Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




इफिसियों 2:2 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

2 arthataḥ sāmpratam ājñālaṅghivaṁśēṣu karmmakāriṇam ātmānam anvavrajata|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

2 अर्थतः साम्प्रतम् आज्ञालङ्घिवंशेषु कर्म्मकारिणम् आत्मानम् अन्वव्रजत।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

2 অৰ্থতঃ সাম্প্ৰতম্ আজ্ঞালঙ্ঘিৱংশেষু কৰ্ম্মকাৰিণম্ আত্মানম্ অন্ৱৱ্ৰজত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

2 অর্থতঃ সাম্প্রতম্ আজ্ঞালঙ্ঘিৱংশেষু কর্ম্মকারিণম্ আত্মানম্ অন্ৱৱ্রজত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

2 အရ္ထတး သာမ္ပြတမ် အာဇ္ဉာလင်္ဃိဝံၑေၐု ကရ္မ္မကာရိဏမ် အာတ္မာနမ် အနွဝြဇတ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

2 arthataH sAmpratam AjnjAlagghivaMzESu karmmakAriNam AtmAnam anvavrajata|

अध्यायं द्रष्टव्यम् प्रतिलिपि




इफिसियों 2:2
64 अन्तरसन्दर्भाः  

manujasuta āgatya bhuktavān pītavāṁśca, tēna lōkā vadanti, paśyata ēṣa bhōktā madyapātā caṇḍālapāpināṁ bandhaśca, kintu jñāninō jñānavyavahāraṁ nirdōṣaṁ jānanti|


aparaṁ kaṇṭakānāṁ madhyē bījānyuptāni tadartha ēṣaḥ; kēnacit kathāyāṁ śrutāyāṁ sāṁsārikacintābhi rbhrāntibhiśca sā grasyatē, tēna sā mā viphalā bhavati|


kṣētraṁ jagat, bhadrabījānī rājyasya santānāḥ,


tēnaiva prabhustamayathārthakr̥tam adhīśaṁ tadbuddhinaipuṇyāt praśaśaṁsa; itthaṁ dīptirūpasantānēbhya ētatsaṁsārasya santānā varttamānakālē'dhikabuddhimantō bhavanti|


aparaṁ prabhuruvāca, hē śimōn paśya tita̮unā dhānyānīva yuṣmān śaitān cālayitum aicchat,


adhunā jagatōsya vicāra: sampatsyatē, adhunāsya jagata: patī rājyāt cyōṣyati|


pitā tasya hastē sarvvaṁ samarpitavān svayam īśvarasya samīpād āgacchad īśvarasya samīpaṁ yāsyati ca, sarvvāṇyētāni jñātvā rajanyāṁ bhōjanē sampūrṇē sati,


tasmin dattē sati śaitān tamāśrayat; tadā yīśustam avadat tvaṁ yat kariṣyasi tat kṣipraṁ kuru|


itaḥ paraṁ yuṣmābhiḥ saha mama bahava ālāpā na bhaviṣyanti yataḥ kāraṇād ētasya jagataḥ patirāgacchati kintu mayā saha tasya kōpi sambandhō nāsti|


yadi yūyaṁ jagatō lōkā abhaviṣyata tarhi jagatō lōkā yuṣmān ātmīyān buddhvāprēṣyanta; kintu yūyaṁ jagatō lōkā na bhavatha, ahaṁ yuṣmān asmājjagatō'rōcayam ētasmāt kāraṇājjagatō lōkā yuṣmān r̥tīyantē|


ētajjagatō'dhipati rdaṇḍājñāṁ prāpnōti tasmād daṇḍē prabōdhaṁ janayiṣyati|


jagatō lōkā yuṣmān r̥tīyituṁ na śakruvanti kintu māmēva r̥tīyantē yatastēṣāṁ karmāṇi duṣṭāni tatra sākṣyamidam ahaṁ dadāmi|


tatō yīśustēbhyaḥ kathitavān yūyam adhaḥsthānīyā lōkā aham ūrdvvasthānīyaḥ yūyam ētajjagatsambandhīyā aham ētajjagatsambandhīyō na|


yūyaṁ śaitān pituḥ santānā ētasmād yuṣmākaṁ piturabhilāṣaṁ pūrayatha sa ā prathamāt naraghātī tadantaḥ satyatvasya lēśōpi nāsti kāraṇādataḥ sa satyatāyāṁ nātiṣṭhat sa yadā mr̥ṣā kathayati tadā nijasvabhāvānusārēṇaiva kathayati yatō sa mr̥ṣābhāṣī mr̥ṣōtpādakaśca|


tatō nagarādhipatistān sthirān kr̥tvā kathitavān hē iphiṣāyāḥ sarvvē lōkā ākarṇayata, artimīmahādēvyā mahādēvāt patitāyāstatpratimāyāśca pūjanama iphiṣanagarasthāḥ sarvvē lōkāḥ kurvvanti, ētat kē na jānanti?


tasmāt pitarōkathayat hē anāniya bhūmē rmūlyaṁ kiñcit saṅgōpya sthāpayituṁ pavitrasyātmanaḥ sannidhau mr̥ṣāvākyaṁ kathayituñca śaitān kutastavāntaḥkaraṇē pravr̥ttimajanayat?


aparaṁ yūyaṁ sāṁsārikā iva mācarata, kintu svaṁ svaṁ svabhāvaṁ parāvartya nūtanācāriṇō bhavata, tata īśvarasya nidēśaḥ kīdr̥g uttamō grahaṇīyaḥ sampūrṇaścēti yuṣmābhiranubhāviṣyatē|


kintvaihikalōkānāṁ madhyē yē vyabhicāriṇō lōbhina upadrāviṇō dēvapūjakā vā tēṣāṁ saṁsargaḥ sarvvathā vihātavya iti nahi, vihātavyē sati yuṣmābhi rjagatō nirgantavyamēva|


yūyañcaivaṁvidhā lōkā āsta kintu prabhō ryīśō rnāmnāsmadīśvarasyātmanā ca yūyaṁ prakṣālitāḥ pāvitāḥ sapuṇyīkr̥tāśca|


yata īśvarasya pratimūrtti ryaḥ khrīṣṭastasya tējasaḥ susaṁvādasya prabhā yat tān na dīpayēt tadartham iha lōkasya dēvō'viśvāsināṁ jñānanayanam andhīkr̥tavān ētasyōdāharaṇaṁ tē bhavanti|


asmākaṁ tātēśvarēsyēcchānusārēṇa varttamānāt kutsitasaṁsārād asmān nistārayituṁ yō


adhipatitvapadaṁ śāsanapadaṁ parākramō rājatvañcētināmāni yāvanti padānīha lōkē paralōkē ca vidyantē tēṣāṁ sarvvēṣām ūrddhvē svargē nijadakṣiṇapārśvē tam upavēśitavān,


purā janmanā bhinnajātīyā hastakr̥taṁ tvakchēdaṁ prāptai rlōkaiścācchinnatvaca itināmnā khyātā yē yūyaṁ tai ryuṣmābhiridaṁ smarttavyaṁ


kintvadhunā khrīṣṭē yīśāvāśrayaṁ prāpya purā dūravarttinō yūyaṁ khrīṣṭasya śōṇitēna nikaṭavarttinō'bhavata|


tēṣāṁ madhyē sarvvē vayamapi pūrvvaṁ śarīrasya manaskāmanāyāñcēhāṁ sādhayantaḥ svaśarīrasyābhilāṣān ācarāma sarvvē'nya iva ca svabhāvataḥ krōdhabhajanānyabhavāma|


yuṣmān ahaṁ prabhunēdaṁ bravīmyādiśāmi ca, anyē bhinnajātīyā iva yūyaṁ pūna rmācarata|


tasmāt pūrvvakālikācārakārī yaḥ purātanapuruṣō māyābhilāṣai rnaśyati taṁ tyaktvā yuṣmābhi rmānasikabhāvō nūtanīkarttavyaḥ,


anarthakavākyēna kō'pi yuṣmān na vañcayatu yatastādr̥gācārahētōranājñāgrāhiṣu lōkēṣvīśvarasya kōpō varttatē|


pūrvvaṁ yūyam andhakārasvarūpā ādhvaṁ kintvidānīṁ prabhunā dīptisvarūpā bhavatha tasmād dīptēḥ santānā iva samācarata|


yataḥ kēvalaṁ raktamāṁsābhyām iti nahi kintu kartr̥tvaparākramayuktaistimirarājyasyēhalōkasyādhipatibhiḥ svargōdbhavai rduṣṭātmabhirēva sārddham asmābhi ryuddhaṁ kriyatē|


pūrvvaṁ dūrasthā duṣkriyāratamanaskatvāt tasya ripavaścāsta yē yūyaṁ tān yuṣmān api sa idānīṁ tasya māṁsalaśarīrē maraṇēna svēna saha sandhāpitavān|


yatō dīmā aihikasaṁsāram īhamānō māṁ parityajya thiṣalanīkīṁ gatavān tathā krīṣki rgālātiyāṁ gatavān tītaśca dālmātiyāṁ gatavān|


klēśakālē pitr̥hīnānāṁ vidhavānāñca yad avēkṣaṇaṁ saṁsārācca niṣkalaṅkēna yad ātmarakṣaṇaṁ tadēva piturīśvarasya sākṣāt śuci rnirmmalā ca bhaktiḥ|


tādr̥śō mānavaḥ prabhōḥ kiñcit prāpsyatīti na manyatāṁ|


hē vyabhicāriṇō vyabhicāriṇyaśca, saṁsārasya yat maitryaṁ tad īśvarasya śātravamiti yūyaṁ kiṁ na jānītha? ata ēva yaḥ kaścit saṁsārasya mitraṁ bhavitum abhilaṣati sa ēvēśvarasya śatru rbhavati|


aparaṁ pūrvvīyājñānatāvasthāyāḥ kutsitābhilāṣāṇāṁ yōgyam ācāraṁ na kurvvantō yuṣmadāhvānakārī yathā pavitrō 'sti


āyuṣō yaḥ samayō vyatītastasmin yuṣmābhi ryad dēvapūjakānām icchāsādhanaṁ kāmakutsitābhilāṣamadyapānaraṅgarasamattatāghr̥ṇārhadēvapūjācaraṇañcākāri tēna bāhulyaṁ|


tēṣāṁ lōcanāni paradārākāṅkṣīṇi pāpē cāśrāntāni tē cañcalāni manāṁsi mōhayanti lōbhē tatparamanasaḥ santi ca|


ityanēnēśvarasya santānāḥ śayatānasya ca santānā vyaktā bhavanti| yaḥ kaścid dharmmācāraṁ na karōti sa īśvarāt jātō nahi yaśca svabhrātari na prīyatē sō 'pīśvarāt jātō nahi|


yaḥ pāpācāraṁ karōti sa śayatānāt jātō yataḥ śayatāna āditaḥ pāpācārī śayatānasya karmmaṇāṁ lōpārthamēvēśvarasya putraḥ prākāśata|


hē bālakāḥ, yūyam īśvarāt jātāstān jitavantaśca yataḥ saṁsārādhiṣṭhānakāriṇō 'pi yuṣmadadhiṣṭhānakārī mahān|


vayam īśvarāt jātāḥ kintu kr̥tsnaḥ saṁsāraḥ pāpātmanō vaśaṁ gatō 'stīti jānīmaḥ|


yatō yaḥ kaścid īśvarāt jātaḥ sa saṁsāraṁ jayati kiñcāsmākaṁ yō viśvāsaḥ sa ēvāsmākaṁ saṁsārajayijayaḥ|


aparaṁ sa mahānāgō 'rthatō diyāvalaḥ (apavādakaḥ) śayatānaśca (vipakṣaḥ) iti nāmnā vikhyātō yaḥ purātanaḥ sarpaḥ kr̥tsnaṁ naralōkaṁ bhrāmayati sa pr̥thivyāṁ nipātitastēna sārddhaṁ tasya dūtā api tatra nipātitāḥ|


tasya paśōḥ sākṣād yēṣāṁ citrakarmmaṇāṁ sādhanāya sāmarthyaṁ tasmai dattaṁ taiḥ sa pr̥thivīnivāsinō bhrāmayati, viśēṣatō yaḥ paśuḥ khaṅgēna kṣatayuktō bhūtvāpyajīvat tasya pratimānirmmāṇaṁ pr̥thivīnivāsina ādiśati|


tatō jagataḥ sr̥ṣṭikālāt chēditasya mēṣavatsasya jīvanapustakē yāvatāṁ nāmāni likhitāni na vidyantē tē pr̥thivīnivāsinaḥ sarvvē taṁ paśuṁ praṇaṁsyanti|


tataḥ paraṁ saptamō dūtaḥ svakaṁsē yadyad avidyata tat sarvvam ākāśē 'srāvayat tēna svargīyamandiramadhyasthasiṁhāsanāt mahāravō 'yaṁ nirgataḥ samāptirabhavaditi|


aparaṁ nāgō 'rthataḥ yō vr̥ddhaḥ sarpō 'pavādakaḥ śayatānaścāsti tamēva dhr̥tvā varṣasahasraṁ yāvad baddhavān|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्