Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




इफिसियों 6:1 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

1 hē bālakāḥ, yūyaṁ prabhum uddiśya pitrōrājñāgrāhiṇō bhavata yatastat nyāyyaṁ|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

1 हे बालकाः, यूयं प्रभुम् उद्दिश्य पित्रोराज्ञाग्राहिणो भवत यतस्तत् न्याय्यं।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

1 হে বালকাঃ, যূযং প্ৰভুম্ উদ্দিশ্য পিত্ৰোৰাজ্ঞাগ্ৰাহিণো ভৱত যতস্তৎ ন্যায্যং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

1 হে বালকাঃ, যূযং প্রভুম্ উদ্দিশ্য পিত্রোরাজ্ঞাগ্রাহিণো ভৱত যতস্তৎ ন্যায্যং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

1 ဟေ ဗာလကား, ယူယံ ပြဘုမ် ဥဒ္ဒိၑျ ပိတြောရာဇ္ဉာဂြာဟိဏော ဘဝတ ယတသ္တတ် နျာယျံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

1 hE bAlakAH, yUyaM prabhum uddizya pitrOrAjnjAgrAhiNO bhavata yatastat nyAyyaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि




इफिसियों 6:1
33 अन्तरसन्दर्भाः  

tataḥ paraṁ sa tābhyāṁ saha nāsarataṁ gatvā tayōrvaśībhūtastasthau kintu sarvvā ētāḥ kathāstasya mātā manasi sthāpayāmāsa|


aparaṁ yūyaṁ sāṁsārikā iva mācarata, kintu svaṁ svaṁ svabhāvaṁ parāvartya nūtanācāriṇō bhavata, tata īśvarasya nidēśaḥ kīdr̥g uttamō grahaṇīyaḥ sampūrṇaścēti yuṣmābhiranubhāviṣyatē|


yūyaṁ tāṁ prabhumāśritāṁ vijñāya tasyā ātithyaṁ pavitralōkārhaṁ kurudhvaṁ, yuṣmattastasyā ya upakārō bhavituṁ śaknōti taṁ kurudhvaṁ, yasmāt tayā bahūnāṁ mama cōpakāraḥ kr̥taḥ|


ataēva vyavasthā pavitrā, ādēśaśca pavitrō nyāyyō hitakārī ca bhavati|


atō hē mama priyabhrātaraḥ; yūyaṁ susthirā niścalāśca bhavata prabhōḥ sēvāyāṁ yuṣmākaṁ pariśramō niṣphalō na bhaviṣyatīti jñātvā prabhōḥ kāryyē sadā tatparā bhavata|


kasyāścid vidhavāyā yadi putrāḥ pautrā vā vidyantē tarhi tē prathamataḥ svīyaparijanān sēvituṁ pitrōḥ pratyupakarttuñca śikṣantāṁ yatastadēvēśvarasya sākṣād uttamaṁ grāhyañca karmma|


tatō hētō ryūyaṁ prabhōranurōdhāt mānavasr̥ṣṭānāṁ kartr̥tvapadānāṁ vaśībhavata viśēṣatō bhūpālasya yataḥ sa śrēṣṭhaḥ,


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्