Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




इफिसियों 3:13 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

13 atō'haṁ yuṣmannimittaṁ duḥkhabhōgēna klāntiṁ yanna gacchāmīti prārthayē yatastadēva yuṣmākaṁ gauravaṁ|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

13 अतोऽहं युष्मन्निमित्तं दुःखभोगेन क्लान्तिं यन्न गच्छामीति प्रार्थये यतस्तदेव युष्माकं गौरवं।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

13 অতোঽহং যুষ্মন্নিমিত্তং দুঃখভোগেন ক্লান্তিং যন্ন গচ্ছামীতি প্ৰাৰ্থযে যতস্তদেৱ যুষ্মাকং গৌৰৱং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

13 অতোঽহং যুষ্মন্নিমিত্তং দুঃখভোগেন ক্লান্তিং যন্ন গচ্ছামীতি প্রার্থযে যতস্তদেৱ যুষ্মাকং গৌরৱং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

13 အတော'ဟံ ယုၐ္မန္နိမိတ္တံ ဒုးခဘောဂေန က္လာန္တိံ ယန္န ဂစ္ဆာမီတိ ပြာရ္ထယေ ယတသ္တဒေဝ ယုၐ္မာကံ ဂေါ်ရဝံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

13 atO'haM yuSmannimittaM duHkhabhOgEna klAntiM yanna gacchAmIti prArthayE yatastadEva yuSmAkaM gauravaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि




इफिसियों 3:13
14 अन्तरसन्दर्भाः  

bahuduḥkhāni bhuktvāpīśvararājyaṁ pravēṣṭavyam iti kāraṇād dharmmamārgē sthātuṁ vinayaṁ kr̥tvā śiṣyagaṇasya manaḥsthairyyam akurutāṁ|


vayaṁ yadi kliśyāmahē tarhi yuṣmākaṁ sāntvanāparitrāṇayōḥ kr̥tē kliśyāmahē yatō'smābhi ryādr̥śāni duḥkhāni sahyantē yuṣmākaṁ tādr̥śaduḥkhānāṁ sahanēna tau sādhayiṣyētē ityasmin yuṣmānadhi mama dr̥ḍhā pratyāśā bhavati|


aparañca vayaṁ karuṇābhājō bhūtvā yad ētat paricārakapadam alabhāmahi nātra klāmyāmaḥ,


satkarmmakaraṇē'smābhiraśrāntai rbhavitavyaṁ yatō'klāntaustiṣṭhadbhirasmābhirupayuktasamayē tat phalāni lapsyantē|


atō hētō rbhinnajātīyānāṁ yuṣmākaṁ nimittaṁ yīśukhrīṣṭasya bandī yaḥ sō'haṁ paulō bravīmi|


tadvad yūyamapyānandata madīyānandasyāṁśinō bhavata ca|


tasya susaṁvādasyaikaḥ paricārakō yō'haṁ paulaḥ sō'ham idānīm ānandēna yuṣmadarthaṁ duḥkhāni sahē khrīṣṭasya klēśabhōgasya yōṁśō'pūrṇastamēva tasya tanōḥ samitēḥ kr̥tē svaśarīrē pūrayāmi ca|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्