Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




गलातियों 2:6 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

6 parantu yē lōkā mānyāstē yē kēcid bhavēyustānahaṁ na gaṇayāmi yata īśvaraḥ kasyāpi mānavasya pakṣapātaṁ na karōti, yē ca mānyāstē māṁ kimapi navīnaṁ nājñāpayan|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

6 परन्तु ये लोका मान्यास्ते ये केचिद् भवेयुस्तानहं न गणयामि यत ईश्वरः कस्यापि मानवस्य पक्षपातं न करोति, ये च मान्यास्ते मां किमपि नवीनं नाज्ञापयन्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

6 পৰন্তু যে লোকা মান্যাস্তে যে কেচিদ্ ভৱেযুস্তানহং ন গণযামি যত ঈশ্ৱৰঃ কস্যাপি মানৱস্য পক্ষপাতং ন কৰোতি, যে চ মান্যাস্তে মাং কিমপি নৱীনং নাজ্ঞাপযন্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

6 পরন্তু যে লোকা মান্যাস্তে যে কেচিদ্ ভৱেযুস্তানহং ন গণযামি যত ঈশ্ৱরঃ কস্যাপি মানৱস্য পক্ষপাতং ন করোতি, যে চ মান্যাস্তে মাং কিমপি নৱীনং নাজ্ঞাপযন্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

6 ပရန္တု ယေ လောကာ မာနျာသ္တေ ယေ ကေစိဒ် ဘဝေယုသ္တာနဟံ န ဂဏယာမိ ယတ ဤၑွရး ကသျာပိ မာနဝသျ ပက္ၐပါတံ န ကရောတိ, ယေ စ မာနျာသ္တေ မာံ ကိမပိ နဝီနံ နာဇ္ဉာပယန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

6 parantu yE lOkA mAnyAstE yE kEcid bhavEyustAnahaM na gaNayAmi yata IzvaraH kasyApi mAnavasya pakSapAtaM na karOti, yE ca mAnyAstE mAM kimapi navInaM nAjnjApayan|

अध्यायं द्रष्टव्यम् प्रतिलिपि




गलातियों 2:6
22 अन्तरसन्दर्भाः  

hērōdīyamanujaiḥ sākaṁ nijaśiṣyagaṇēna taṁ prati kathayāmāsuḥ, hē gurō, bhavān satyaḥ satyamīśvarīyamārgamupadiśati, kamapi mānuṣaṁ nānurudhyatē, kamapi nāpēkṣatē ca, tad vayaṁ jānīmaḥ|


ta āgatya tamavadan, hē gurō bhavān tathyabhāṣī kasyāpyanurōdhaṁ na manyatē, pakṣapātañca na karōti, yathārthata īśvarīyaṁ mārgaṁ darśayati vayamētat prajānīmaḥ, kaisarāya karō dēyō na vāṁ? vayaṁ dāsyāmō na vā?


tadā tē taṁ papracchuḥ, hē upadēśaka bhavān yathārthaṁ kathayan upadiśati, kamapyanapēkṣya satyatvēnaiśvaraṁ mārgamupadiśati, vayamētajjānīmaḥ|


tadā pitara imāṁ kathāṁ kathayitum ārabdhavān, īśvarō manuṣyāṇām apakṣapātī san


itaḥ pūrvvaṁ thūdānāmaikō jana upasthāya svaṁ kamapi mahāpuruṣam avadat, tataḥ prāyēṇa catuḥśatalōkāstasya matagrāhiṇōbhavan paścāt sa hatōbhavat tasyājñāgrāhiṇō yāvantō lōkāstē sarvvē virkīrṇāḥ santō 'kr̥takāryyā abhavan|


kintu mukhyēbhyaḥ prēritēbhyō'haṁ kēnacit prakārēṇa nyūnō nāsmīti budhyē|


ētēnātmaślāghanēnāhaṁ nirbbōdha ivābhavaṁ kintu yūyaṁ tasya kāraṇaṁ yatō mama praśaṁsā yuṣmābhirēva karttavyāsīt| yadyapyam agaṇyō bhavēyaṁ tathāpi mukhyatamēbhyaḥ prēritēbhyaḥ kēnāpi prakārēṇa nāhaṁ nyūnō'smi|


atō hētōritaḥ paraṁ kō'pyasmābhi rjātitō na pratijñātavyaḥ|yadyapi pūrvvaṁ khrīṣṭō jātitō'smābhiḥ pratijñātastathāpīdānīṁ jātitaḥ puna rna pratijñāyatē|


tatkālē'ham īśvaradarśanād yātrām akaravaṁ mayā yaḥ pariśramō'kāri kāriṣyatē vā sa yanniṣphalō na bhavēt tadarthaṁ bhinnajātīyānāṁ madhyē mayā ghōṣyamāṇaḥ susaṁvādastatratyēbhyō lōkēbhyō viśēṣatō mānyēbhyō narēbhyō mayā nyavēdyata|


yadi kaścana kṣudraḥ san svaṁ mahāntaṁ manyatē tarhi tasyātmavañcanā jāyatē|


yūyaṁ svanāyakānām ājñāgrāhiṇō vaśyāśca bhavata yatō yairupanidhiḥ pratidātavyastādr̥śā lōkā iva tē yuṣmadīyātmanāṁ rakṣaṇārthaṁ jāgrati, atastē yathā sānandāstat kuryyu rna ca sārttasvarā atra yatadhvaṁ yatastēṣām ārttasvarō yuṣmākam iṣṭajanakō na bhavēt|


yuṣmākaṁ yē nāyakā yuṣmabhyam īśvarasya vākyaṁ kathitavantastē yuṣmābhiḥ smaryyantāṁ tēṣām ācārasya pariṇāmam ālōcya yuṣmābhistēṣāṁ viśvāsō'nukriyatāṁ|


aparañca yō vināpakṣapātam ēkaikamānuṣasya karmmānusārād vicāraṁ karōti sa yadi yuṣmābhistāta ākhyāyatē tarhi svapravāsasya kālō yuṣmābhi rbhītyā yāpyatāṁ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्