya majjitō bhavēt sa paritrāsyatē kintu yō na viśvasiṣyati sa daṇḍayiṣyatē|


yō janō māṁ pratyēti sa yathāndhakārē na tiṣṭhati tadartham ahaṁ jyōtiḥsvarūpō bhūtvā jagatyasmin avatīrṇavān|


kintu yīśurīśvarasyābhiṣiktaḥ suta ēvēti yathā yūyaṁ viśvasitha viśvasya ca tasya nāmnā paramāyuḥ prāpnutha tadartham ētāni sarvvāṇyalikhyanta|


yaḥ kaścit putrē viśvasiti sa ēvānantam paramāyuḥ prāpnōti kintu yaḥ kaścit putrē na viśvasiti sa paramāyuṣō darśanaṁ na prāpnōti kintvīśvarasya kōpabhājanaṁ bhūtvā tiṣṭhati|


yuṣmānāhaṁ yathārthataraṁ vadāmi yō janō mama vākyaṁ śrutvā matprērakē viśvasiti sōnantāyuḥ prāpnōti kadāpi daṇḍabājanaṁ na bhavati nidhanādutthāya paramāyuḥ prāpnōti|


yaḥ kaścin mānavasutaṁ vilōkya viśvasiti sa śēṣadinē mayōtthāpitaḥ san anantāyuḥ prāpsyati iti matprērakasyābhimataṁ|


paścāt tau svagr̥hamānīya tayōḥ sammukhē khādyadravyāṇi sthāpitavān tathā sa svayaṁ tadīyāḥ sarvvē parivārāścēśvarē viśvasantaḥ sānanditā abhavan|


vastutaḥ prabhuṁ yīśuṁ yadi vadanēna svīkarōṣi, tathēśvarastaṁ śmaśānād udasthāpayad iti yadyantaḥkaraṇēna viśvasiṣi tarhi paritrāṇaṁ lapsyasē|


īśvaraḥ sarvvān prati kr̥pāṁ prakāśayituṁ sarvvān aviśvāsitvēna gaṇayati|


yīśukhrīṣṭē viśvāsakaraṇād īśvarēṇa dattaṁ tat puṇyaṁ sakalēṣu prakāśitaṁ sat sarvvān viśvāsinaḥ prati varttatē|


tēṣāṁ kōpi prabhēdō nāsti, yataḥ sarvvaēva pāpina īśvarīyatējōhīnāśca jātāḥ|


tathā sati, ēkēna mānuṣēṇa pāpaṁ pāpēna ca maraṇaṁ jagatīṁ prāviśat aparaṁ sarvvēṣāṁ pāpitvāt sarvvē mānuṣā mr̥tē rnighnā abhavat|


tasmād khrīṣṭēna yīśunēvrāhīma āśī rbhinnajātīyalōkēṣu varttatē tēna vayaṁ pratijñātam ātmānaṁ viśvāsēna labdhuṁ śaknumaḥ|


ataēvāhaṁ vadāmi, īśvarēṇa yō niyamaḥ purā khrīṣṭamadhi niracāyi tataḥ paraṁ triṁśadadhikacatuḥśatavatsarēṣu gatēṣu sthāpitā vyavasthā taṁ niyamaṁ nirarthakīkr̥tya tadīyapratijñā lōptuṁ na śaknōti|


ataēva viśvāsasyānāgatasamayē vayaṁ vyavasthādhīnāḥ santō viśvāsasyōdayaṁ yāvad ruddhā ivārakṣyāmahē|


kiñca yūyaṁ yadi khrīṣṭasya bhavatha tarhi sutarām ibrāhīmaḥ santānāḥ pratijñayā sampadadhikāriṇaścādhvē|


khrīṣṭēna yīśunā yā jīvanasya pratijñā tāmadhīśvarasyēcchayā yīśōḥ khrīṣṭasyaikaḥ prēritaḥ paulō'haṁ svakīyaṁ priyaṁ dharmmaputraṁ tīmathiyaṁ prati patraṁ likhāmi|


sa nūtananiyamasya madhyasthō'bhavat tasyābhiprāyō'yaṁ yat prathamaniyamalaṅghanarūpapāpēbhyō mr̥tyunā muktau jātāyām āhūtalōkā anantakālīyasampadaḥ pratijñāphalaṁ labhēran|


tatsarvvēṇa cāsmabhyaṁ tādr̥śā bahumūlyā mahāpratijñā dattā yābhi ryūyaṁ saṁsāravyāptāt kutsitābhilāṣamūlāt sarvvanāśād rakṣāṁ prāpyēśvarīyasvabhāvasyāṁśinō bhavituṁ śaknutha|


tathāpi vayaṁ tasya pratijñānusārēṇa dharmmasya vāsasthānaṁ nūtanam ākāśamaṇḍalaṁ nūtanaṁ bhūmaṇḍalañca pratīkṣāmahē|


sa ca pratijñayāsmabhyaṁ yat pratijñātavān tad anantajīvanaṁ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्