Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




गलातियों 3:12 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

12 vyavasthā tu viśvāsasambandhinī na bhavati kintvētāni yaḥ pālayiṣyati sa ēva tai rjīviṣyatītiniyamasambandhinī|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

12 व्यवस्था तु विश्वाससम्बन्धिनी न भवति किन्त्वेतानि यः पालयिष्यति स एव तै र्जीविष्यतीतिनियमसम्बन्धिनी।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

12 ৱ্যৱস্থা তু ৱিশ্ৱাসসম্বন্ধিনী ন ভৱতি কিন্ত্ৱেতানি যঃ পালযিষ্যতি স এৱ তৈ ৰ্জীৱিষ্যতীতিনিযমসম্বন্ধিনী|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

12 ৱ্যৱস্থা তু ৱিশ্ৱাসসম্বন্ধিনী ন ভৱতি কিন্ত্ৱেতানি যঃ পালযিষ্যতি স এৱ তৈ র্জীৱিষ্যতীতিনিযমসম্বন্ধিনী|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

12 ဝျဝသ္ထာ တု ဝိၑွာသသမ္ဗန္ဓိနီ န ဘဝတိ ကိန္တွေတာနိ ယး ပါလယိၐျတိ သ ဧဝ တဲ ရ္ဇီဝိၐျတီတိနိယမသမ္ဗန္ဓိနီ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

12 vyavasthA tu vizvAsasambandhinI na bhavati kintvEtAni yaH pAlayiSyati sa Eva tai rjIviSyatItiniyamasambandhinI|

अध्यायं द्रष्टव्यम् प्रतिलिपि




गलातियों 3:12
13 अन्तरसन्दर्भाः  

tataḥ sa uvāca, māṁ paramaṁ kutō vadasi? vinēścaraṁ na kōpi paramaḥ, kintu yadyanantāyuḥ prāptuṁ vāñchasi, tarhyājñāḥ pālaya|


ataēva tad yadyanugrahēṇa bhavati tarhi kriyayā na bhavati nō cēd anugrahō'nanugraha ēva, yadi vā kriyayā bhavati tarhyanugrahēṇa na bhavati nō cēt kriyā kriyaiva na bhavati|


yatō vyavasthāvalambinō yadyadhikāriṇō bhavanti tarhi viśvāsō viphalō jāyatē sā pratijñāpi luptaiva|


ataēva sā pratijñā yad anugrahasya phalaṁ bhavēt tadarthaṁ viśvāsamūlikā yatastathātvē tadvaṁśasamudāyaṁ prati arthatō yē vyavasthayā tadvaṁśasambhavāḥ kēvalaṁ tān prati nahi kintu ya ibrāhīmīyaviśvāsēna tatsambhavāstānapi prati sā pratijñā sthāsnurbhavati|


itthaṁ sati jīvananimittā yājñā sā mama mr̥tyujanikābhavat|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्