Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




इफिसियों 1:19 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

19 tadīyamahāparākramasya mahatvaṁ kīdr̥g anupamaṁ tat sarvvaṁ yuṣmān jñāpayatu|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

19 तदीयमहापराक्रमस्य महत्वं कीदृग् अनुपमं तत् सर्व्वं युष्मान् ज्ञापयतु।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

19 তদীযমহাপৰাক্ৰমস্য মহৎৱং কীদৃগ্ অনুপমং তৎ সৰ্ৱ্ৱং যুষ্মান্ জ্ঞাপযতু|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

19 তদীযমহাপরাক্রমস্য মহৎৱং কীদৃগ্ অনুপমং তৎ সর্ৱ্ৱং যুষ্মান্ জ্ঞাপযতু|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

19 တဒီယမဟာပရာကြမသျ မဟတွံ ကီဒၖဂ် အနုပမံ တတ် သရွွံ ယုၐ္မာန် ဇ္ဉာပယတု၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

19 tadIyamahAparAkramasya mahatvaM kIdRg anupamaM tat sarvvaM yuSmAn jnjApayatu|

अध्यायं द्रष्टव्यम् प्रतिलिपि




इफिसियों 1:19
19 अन्तरसन्दर्भाः  

māṁsād yat jāyatē tan māṁsamēva tathātmanō yō jāyatē sa ātmaiva|


yathā tē mayi viśvasya pavitrīkr̥tānāṁ madhyē bhāgaṁ prāpnuvanti tadabhiprāyēṇa tēṣāṁ jñānacakṣūṁṣi prasannāni karttuṁ tathāndhakārād dīptiṁ prati śaitānādhikārācca īśvaraṁ prati matīḥ parāvarttayituṁ tēṣāṁ samīpaṁ tvāṁ prēṣyāmi|


yataḥ khrīṣṭasya susaṁvādō mama lajjāspadaṁ nahi sa īśvarasya śaktisvarūpaḥ san ā yihūdīyēbhyō 'nyajātīyān yāvat sarvvajātīyānāṁ madhyē yaḥ kaścid tatra viśvasiti tasyaiva trāṇaṁ janayati|


aparaṁ tad dhanam asmābhi rmr̥ṇmayēṣu bhājanēṣu dhāryyatē yataḥ sādbhutā śakti rnāsmākaṁ kintvīśvarasyaivēti jñātavyaṁ|


kēnacit khrīṣṭa āśritē nūtanā sr̥ṣṭi rbhavati purātanāni lupyantē paśya nikhilāni navīnāni bhavanti|


yatō vayaṁ tasya kāryyaṁ prāg īśvarēṇa nirūpitābhiḥ satkriyābhiḥ kālayāpanāya khrīṣṭē yīśau tēna mr̥ṣṭāśca|


asmākam antarē yā śaktiḥ prakāśatē tayā sarvvātiriktaṁ karmma kurvvan asmākaṁ prārthanāṁ kalpanāñcātikramituṁ yaḥ śaknōti


tadvārā khrīṣṭēna bhinnajātīyā anyaiḥ sārddham ēkādhikārā ēkaśarīrā ēkasyāḥ pratijñāyā aṁśinaśca bhaviṣyantīti|


adhikantu hē bhrātaraḥ, yūyaṁ prabhunā tasya vikramayuktaśaktyā ca balavantō bhavata|


yata īśvara ēva svakīyānurōdhād yuṣmanmadhyē manaskāmanāṁ karmmasiddhiñca vidadhāti|


sa ca yayā śaktyā sarvvāṇyēva svasya vaśīkarttuṁ pārayati tayāsmākam adhamaṁ śarīraṁ rūpāntarīkr̥tya svakīyatējōmayaśarīrasya samākāraṁ kariṣyati|


ētadarthaṁ tasya yā śaktiḥ prabalarūpēṇa mama madhyē prakāśatē tayāhaṁ yatamānaḥ śrābhyāmi|


majjanē ca tēna sārddhaṁ śmaśānaṁ prāptāḥ puna rmr̥tānāṁ madhyāt tasyōtthāpayiturīśvarasya śaktēḥ phalaṁ yō viśvāsastadvārā tasminnēva majjanē tēna sārddham utthāpitā abhavata|


yatō'smākaṁ susaṁvādaḥ kēvalaśabdēna yuṣmān na praviśya śaktyā pavitrēṇātmanā mahōtsāhēna ca yuṣmān prāviśat| vayantu yuṣmākaṁ kr̥tē yuṣmanmadhyē kīdr̥śā abhavāma tad yuṣmābhi rjñāyatē|


atō'smākam īśvarō yuṣmān tasyāhvānasya yōgyān karōtu saujanyasya śubhaphalaṁ viśvāsasya guṇañca parākramēṇa sādhayatviti prārthanāsmābhiḥ sarvvadā yuṣmannimittaṁ kriyatē,


tasya sr̥ṣṭavastūnāṁ madhyē vayaṁ yat prathamaphalasvarūpā bhavāmastadarthaṁ sa svēcchātaḥ satyamatasya vākyēnāsmān janayāmāsa|


yō vākyaṁ kathayati sa īśvarasya vākyamiva kathayatu yaśca param upakarōti sa īśvaradattasāmarthyādivōpakarōtu| sarvvaviṣayē yīśukhrīṣṭēnēśvarasya gauravaṁ prakāśyatāṁ tasyaiva gauravaṁ parākramaśca sarvvadā bhūyāt| āmēna|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्