Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




कुलुस्सियों 3:1 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

1 yadi yūyaṁ khrīṣṭēna sārddham utthāpitā abhavata tarhi yasmin sthānē khrīṣṭa īśvarasya dakṣiṇapārśvē upaviṣṭa āstē tasyōrddhvasthānasya viṣayān cēṣṭadhvaṁ|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

1 यदि यूयं ख्रीष्टेन सार्द्धम् उत्थापिता अभवत तर्हि यस्मिन् स्थाने ख्रीष्ट ईश्वरस्य दक्षिणपार्श्वे उपविष्ट आस्ते तस्योर्द्ध्वस्थानस्य विषयान् चेष्टध्वं।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

1 যদি যূযং খ্ৰীষ্টেন সাৰ্দ্ধম্ উত্থাপিতা অভৱত তৰ্হি যস্মিন্ স্থানে খ্ৰীষ্ট ঈশ্ৱৰস্য দক্ষিণপাৰ্শ্ৱে উপৱিষ্ট আস্তে তস্যোৰ্দ্ধ্ৱস্থানস্য ৱিষযান্ চেষ্টধ্ৱং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

1 যদি যূযং খ্রীষ্টেন সার্দ্ধম্ উত্থাপিতা অভৱত তর্হি যস্মিন্ স্থানে খ্রীষ্ট ঈশ্ৱরস্য দক্ষিণপার্শ্ৱে উপৱিষ্ট আস্তে তস্যোর্দ্ধ্ৱস্থানস্য ৱিষযান্ চেষ্টধ্ৱং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

1 ယဒိ ယူယံ ခြီၐ္ဋေန သာရ္ဒ္ဓမ် ဥတ္ထာပိတာ အဘဝတ တရှိ ယသ္မိန် သ္ထာနေ ခြီၐ္ဋ ဤၑွရသျ ဒက္ၐိဏပါရ္ၑွေ ဥပဝိၐ္ဋ အာသ္တေ တသျောရ္ဒ္ဓွသ္ထာနသျ ဝိၐယာန် စေၐ္ဋဓွံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

1 yadi yUyaM khrISTEna sArddham utthApitA abhavata tarhi yasmin sthAnE khrISTa Izvarasya dakSiNapArzvE upaviSTa AstE tasyOrddhvasthAnasya viSayAn cESTadhvaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि




कुलुस्सियों 3:1
39 अन्तरसन्दर्भाः  

yathā mama prabhumidaṁ vākyamavadat paramēśvaraḥ| tavārīn pādapīṭhaṁ tē yāvannahi karōmyahaṁ| tāvat kālaṁ madīyē tvaṁ dakṣapārśva upāviśa| atō yadi dāyūd taṁ prabhuṁ vadati, rtiha sa kathaṁ tasya santānō bhavati?


yīśuḥ pratyavadat, tvaṁ satyamuktavān; ahaṁ yuṣmān tathyaṁ vadāmi, itaḥparaṁ manujasutaṁ sarvvaśaktimatō dakṣiṇapārśvē sthātuṁ gagaṇasthaṁ jaladharānāruhyāyāntaṁ vīkṣadhvē|


kintu yatra sthānē kīṭāḥ kalaṅkāśca kṣayaṁ na nayanti, caurāśca sandhiṁ karttayitvā cōrayituṁ na śaknuvanti, tādr̥śē svargē dhanaṁ sañcinuta|


ataēva prathamata īśvarīyarājyaṁ dharmmañca cēṣṭadhvaṁ, tata ētāni vastūni yuṣmabhyaṁ pradāyiṣyantē|


svayaṁ dāyūd pavitrasyātmana āvēśēnēdaṁ kathayāmāsa| yathā| "mama prabhumidaṁ vākyavadat paramēśvaraḥ| tava śatrūnahaṁ yāvat pādapīṭhaṁ karōmi na| tāvat kālaṁ madīyē tvaṁ dakṣapārśv upāviśa|"


tadā yīśustaṁ prōvāca bhavāmyaham yūyañca sarvvaśaktimatō dakṣīṇapārśvē samupaviśantaṁ mēgha māruhya samāyāntañca manuṣyaputraṁ sandrakṣyatha|


atha prabhustānityādiśya svargaṁ nītaḥ san paramēśvarasya dakṣiṇa upavivēśa|


ataēva yuṣmākaṁ yā yā sampattirasti tāṁ tāṁ vikrīya vitarata, yat sthānaṁ caurā nāgacchanti, kīṭāśca na kṣāyayanti tādr̥śē svargē nijārtham ajarē sampuṭakē 'kṣayaṁ dhanaṁ sañcinuta ca;


yataḥ mama prabhumidaṁ vākyamavadat paramēśvaraḥ| tava śatrūnahaṁ yāvat pādapīṭhaṁ karōmi na| tāvat kālaṁ madīyē tvaṁ dakṣapārśva upāviśa|


kintvitaḥ paraṁ manujasutaḥ sarvvaśaktimata īśvarasya dakṣiṇē pārśvē samupavēkṣyati|


yatō dāyūd svargaṁ nārurōha kintu svayam imāṁ kathām akathayad yathā, mama prabhumidaṁ vākyamavadat paramēśvaraḥ|


kintu stiphānaḥ pavitrēṇātmanā pūrṇō bhūtvā gagaṇaṁ prati sthiradr̥ṣṭiṁ kr̥tvā īśvarasya dakṣiṇē daṇḍāyamānaṁ yīśuñca vilōkya kathitavān;


aparaṁ tēbhyō daṇḍadānājñā vā kēna kariṣyatē? yō'smannimittaṁ prāṇān tyaktavān kēvalaṁ tanna kintu mr̥tagaṇamadhyād utthitavān, api cēśvarasya dakṣiṇē pārśvē tiṣṭhan adyāpyasmākaṁ nimittaṁ prārthata ēvambhūtō yaḥ khrīṣṭaḥ kiṁ tēna?


śārīrikabhāvasya phalaṁ mr̥tyuḥ kiñcātmikabhāvasya phalē jīvanaṁ śāntiśca|


yatō vayaṁ pratyakṣān viṣayān anuddiśyāpratyakṣān uddiśāmaḥ| yatō hētōḥ pratyakṣaviṣayāḥ kṣaṇamātrasthāyinaḥ kintvapratyakṣā anantakālasthāyinaḥ|


yaścāvatīrṇavān sa ēva svargāṇām uparyyuparyyārūḍhavān yataḥ sarvvāṇi tēna pūrayitavyāni|


hē yōṣitaḥ, yūyaṁ yathā prabhōstathā svasvasvāminō vaśaṅgatā bhavata|


yadi yūyaṁ khrīṣṭēna sārddhaṁ saṁsārasya varṇamālāyai mr̥tā abhavata tarhi yaiै rdravyai rbhōgēna kṣayaṁ gantavyaṁ


pārthivaviṣayēṣu na yatamānā ūrddhvasthaviṣayēṣu yatadhvaṁ|


aparaṁ dūtānāṁ madhyē kaḥ kadācidīśvarēṇēdamuktaḥ? yathā, "tavārīn pādapīṭhaṁ tē yāvannahi karōmyahaṁ| mama dakṣiṇadigbhāgē tāvat tvaṁ samupāviśa||"


sa putrastasya prabhāvasya pratibimbastasya tattvasya mūrttiścāsti svīyaśaktivākyēna sarvvaṁ dhattē ca svaprāṇairasmākaṁ pāpamārjjanaṁ kr̥tvā ūrddhvasthānē mahāmahimnō dakṣiṇapārśvē samupaviṣṭavān|


kintvasau pāpanāśakam ēkaṁ baliṁ datvānantakālārtham īśvarasya dakṣiṇa upaviśya


yaścāsmākaṁ viśvāsasyāgrēsaraḥ siddhikarttā cāsti taṁ yīśuṁ vīkṣāmahai yataḥ sa svasammukhasthitānandasya prāptyartham apamānaṁ tucchīkr̥tya kruśasya yātanāṁ sōḍhavān īśvarīyasiṁhāsanasya dakṣiṇapārśvē samupaviṣṭavāṁśca|


kathyamānānāṁ vākyānāṁ sārō'yam asmākam ētādr̥śa ēkō mahāyājakō'sti yaḥ svargē mahāmahimnaḥ siṁhāsanasya dakṣiṇapārśvō samupaviṣṭavān


yataḥ sa svargaṁ gatvēśvarasya dakṣiṇē vidyatē svargīyadūtāḥ śāsakā balāni ca tasya vaśībhūtā abhavan|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्