Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




कुलुस्सियों 3:17 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

17 vācā karmmaṇā vā yad yat kuruta tat sarvvaṁ prabhō ryīśō rnāmnā kuruta tēna pitaram īśvaraṁ dhanyaṁ vadata ca|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

17 वाचा कर्म्मणा वा यद् यत् कुरुत तत् सर्व्वं प्रभो र्यीशो र्नाम्ना कुरुत तेन पितरम् ईश्वरं धन्यं वदत च।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

17 ৱাচা কৰ্ম্মণা ৱা যদ্ যৎ কুৰুত তৎ সৰ্ৱ্ৱং প্ৰভো ৰ্যীশো ৰ্নাম্না কুৰুত তেন পিতৰম্ ঈশ্ৱৰং ধন্যং ৱদত চ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

17 ৱাচা কর্ম্মণা ৱা যদ্ যৎ কুরুত তৎ সর্ৱ্ৱং প্রভো র্যীশো র্নাম্না কুরুত তেন পিতরম্ ঈশ্ৱরং ধন্যং ৱদত চ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

17 ဝါစာ ကရ္မ္မဏာ ဝါ ယဒ် ယတ် ကုရုတ တတ် သရွွံ ပြဘော ရျီၑော ရ္နာမ္နာ ကုရုတ တေန ပိတရမ် ဤၑွရံ ဓနျံ ဝဒတ စ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

17 vAcA karmmaNA vA yad yat kuruta tat sarvvaM prabhO ryIzO rnAmnA kuruta tEna pitaram IzvaraM dhanyaM vadata ca|

अध्यायं द्रष्टव्यम् प्रतिलिपि




कुलुस्सियों 3:17
29 अन्तरसन्दर्भाः  

atō yūyaṁ prayāya sarvvadēśīyān śiṣyān kr̥tvā pituḥ putrasya pavitrasyātmanaśca nāmnā tānavagāhayata; ahaṁ yuṣmān yadyadādiśaṁ tadapi pālayituṁ tānupādiśata|


sā vāg iphiṣanagaranivāsinasaṁ sarvvēṣāṁ yihūdīyānāṁ bhinnadēśīyānāṁ lōkānāñca śravōgōcarībhūtā; tataḥ sarvvē bhayaṁ gatāḥ prabhō ryīśō rnāmnō yaśō 'varddhata|


tathā svāsthyakaraṇakarmmaṇā tava bāhubalaprakāśapūrvvakaṁ tava sēvakān nirbhayēna tava vākyaṁ pracārayituṁ tava pavitraputrasya yīśō rnāmnā āścaryyāṇyasambhavāni ca karmmāṇi karttuñcājñāpaya|


prathamataḥ sarvvasmin jagati yuṣmākaṁ viśvāsasya prakāśitatvād ahaṁ yuṣmākaṁ sarvvēṣāṁ nimittaṁ yīśukhrīṣṭasya nāma gr̥hlan īśvarasya dhanyavādaṁ karōmi|


tasmād bhōjanaṁ pānam anyadvā karmma kurvvadbhi ryuṣmābhiḥ sarvvamēvēśvarasya mahimnaḥ prakāśārthaṁ kriyatāṁ|


asmākaṁ prabhō ryīśukhrīṣṭasya tātō yaḥ prabhāvākara īśvaraḥ sa svakīyatattvajñānāya yuṣmabhyaṁ jñānajanakam prakāśitavākyabōdhakañcātmānaṁ dēyāt|


sarvvadā sarvvaviṣayē'smatprabhō yīśōḥ khrīṣṭasya nāmnā tātam īśvaraṁ dhanyaṁ vadata|


khrīṣṭasya dinaṁ yāvad yuṣmākaṁ sāralyaṁ nirvighnatvañca bhavatu, īśvarasya gauravāya praśaṁsāyai ca yīśunā khrīṣṭēna puṇyaphalānāṁ pūrṇatā yuṣmabhyaṁ dīyatām iti|


tātasthēśvarasya mahimnē ca yīśukhrīṣṭaḥ prabhuriti jihvābhiḥ svīkarttavyaṁ|


yaśca pitā tējōvāsināṁ pavitralōkānām adhikārasyāṁśitvāyāsmān yōgyān kr̥tavān taṁ yad dhanyaṁ vadēta varam ēnaṁ yācāmahē|


tasmin baddhamūlāḥ sthāpitāśca bhavata yā ca śikṣā yuṣmābhi rlabdhā tadanusārād viśvāsē susthirāḥ santastēnaiva nityaṁ dhanyavādaṁ kuruta|


yasyāḥ prāptayē yūyam ēkasmin śarīrē samāhūtā abhavata sēśvarīyā śānti ryuṣmākaṁ manāṁsyadhitiṣṭhatu yūyañca kr̥tajñā bhavata|


yacca kurudhvē tat mānuṣamanuddiśya prabhum uddiśya praphullamanasā kurudhvaṁ,


paulaḥ silvānastīmathiyaśca piturīśvarasya prabhō ryīśukhrīṣṭasya cāśrayaṁ prāptā thiṣalanīkīyasamitiṁ prati patraṁ likhanti| asmākaṁ tāta īśvaraḥ prabhu ryīśukhrīṣṭaśca yuṣmān pratyanugrahaṁ śāntiñca kriyāstāṁ|


sarvvaviṣayē kr̥tajñatāṁ svīkurudhvaṁ yata ētadēva khrīṣṭayīśunā yuṣmān prati prakāśitam īśvarābhimataṁ|


sa svayaṁ yuṣmākam antaḥkaraṇāni sāntvayatu sarvvasmin sadvākyē satkarmmaṇi ca susthirīkarōtu ca|


yatō dūtānāṁ madhyē kadācidīśvarēṇēdaṁ ka uktaḥ? yathā, "madīyatanayō 'si tvam adyaiva janitō mayā|" punaśca "ahaṁ tasya pitā bhaviṣyāmi sa ca mama putrō bhaviṣyati|"


ataēva yīśunāsmābhi rnityaṁ praśaṁsārūpō balirarthatastasya nāmāṅgīkurvvatām ōṣṭhādharāṇāṁ phalam īśvarāya dātavyaṁ|


yūyamapi jīvatprastarā iva nicīyamānā ātmikamandiraṁ khrīṣṭēna yīśunā cēśvaratōṣakāṇām ātmikabalīnāṁ dānārthaṁ pavitrō yājakavargō bhavatha|


kintu yūyaṁ yēnāndhakāramadhyāt svakīyāścaryyadīptimadhyam āhūtāstasya guṇān prakāśayitum abhirucitō vaṁśō rājakīyō yājakavargaḥ pavitrā jātiradhikarttavyāḥ prajāśca jātāḥ|


yō vākyaṁ kathayati sa īśvarasya vākyamiva kathayatu yaśca param upakarōti sa īśvaradattasāmarthyādivōpakarōtu| sarvvaviṣayē yīśukhrīṣṭēnēśvarasya gauravaṁ prakāśyatāṁ tasyaiva gauravaṁ parākramaśca sarvvadā bhūyāt| āmēna|


yaḥ kaścit putraṁ nāṅgīkarōti sa pitaramapi na dhārayati yaśca putramaṅgīkarōti sa pitaramapi dhārayati|


hē mama priyabālakāḥ, vākyēna jihvayā vāsmābhiḥ prēma na karttavyaṁ kintu kāryyēṇa satyatayā caiva|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्