Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




कुलुस्सियों 4:4 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

4 phalataḥ khrīṣṭasya yannigūḍhavākyakāraṇād ahaṁ baddhō'bhavaṁ tatprakāśāyēśvarō yat madarthaṁ vāgdvāraṁ kuryyāt, ahañca yathōcitaṁ tat prakāśayituṁ śaknuyām ētat prārthayadhvaṁ|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

4 फलतः ख्रीष्टस्य यन्निगूढवाक्यकारणाद् अहं बद्धोऽभवं तत्प्रकाशायेश्वरो यत् मदर्थं वाग्द्वारं कुर्य्यात्, अहञ्च यथोचितं तत् प्रकाशयितुं शक्नुयाम् एतत् प्रार्थयध्वं।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

4 ফলতঃ খ্ৰীষ্টস্য যন্নিগূঢৱাক্যকাৰণাদ্ অহং বদ্ধোঽভৱং তৎপ্ৰকাশাযেশ্ৱৰো যৎ মদৰ্থং ৱাগ্দ্ৱাৰং কুৰ্য্যাৎ, অহঞ্চ যথোচিতং তৎ প্ৰকাশযিতুং শক্নুযাম্ এতৎ প্ৰাৰ্থযধ্ৱং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

4 ফলতঃ খ্রীষ্টস্য যন্নিগূঢৱাক্যকারণাদ্ অহং বদ্ধোঽভৱং তৎপ্রকাশাযেশ্ৱরো যৎ মদর্থং ৱাগ্দ্ৱারং কুর্য্যাৎ, অহঞ্চ যথোচিতং তৎ প্রকাশযিতুং শক্নুযাম্ এতৎ প্রার্থযধ্ৱং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

4 ဖလတး ခြီၐ္ဋသျ ယန္နိဂူဎဝါကျကာရဏာဒ် အဟံ ဗဒ္ဓေါ'ဘဝံ တတ္ပြကာၑာယေၑွရော ယတ် မဒရ္ထံ ဝါဂ္ဒွါရံ ကုရျျာတ်, အဟဉ္စ ယထောစိတံ တတ် ပြကာၑယိတုံ ၑက္နုယာမ် ဧတတ် ပြာရ္ထယဓွံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

4 phalataH khrISTasya yannigUPhavAkyakAraNAd ahaM baddhO'bhavaM tatprakAzAyEzvarO yat madarthaM vAgdvAraM kuryyAt, ahanjca yathOcitaM tat prakAzayituM zaknuyAm Etat prArthayadhvaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि




कुलुस्सियों 4:4
10 अन्तरसन्दर्भाः  

hē paramēśvara adhunā tēṣāṁ tarjanaṁ garjanañca śr̥ṇu;


tataḥ pitarōnyaprēritāśca pratyavadan mānuṣasyājñāgrahaṇād īśvarasyājñāgrahaṇam asmākamucitam|


īdr̥śīṁ pratyāśāṁ labdhvā vayaṁ mahatīṁ pragalbhatāṁ prakāśayāmaḥ|


tathā nirbhayēna svarēṇōtsāhēna ca susaṁvādasya nigūḍhavākyapracārāya vaktr̥ाtā yat mahyaṁ dīyatē tadarthaṁ mamāpi kr̥tē prārthanāṁ kurudhvaṁ|


yūyaṁ samayaṁ bahumūlyaṁ jñātvā bahiḥsthān lōkān prati jñānācāraṁ kurudhvaṁ|


yuṣmākam ālāpaḥ sarvvadānugrahasūcakō lavaṇēna susvāduśca bhavatu yasmai yaduttaraṁ dātavyaṁ tad yuṣmābhiravagamyatāṁ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्