Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




गलातियों 2:2 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

2 tatkālē'ham īśvaradarśanād yātrām akaravaṁ mayā yaḥ pariśramō'kāri kāriṣyatē vā sa yanniṣphalō na bhavēt tadarthaṁ bhinnajātīyānāṁ madhyē mayā ghōṣyamāṇaḥ susaṁvādastatratyēbhyō lōkēbhyō viśēṣatō mānyēbhyō narēbhyō mayā nyavēdyata|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

2 तत्कालेऽहम् ईश्वरदर्शनाद् यात्राम् अकरवं मया यः परिश्रमोऽकारि कारिष्यते वा स यन्निष्फलो न भवेत् तदर्थं भिन्नजातीयानां मध्ये मया घोष्यमाणः सुसंवादस्तत्रत्येभ्यो लोकेभ्यो विशेषतो मान्येभ्यो नरेभ्यो मया न्यवेद्यत।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

2 তৎকালেঽহম্ ঈশ্ৱৰদৰ্শনাদ্ যাত্ৰাম্ অকৰৱং মযা যঃ পৰিশ্ৰমোঽকাৰি কাৰিষ্যতে ৱা স যন্নিষ্ফলো ন ভৱেৎ তদৰ্থং ভিন্নজাতীযানাং মধ্যে মযা ঘোষ্যমাণঃ সুসংৱাদস্তত্ৰত্যেভ্যো লোকেভ্যো ৱিশেষতো মান্যেভ্যো নৰেভ্যো মযা ন্যৱেদ্যত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

2 তৎকালেঽহম্ ঈশ্ৱরদর্শনাদ্ যাত্রাম্ অকরৱং মযা যঃ পরিশ্রমোঽকারি কারিষ্যতে ৱা স যন্নিষ্ফলো ন ভৱেৎ তদর্থং ভিন্নজাতীযানাং মধ্যে মযা ঘোষ্যমাণঃ সুসংৱাদস্তত্রত্যেভ্যো লোকেভ্যো ৱিশেষতো মান্যেভ্যো নরেভ্যো মযা ন্যৱেদ্যত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

2 တတ္ကာလေ'ဟမ် ဤၑွရဒရ္ၑနာဒ် ယာတြာမ် အကရဝံ မယာ ယး ပရိၑြမော'ကာရိ ကာရိၐျတေ ဝါ သ ယန္နိၐ္ဖလော န ဘဝေတ် တဒရ္ထံ ဘိန္နဇာတီယာနာံ မဓျေ မယာ ဃောၐျမာဏး သုသံဝါဒသ္တတြတျေဘျော လောကေဘျော ဝိၑေၐတော မာနျေဘျော နရေဘျော မယာ နျဝေဒျတ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

2 tatkAlE'ham IzvaradarzanAd yAtrAm akaravaM mayA yaH parizramO'kAri kAriSyatE vA sa yanniSphalO na bhavEt tadarthaM bhinnajAtIyAnAM madhyE mayA ghOSyamANaH susaMvAdastatratyEbhyO lOkEbhyO vizESatO mAnyEbhyO narEbhyO mayA nyavEdyata|

अध्यायं द्रष्टव्यम् प्रतिलिपि




गलातियों 2:2
26 अन्तरसन्दर्भाः  

paśyata, vr̥kayūthamadhyē mēṣaḥ yathāvistathā yuṣmāna prahiṇōmi, tasmād yūyam ahiriva satarkāḥ kapōtāivāhiṁsakā bhavata|


anantaraṁ barṇabbāpaulābhyām īśvarō bhinnadēśīyānāṁ madhyē yadyad āścaryyam adbhutañca karmma kr̥tavān tadvr̥ttāntaṁ tau svamukhābhyām avarṇayatāṁ sabhāsthāḥ sarvvē nīravāḥ santaḥ śrutavantaḥ|


paulabarṇabbau taiḥ saha bahūn vicārān vivādāṁśca kr̥tavantau, tatō maṇḍalīyanōkā ētasyāḥ kathāyāstattvaṁ jñātuṁ yirūśālamnagarasthān prēritān prācīnāṁśca prati paulabarṇabbāprabhr̥tīn katipayajanān prēṣayituṁ niścayaṁ kr̥tavantaḥ|


yirūśālamyupasthāya prēritagaṇēna lōkaprācīnagaṇēna samājēna ca samupagr̥hītāḥ santaḥ svairīśvarō yāni karmmāṇi kr̥tavān tēṣāṁ sarvvavr̥ttāntān tēṣāṁ samakṣam akathayan|


kṣaṇadāyāṁ prabhuḥ paulaṁ darśanaṁ datvā bhāṣitavān, mā bhaiṣīḥ, mā nirasīḥ kathāṁ pracāraya|


rātrō prabhustasya samīpē tiṣṭhan kathitavān hē paula nirbhayō bhava yathā yirūśālamnagarē mayi sākṣyaṁ dattavān tathā rōmānagarēpi tvayā dātavyam|


ētasminnēva samayē tatsabhāsthānāṁ sarvvalōkānāṁ madhyē sukhyātō gamilīyēlnāmaka ēkō janō vyavasthāpakaḥ phirūśilōka utthāya prēritān kṣaṇārthaṁ sthānāntaraṁ gantum ādiśya kathitavān,


ataēvēcchatā yatamānēna vā mānavēna tanna sādhyatē dayākāriṇēśvarēṇaiva sādhyatē|


vayañca kruśē hataṁ khrīṣṭaṁ pracārayāmaḥ| tasya pracārō yihūdīyai rvighna iva bhinnadēśīyaiśca pralāpa iva manyatē,


yatō yīśukhrīṣṭaṁ tasya kruśē hatatvañca vinā nānyat kimapi yuṣmanmadhyē jñāpayituṁ vihitaṁ buddhavān|


paṇyalābhārthaṁ yē dhāvanti dhāvatāṁ tēṣāṁ sarvvēṣāṁ kēvala ēkaḥ paṇyaṁ labhatē yuṣmābhiḥ kimētanna jñāyatē? atō yūyaṁ yathā paṇyaṁ lapsyadhvē tathaiva dhāvata|


tasmād ahamapi dhāvāmi kintu lakṣyamanuddiśya dhāvāmi tannahi| ahaṁ malla̮iva yudhyāmi ca kintu chāyāmāghātayanniva yudhyāmi tannahi|


ātmaślāghā mamānupayuktā kintvahaṁ prabhō rdarśanādēśānām ākhyānaṁ kathayituṁ pravarttē|


ahaṁ kasmāccit manuṣyāt taṁ na gr̥hītavān na vā śikṣitavān kēvalaṁ yīśōḥ khrīṣṭasya prakāśanādēva|


sa yadā mayi svaputraṁ prakāśituṁ bhinnadēśīyānāṁ samīpē bhayā taṁ ghōṣayituñcābhyalaṣat tadāhaṁ kravyaśōṇitābhyāṁ saha na mantrayitvā


khrīṣṭasyānugrahēṇa yō yuṣmān āhūtavān tasmānnivr̥tya yūyam atitūrṇam anyaṁ susaṁvādam anvavarttata tatrāhaṁ vismayaṁ manyē|


parantu yē lōkā mānyāstē yē kēcid bhavēyustānahaṁ na gaṇayāmi yata īśvaraḥ kasyāpi mānavasya pakṣapātaṁ na karōti, yē ca mānyāstē māṁ kimapi navīnaṁ nājñāpayan|


atō mahyaṁ dattam anugrahaṁ pratijñāya stambhā iva gaṇitā yē yākūb kaiphā yōhan caitē sahāyatāsūcakaṁ dakṣiṇahastagrahaṁṇa vidhāya māṁ barṇabbāñca jagaduḥ, yuvāṁ bhinnajātīyānāṁ sannidhiṁ gacchataṁ vayaṁ chinnatvacā sannidhiṁ gacchāmaḥ,


pūrvvaṁ yūyaṁ sundaram adhāvata kintvidānīṁ kēna bādhāṁ prāpya satyatāṁ na gr̥hlītha?


yatastēṣāṁ madhyē yūyaṁ jīvanavākyaṁ dhārayantō jagatō dīpakā iva dīpyadhvē| yuṣmābhistathā kr̥tē mama yatnaḥ pariśramō vā na niṣphalō jāta ityahaṁ khrīṣṭasya dinē ślāghāṁ karttuṁ śakṣyāmi|


atō yūyaṁ prabhōḥ kr̥tē sampūrṇēnānandēna taṁ gr̥hlīta tādr̥śān lōkāṁścādaraṇīyān manyadhvaṁ|


tasmāt parīkṣakēṇa yuṣmāsu parīkṣitēṣvasmākaṁ pariśramō viphalō bhaviṣyatīti bhayaṁ sōḍhuṁ yadāhaṁ nāśaknuvaṁ tadā yuṣmākaṁ viśvāsasya tattvāvadhāraṇāya tam aprēṣayaṁ|


aham uttamayuddhaṁ kr̥tavān gantavyamārgasyāntaṁ yāvad dhāvitavān viśvāsañca rakṣitavān|


atō hētōrētāvatsākṣimēghai rvēṣṭitāḥ santō vayamapi sarvvabhāram āśubādhakaṁ pāpañca nikṣipyāsmākaṁ gamanāya nirūpitē mārgē dhairyyēṇa dhāvāma|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्