Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




कुलुस्सियों 3:22 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

22 hē dāsāḥ, yūyaṁ sarvvaviṣaya aihikaprabhūnām ājñāgrāhiṇō bhavata dr̥ṣṭigōcarīyasēvayā mānavēbhyō rōcituṁ mā yatadhvaṁ kintu saralāntaḥkaraṇaiḥ prabhō rbhāीtyā kāryyaṁ kurudhvaṁ|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

22 हे दासाः, यूयं सर्व्वविषय ऐहिकप्रभूनाम् आज्ञाग्राहिणो भवत दृष्टिगोचरीयसेवया मानवेभ्यो रोचितुं मा यतध्वं किन्तु सरलान्तःकरणैः प्रभो र्भाीत्या कार्य्यं कुरुध्वं।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

22 হে দাসাঃ, যূযং সৰ্ৱ্ৱৱিষয ঐহিকপ্ৰভূনাম্ আজ্ঞাগ্ৰাহিণো ভৱত দৃষ্টিগোচৰীযসেৱযা মানৱেভ্যো ৰোচিতুং মা যতধ্ৱং কিন্তু সৰলান্তঃকৰণৈঃ প্ৰভো ৰ্ভাीত্যা কাৰ্য্যং কুৰুধ্ৱং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

22 হে দাসাঃ, যূযং সর্ৱ্ৱৱিষয ঐহিকপ্রভূনাম্ আজ্ঞাগ্রাহিণো ভৱত দৃষ্টিগোচরীযসেৱযা মানৱেভ্যো রোচিতুং মা যতধ্ৱং কিন্তু সরলান্তঃকরণৈঃ প্রভো র্ভাीত্যা কার্য্যং কুরুধ্ৱং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

22 ဟေ ဒါသား, ယူယံ သရွွဝိၐယ အဲဟိကပြဘူနာမ် အာဇ္ဉာဂြာဟိဏော ဘဝတ ဒၖၐ္ဋိဂေါစရီယသေဝယာ မာနဝေဘျော ရောစိတုံ မာ ယတဓွံ ကိန္တု သရလာန္တးကရဏဲး ပြဘော ရ္ဘာीတျာ ကာရျျံ ကုရုဓွံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

22 hE dAsAH, yUyaM sarvvaviSaya aihikaprabhUnAm AjnjAgrAhiNO bhavata dRSTigOcarIyasEvayA mAnavEbhyO rOcituM mA yatadhvaM kintu saralAntaHkaraNaiH prabhO rbhAीtyA kAryyaM kurudhvaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि




कुलुस्सियों 3:22
22 अन्तरसन्दर्भाः  

lōcanaṁ dēhasya pradīpakaṁ, tasmāt yadi tava lōcanaṁ prasannaṁ bhavati, tarhi tava kr̥tsnaṁ vapu rdīptiyuktaṁ bhaviṣyati|


yatō mayi paranidhnē'pi mama nidēśavaśyāḥ kati kati sēnāḥ santi, tata ēkasmin yāhītyuktē sa yāti, tadanyasmin ēhītyuktē sa āyāti, tathā mama nijadāsē karmmaitat kurvvityuktē sa tat karōti|


aparañca mamājñānurūpaṁ nācaritvā kutō māṁ prabhō prabhō iti vadatha?


yasmād ahaṁ parādhīnōpi mamādhīnā yāḥ sēnāḥ santi tāsām ēkajanaṁ prati yāhīti mayā prōktē sa yāti; tadanyaṁ prati āyāhīti prōktē sa āyāti; tathā nijadāsaṁ prati ētat kurvviti prōktē sa tadēva karōti|


sarvva ēkacittībhūya dinē dinē mandirē santiṣṭhamānā gr̥hē gr̥hē ca pūpānabhañjanta īśvarasya dhanyavādaṁ kurvvantō lōkaiḥ samādr̥tāḥ paramānandēna saralāntaḥkaraṇēna bhōjanaṁ pānañcakurvvan|


ataēva hē priyatamāḥ, ētādr̥śīḥ pratijñāḥ prāptairasmābhiḥ śarīrātmanōḥ sarvvamālinyam apamr̥jyēśvarasya bhaktyā pavitrācāraḥ sādhyatāṁ|


sāmprataṁ kamaham anunayāmi? īśvaraṁ kiṁvā mānavān? ahaṁ kiṁ mānuṣēbhyō rōcituṁ yatē? yadyaham idānīmapi mānuṣēbhyō ruruciṣēya tarhi khrīṣṭasya paricārakō na bhavāmi|


hē bālāḥ, yūyaṁ sarvvaviṣayē pitrōrājñāgrāhiṇō bhavata yatastadēva prabhōḥ santōṣajanakaṁ|


kintvīśvarēṇāsmān parīkṣya viśvasanīyān mattvā ca yadvat susaṁvādō'smāsu samārpyata tadvad vayaṁ mānavēbhyō na rurōciṣamāṇāḥ kintvasmadantaḥkaraṇānāṁ parīkṣakāyēśvarāya rurōciṣamāṇā bhāṣāmahē|


puna rdāsamiva lapsyasē tannahi kintu dāsāt śrēṣṭhaṁ mama priyaṁ tava ca śārīrikasambandhāt prabhusambandhācca tatō'dhikaṁ priyaṁ bhrātaramiva|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्