Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 9:19 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

19 tataḥ paraṁ śaulaḥ śiṣyaiḥ saha katipayadivasān tasmin dammēṣakanagarē sthitvā'vilambaṁ

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

19 ततः परं शौलः शिष्यैः सह कतिपयदिवसान् तस्मिन् दम्मेषकनगरे स्थित्वाऽविलम्बं

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

19 ততঃ পৰং শৌলঃ শিষ্যৈঃ সহ কতিপযদিৱসান্ তস্মিন্ দম্মেষকনগৰে স্থিৎৱাঽৱিলম্বং

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

19 ততঃ পরং শৌলঃ শিষ্যৈঃ সহ কতিপযদিৱসান্ তস্মিন্ দম্মেষকনগরে স্থিৎৱাঽৱিলম্বং

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

19 တတး ပရံ ၑော်လး ၑိၐျဲး သဟ ကတိပယဒိဝသာန် တသ္မိန် ဒမ္မေၐကနဂရေ သ္ထိတွာ'ဝိလမ္ဗံ

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

19 tataH paraM zaulaH ziSyaiH saha katipayadivasAn tasmin dammESakanagarE sthitvA'vilambaM

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 9:19
11 अन्तरसन्दर्भाः  

tatastau maṇḍalīsthalōkaiḥ sabhāṁ kr̥tvā saṁvatsaramēkaṁ yāvad bahulōkān upādiśatāṁ; tasmin āntiyakhiyānagarē śiṣyāḥ prathamaṁ khrīṣṭīyanāmnā vikhyātā abhavan|


tasmāt śiṣyā ēkaikaśaḥ svasvaśaktyanusāratō yihūdīyadēśanivāsināṁ bhratr̥ṇāṁ dinayāpanārthaṁ dhanaṁ prēṣayituṁ niścitya


prathamatō dammēṣaknagarē tatō yirūśālami sarvvasmin yihūdīyadēśē anyēṣu dēśēṣu ca yēेna lōkā matiṁ parāvarttya īśvaraṁ prati parāvarttayantē, manaḥparāvarttanayōgyāni karmmāṇi ca kurvvanti tādr̥śam upadēśaṁ pracāritavān|


ityuktamātrē tasya cakṣurbhyām mīnaśalkavad vastuni nirgatē tatkṣaṇāt sa prasannacakṣu rbhūtvā prōtthāya majjitō'bhavat bhuktvā pītvā sabalōbhavacca|


tataḥ paraṁ śaulō yirūśālamaṁ gatvā śiṣyagaṇēna sārddhaṁ sthātum aihat, kintu sarvvē tasmādabibhayuḥ sa śiṣya iti ca na pratyayan|


lōdnagaraṁ yāphōnagarasya samīpasthaṁ tasmāttatra pitara āstē, iti vārttāṁ śrutvā tūrṇaṁ tasyāgamanārthaṁ tasmin vinayamuktvā śiṣyagaṇō dvau manujau prēṣitavān|


pūrvvaniyuktānāṁ prēritānāṁ samīpaṁ yirūśālamaṁ na gatvāravadēśaṁ gatavān paścāt tatsthānād dammēṣakanagaraṁ parāvr̥tyāgatavān|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्