Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




कुलुस्सियों 1:10 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

10 prabhō ryōgyaṁ sarvvathā santōṣajanakañcācāraṁ kuryyātārthata īśvarajñānē varddhamānāḥ sarvvasatkarmmarūpaṁ phalaṁ phalēta,

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

10 प्रभो र्योग्यं सर्व्वथा सन्तोषजनकञ्चाचारं कुर्य्यातार्थत ईश्वरज्ञाने वर्द्धमानाः सर्व्वसत्कर्म्मरूपं फलं फलेत,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

10 প্ৰভো ৰ্যোগ্যং সৰ্ৱ্ৱথা সন্তোষজনকঞ্চাচাৰং কুৰ্য্যাতাৰ্থত ঈশ্ৱৰজ্ঞানে ৱৰ্দ্ধমানাঃ সৰ্ৱ্ৱসৎকৰ্ম্মৰূপং ফলং ফলেত,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

10 প্রভো র্যোগ্যং সর্ৱ্ৱথা সন্তোষজনকঞ্চাচারং কুর্য্যাতার্থত ঈশ্ৱরজ্ঞানে ৱর্দ্ধমানাঃ সর্ৱ্ৱসৎকর্ম্মরূপং ফলং ফলেত,

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

10 ပြဘော ရျောဂျံ သရွွထာ သန္တောၐဇနကဉ္စာစာရံ ကုရျျာတာရ္ထတ ဤၑွရဇ္ဉာနေ ဝရ္ဒ္ဓမာနား သရွွသတ္ကရ္မ္မရူပံ ဖလံ ဖလေတ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

10 prabhO ryOgyaM sarvvathA santOSajanakanjcAcAraM kuryyAtArthata IzvarajnjAnE varddhamAnAH sarvvasatkarmmarUpaM phalaM phalEta,

अध्यायं द्रष्टव्यम् प्रतिलिपि




कुलुस्सियों 1:10
44 अन्तरसन्दर्भाः  

yūyaṁ māṁ rōcitavanta iti na, kintvahamēva yuṣmān rōcitavān yūyaṁ gatvā yathā phalānyutpādayatha tāni phalāni cākṣayāṇi bhavanti, tadarthaṁ yuṣmān nyajunajaṁ tasmān mama nāma prōcya pitaraṁ yat kiñcid yāciṣyadhvē tadēva sa yuṣmabhyaṁ dāsyati|


yadi yūyaṁ pracūraphalavantō bhavatha tarhi tadvārā mama pitu rmahimā prakāśiṣyatē tathā yūyaṁ mama śiṣyā iti parikṣāyiṣyadhvē|


yastvam advitīyaḥ satya īśvarastvayā prēritaśca yīśuḥ khrīṣṭa ētayōrubhayōḥ paricayē prāptē'nantāyu rbhavati|


hē bhrātr̥gaṇa bhinnadēśīyalōkānāṁ madhyē yadvat tadvad yuṣmākaṁ madhyēpi yathā phalaṁ bhuñjē tadabhiprāyēṇa muhurmuhu ryuṣmākaṁ samīpaṁ gantum udyatō'haṁ kintu yāvad adya tasmin gamanē mama vighnō jāta iti yūyaṁ yad ajñātāstiṣṭhatha tadaham ucitaṁ na budhyē|


yē ca lōkāḥ kēvalaṁ chinnatvacō na santō 'smatpūrvvapuruṣa ibrāhīm achinnatvak san yēna viśvāsamārgēṇa gatavān tēnaiva tasya pādacihnēna gacchanti tēṣāṁ tvakchēdināmapyādipuruṣō bhavēt tadartham atvakchēdinō mānavasya viśvāsāt puṇyam utpadyata iti pramāṇasvarūpaṁ tvakchēdacihnaṁ sa prāpnōt|


tatō yathā pituḥ parākramēṇa śmaśānāt khrīṣṭa utthāpitastathā vayamapi yat nūtanajīvina ivācarāmastadarthaṁ majjanēna tēna sārddhaṁ mr̥tyurūpē śmaśānē saṁsthāpitāḥ|


ya īśvaraḥ sarvvadā khrīṣṭēnāsmān jayinaḥ karōti sarvvatra cāsmābhistadīyajñānasya gandhaṁ prakāśayati sa dhanyaḥ|


ya īśvarō madhyētimiraṁ prabhāṁ dīpanāyādiśat sa yīśukhrīṣṭasyāsya īśvarīyatējasō jñānaprabhāyā udayārtham asmākam antaḥkaraṇēṣu dīpitavān|


tasmādēva kāraṇād vayaṁ tasya sannidhau nivasantastasmād dūrē pravasantō vā tasmai rōcituṁ yatāmahē|


aparam īśvarō yuṣmān prati sarvvavidhaṁ bahupradaṁ prasādaṁ prakāśayitum arhati tēna yūyaṁ sarvvaviṣayē yathēṣṭaṁ prāpya sarvvēṇa satkarmmaṇā bahuphalavantō bhaviṣyatha|


asmākaṁ prabhō ryīśukhrīṣṭasya tātō yaḥ prabhāvākara īśvaraḥ sa svakīyatattvajñānāya yuṣmabhyaṁ jñānajanakam prakāśitavākyabōdhakañcātmānaṁ dēyāt|


yatō vayaṁ tasya kāryyaṁ prāg īśvarēṇa nirūpitābhiḥ satkriyābhiḥ kālayāpanāya khrīṣṭē yīśau tēna mr̥ṣṭāśca|


atō bandirahaṁ prabhō rnāmnā yuṣmān vinayē yūyaṁ yēnāhvānēnāhūtāstadupayuktarūpēṇa


sa paricaryyākarmmasādhanāya khrīṣṭasya śarīrasya niṣṭhāyai ca pavitralōkānāṁ siddhatāyāstādr̥śam upāyaṁ niścitavān|


ataḥ sāvadhānā bhavata, ajñānā iva mācarata kintu jñānina iva satarkam ācarata|


khrīṣṭa iva prēmācāraṁ kuruta ca, yataḥ sō'smāsu prēma kr̥tavān asmākaṁ vinimayēna cātmanivēdanaṁ kr̥tvā grāhyasugandhārthakam upahāraṁ baliñcēśvarāca dattavān|


khrīṣṭasya dinaṁ yāvad yuṣmākaṁ sāralyaṁ nirvighnatvañca bhavatu, īśvarasya gauravāya praśaṁsāyai ca yīśunā khrīṣṭēna puṇyaphalānāṁ pūrṇatā yuṣmabhyaṁ dīyatām iti|


yūyaṁ sāvadhānā bhūtvā khrīṣṭasya susaṁvādasyōpayuktam ācāraṁ kurudhvaṁ yatō'haṁ yuṣmān upāgatya sākṣāt kurvvan kiṁ vā dūrē tiṣṭhan yuṣmākaṁ yāṁ vārttāṁ śrōtum icchāmi sēyaṁ yūyam ēkātmānastiṣṭhatha, ēkamanasā susaṁvādasambandhīyaviśvāsasya pakṣē yatadhvē, vipakṣaiśca kēnāpi prakārēṇa na vyākulīkriyadhva iti|


kintu mama kasyāpyabhāvō nāsti sarvvaṁ pracuram āstē yata īśvarasya grāhyaṁ tuṣṭijanakaṁ sugandhinaivēdyasvarūpaṁ yuṣmākaṁ dānaṁ ipāphraditād gr̥hītvāhaṁ paritr̥ptō'smi|


sandhibhiḥ śirābhiścōpakr̥taṁ saṁyuktañca kr̥tsnaṁ śarīraṁ yasmāt mūrddhata īśvarīyavr̥ddhiṁ prāpnōti taṁ mūrddhānaṁ na dhārayati tēna mānavēna yuṣmattaḥ phalāpaharaṇaṁ nānujānīta|


atō yūyaṁ prabhuṁ yīśukhrīṣṭaṁ yādr̥g gr̥hītavantastādr̥k tam anucarata|


hē bālāḥ, yūyaṁ sarvvaviṣayē pitrōrājñāgrāhiṇō bhavata yatastadēva prabhōḥ santōṣajanakaṁ|


yūyaṁ samayaṁ bahumūlyaṁ jñātvā bahiḥsthān lōkān prati jñānācāraṁ kurudhvaṁ|


ya īśvaraḥ svīyarājyāya vibhavāya ca yuṣmān āhūtavān tadupayuktācaraṇāya yuṣmān pravarttitavantaścēti yūyaṁ jānītha|


hē bhrātaraḥ, yuṣmābhiḥ kīdr̥g ācaritavyaṁ īśvarāya rōcitavyañca tadadhyasmattō yā śikṣā labdhā tadanusārāt punaratiśayaṁ yatnaḥ kriyatāmiti vayaṁ prabhuyīśunā yuṣmān vinīyādiśāmaḥ|


yō yuddhaṁ karōti sa sāṁsārikē vyāpārē magnō na bhavati kintu svaniyōjayitrē rōcituṁ cēṣṭatē|


tē yathā dēśādhipānāṁ śāsakānāñca nighnā ājñāgrāhiṇśca sarvvasmai satkarmmaṇē susajjāśca bhavēyuḥ


aparam asmadīyalōkā yanniṣphalā na bhavēyustadarthaṁ prayōjanīyōpakārāyā satkarmmāṇyanuṣṭhātuṁ śikṣantāṁ|


viśvāsēna hanōk yathā mr̥tyuṁ na paśyēt tathā lōkāntaraṁ nītaḥ, tasyōddēśaśca kēnāpi na prāpi yata īśvarastaṁ lōkāntaraṁ nītavān, tatpramāṇamidaṁ tasya lōkāntarīkaraṇāt pūrvvaṁ sa īśvarāya rōcitavān iti pramāṇaṁ prāptavān|


aparañca parōpakārō dānañca yuṣmābhi rna vismaryyatāṁ yatastādr̥śaṁ balidānam īśvarāya rōcatē|


nijābhimatasādhanāya sarvvasmin satkarmmaṇi yuṣmān siddhān karōtu, tasya dr̥ṣṭau ca yadyat tuṣṭijanakaṁ tadēva yuṣmākaṁ madhyē yīśunā khrīṣṭēna sādhayatu| tasmai mahimā sarvvadā bhūyāt| āmēn|


ētāni yadi yuṣmāsu vidyantēे varddhantē ca tarhyasmatprabhō ryīśukhrīṣṭasya tattvajñānē yuṣmān alasān niṣphalāṁśca na sthāpayiṣyanti|


kintvasmākaṁ prabhōstrātu ryīśukhrīṣṭasyānugrahē jñānē ca varddhadhvaṁ| tasya gauravam idānīṁ sadākālañca bhūyāt| āmēn|


yacca prārthayāmahē tat tasmāt prāpnumaḥ, yatō vayaṁ tasyājñāḥ pālayāmastasya sākṣāt tuṣṭijanakam ācāraṁ kurmmaśca|


aparam īśvarasya putra āgatavān vayañca yayā tasya satyamayasya jñānaṁ prāpnuyāmastādr̥śīṁ dhiyam asmabhyaṁ dattavān iti jānīmastasmin satyamayē 'rthatastasya putrē yīśukhrīṣṭē tiṣṭhāmaśca; sa ēva satyamaya īśvarō 'nantajīvanasvarūpaścāsti|


tē ca samitēḥ sākṣāt tava pramnaḥ pramāṇaṁ dattavantaḥ, aparam īśvarayōgyarūpēṇa tān prasthāpayatā tvayā satkarmma kāriṣyatē|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्