Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




इफिसियों 5:14 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

14 ētatkāraṇād uktam āstē, "hē nidrita prabudhyasva mr̥tēbhyaścōtthitiṁ kuru| tatkr̥tē sūryyavat khrīṣṭaḥ svayaṁ tvāṁ dyōtayiṣyati|"

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

14 एतत्कारणाद् उक्तम् आस्ते, "हे निद्रित प्रबुध्यस्व मृतेभ्यश्चोत्थितिं कुरु। तत्कृते सूर्य्यवत् ख्रीष्टः स्वयं त्वां द्योतयिष्यति।"

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

14 এতৎকাৰণাদ্ উক্তম্ আস্তে, "হে নিদ্ৰিত প্ৰবুধ্যস্ৱ মৃতেভ্যশ্চোত্থিতিং কুৰু| তৎকৃতে সূৰ্য্যৱৎ খ্ৰীষ্টঃ স্ৱযং ৎৱাং দ্যোতযিষ্যতি| "

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

14 এতৎকারণাদ্ উক্তম্ আস্তে, "হে নিদ্রিত প্রবুধ্যস্ৱ মৃতেভ্যশ্চোত্থিতিং কুরু| তৎকৃতে সূর্য্যৱৎ খ্রীষ্টঃ স্ৱযং ৎৱাং দ্যোতযিষ্যতি| "

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

14 ဧတတ္ကာရဏာဒ် ဥက္တမ် အာသ္တေ, "ဟေ နိဒြိတ ပြဗုဓျသွ မၖတေဘျၑ္စောတ္ထိတိံ ကုရု၊ တတ္ကၖတေ သူရျျဝတ် ခြီၐ္ဋး သွယံ တွာံ ဒျောတယိၐျတိ၊ "

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

14 EtatkAraNAd uktam AstE, "hE nidrita prabudhyasva mRtEbhyazcOtthitiM kuru| tatkRtE sUryyavat khrISTaH svayaM tvAM dyOtayiSyati|"

अध्यायं द्रष्टव्यम् प्रतिलिपि




इफिसियों 5:14
23 अन्तरसन्दर्भाः  

ūrdvvāt sūryyamudāyyaivāsmabhyaṁ prādāttu darśanaṁ| tayānukampayā svasya lōkānāṁ pāpamōcanē|


yatō mama putrōyam amriyata punarajīvīd hāritaśca labdhōbhūt tatasta ānanditum ārēbhirē|


tatō yīśuḥ punarapi lōkēbhya itthaṁ kathayitum ārabhata jagatōhaṁ jyōtiḥsvarūpō yaḥ kaścin matpaścāda gacchati sa timirē na bhramitvā jīvanarūpāṁ dīptiṁ prāpsyati|


ahaṁ yāvatkālaṁ jagati tiṣṭhāmi tāvatkālaṁ jagatō jyōtiḥsvarūpōsmi|


prabhurasmān ittham ādiṣṭavān yathā, yāvacca jagataḥ sīmāṁ lōkānāṁ trāṇakāraṇāt| mayānyadēśamadhyē tvaṁ sthāpitō bhūḥ pradīpavat||


aparaṁ svaṁ svam aṅgam adharmmasyāstraṁ kr̥tvā pāpasēvāyāṁ na samarpayata, kintu śmaśānād utthitāniva svān īśvarē samarpayata svānyaṅgāni ca dharmmāstrasvarūpāṇīśvaram uddiśya samarpayata|


yūyaṁ yathōcitaṁ sacaitanyāstiṣṭhata, pāpaṁ mā kurudhvaṁ, yatō yuṣmākaṁ madhya īśvarīyajñānahīnāḥ kē'pi vidyantē yuṣmākaṁ trapāyai mayēdaṁ gadyatē|


ya īśvarō madhyētimiraṁ prabhāṁ dīpanāyādiśat sa yīśukhrīṣṭasyāsya īśvarīyatējasō jñānaprabhāyā udayārtham asmākam antaḥkaraṇēṣu dīpitavān|


purā yūyam aparādhaiḥ pāpaiśca mr̥tāḥ santastānyācaranta ihalōkasya saṁsārānusārēṇākāśarājyasyādhipatim


tasya svaprēmnō bāhulyād aparādhai rmr̥tānapyasmān khrīṣṭēna saha jīvitavān yatō'nugrahād yūyaṁ paritrāṇaṁ prāptāḥ|


yadi yūyaṁ khrīṣṭēna sārddham utthāpitā abhavata tarhi yasmin sthānē khrīṣṭa īśvarasya dakṣiṇapārśvē upaviṣṭa āstē tasyōrddhvasthānasya viṣayān cēṣṭadhvaṁ|


atō 'parē yathā nidrāgatāḥ santi tadvad asmābhi rna bhavitavyaṁ kintu jāgaritavyaṁ sacētanaiśca bhavitavyaṁ|


kintvadhunāsmākaṁ paritrātu ryīśōḥ khrīṣṭasyāgamanēna prākāśata| khrīṣṭō mr̥tyuṁ parājitavān susaṁvādēna ca jīvanam amaratāñca prakāśitavān|


tarhi tē yēna śayatānēna nijābhilāṣasādhanāya dhr̥tāstasya jālāt cētanāṁ prāpyōddhāraṁ labdhuṁ śakṣyanti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्