Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 9:23 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

23 itthaṁ bahutithē kālē gatē yihūdīyalōkāstaṁ hantuṁ mantrayāmāsuḥ

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

23 इत्थं बहुतिथे काले गते यिहूदीयलोकास्तं हन्तुं मन्त्रयामासुः

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

23 ইত্থং বহুতিথে কালে গতে যিহূদীযলোকাস্তং হন্তুং মন্ত্ৰযামাসুঃ

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

23 ইত্থং বহুতিথে কালে গতে যিহূদীযলোকাস্তং হন্তুং মন্ত্রযামাসুঃ

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

23 ဣတ္ထံ ဗဟုတိထေ ကာလေ ဂတေ ယိဟူဒီယလောကာသ္တံ ဟန္တုံ မန္တြယာမာသုး

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

23 itthaM bahutithE kAlE gatE yihUdIyalOkAstaM hantuM mantrayAmAsuH

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 9:23
14 अन्तरसन्दर्भाः  

kintu yihūdīyā nagarasya pradhānapuruṣān sammānyāḥ kathipayā bhaktā yōṣitaśca kupravr̥ttiṁ grāhayitvā paulabarṇabbau tāḍayitvā tasmāt pradēśād dūrīkr̥tavantaḥ|


āntiyakhiyā-ikaniyanagarābhyāṁ katipayayihūdīyalōkā āgatya lōkān prāvarttayanta tasmāt tai paulaṁ prastarairāghnan tēna sa mr̥ta iti vijñāya nagarasya bahistam ākr̥ṣya nītavantaḥ|


kintu viśvāsahīnā yihūdīyā anyadēśīyalōkān kupravr̥ttiṁ grāhayitvā bhrātr̥gaṇaṁ prati tēṣāṁ vairaṁ janitavantaḥ|


priyabarṇabbāpaulābhyāṁ sārddhaṁ manōnītalōkānāṁ kēṣāñcid yuṣmākaṁ sannidhau prēṣaṇam ucitaṁ buddhavantaḥ|


tatra māsatrayaṁ sthitvā tasmāt suriyādēśaṁ yātum udyataḥ, kintu yihūdīyāstaṁ hantuṁ guptā atiṣṭhan tasmāt sa punarapi mākidaniyāmārgēṇa pratyāgantuṁ matiṁ kr̥tavān|


dinē samupasthitē sati kiyantō yihūdīyalōkā ēkamantraṇāḥ santaḥ paulaṁ na hatvā bhōjanapānē kariṣyāma iti śapathēna svān abadhnan|


mama nāmanimittañca tēna kiyān mahān klēśō bhōktavya ētat taṁ darśayiṣyāmi|


kintu śaulaḥ kramaśa utsāhavān bhūtvā yīśurīśvarēṇābhiṣiktō jana ētasmin pramāṇaṁ datvā dammēṣak-nivāsiyihūdīyalōkān niruttarān akarōt|


bahuvāraṁ yātrābhi rnadīnāṁ saṅkaṭai rdasyūnāṁ saṅkaṭaiḥ svajātīyānāṁ saṅkaṭai rbhinnajātīyānāṁ saṅkaṭai rnagarasya saṅkaṭai rmarubhūmēḥ saṅkaṭai sāgarasya saṅkaṭai rbhāktabhrātr̥ṇāṁ saṅkaṭaiśca


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्