Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 7:51 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

51 hē anājñāgrāhakā antaḥkaraṇē śravaṇē cāpavitralōkāḥ yūyam anavarataṁ pavitrasyātmanaḥ prātikūlyam ācaratha, yuṣmākaṁ pūrvvapuruṣā yādr̥śā yūyamapi tādr̥śāḥ|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

51 हे अनाज्ञाग्राहका अन्तःकरणे श्रवणे चापवित्रलोकाः यूयम् अनवरतं पवित्रस्यात्मनः प्रातिकूल्यम् आचरथ, युष्माकं पूर्व्वपुरुषा यादृशा यूयमपि तादृशाः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

51 হে অনাজ্ঞাগ্ৰাহকা অন্তঃকৰণে শ্ৰৱণে চাপৱিত্ৰলোকাঃ যূযম্ অনৱৰতং পৱিত্ৰস্যাত্মনঃ প্ৰাতিকূল্যম্ আচৰথ, যুষ্মাকং পূৰ্ৱ্ৱপুৰুষা যাদৃশা যূযমপি তাদৃশাঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

51 হে অনাজ্ঞাগ্রাহকা অন্তঃকরণে শ্রৱণে চাপৱিত্রলোকাঃ যূযম্ অনৱরতং পৱিত্রস্যাত্মনঃ প্রাতিকূল্যম্ আচরথ, যুষ্মাকং পূর্ৱ্ৱপুরুষা যাদৃশা যূযমপি তাদৃশাঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

51 ဟေ အနာဇ္ဉာဂြာဟကာ အန္တးကရဏေ ၑြဝဏေ စာပဝိတြလောကား ယူယမ် အနဝရတံ ပဝိတြသျာတ္မနး ပြာတိကူလျမ် အာစရထ, ယုၐ္မာကံ ပူရွွပုရုၐာ ယာဒၖၑာ ယူယမပိ တာဒၖၑား၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

51 hE anAjnjAgrAhakA antaHkaraNE zravaNE cApavitralOkAH yUyam anavarataM pavitrasyAtmanaH prAtikUlyam Acaratha, yuSmAkaM pUrvvapuruSA yAdRzA yUyamapi tAdRzAH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 7:51
38 अन्तरसन्दर्भाः  

kintu stiphānō jñānēna pavitrēṇātmanā ca īdr̥śīṁ kathāṁ kathitavān yasyāstē āpattiṁ karttuṁ nāśaknuvan|


tataḥ samīpavāsinaṁ prati yō janō'nyāyaṁ cakāra sa taṁ dūrīkr̥tya kathayāmāsa, asmākamupari śāstr̥tvavicārayitr̥tvapadayōḥ kastvāṁ niyuktavān?


kastvāṁ śāstr̥tvavicārayitr̥tvapadayō rniyuktavān, iti vākyamuktvā tai ryō mūsā avajñātastamēva īśvaraḥ stambamadhyē darśanadātrā tēna dūtēna śāstāraṁ muktidātārañca kr̥tvā prēṣayāmāsa|


asmākaṁ pūrvvapuruṣāstam amānyaṁ katvā svēbhyō dūrīkr̥tya misaradēśaṁ parāvr̥tya gantuṁ manōbhirabhilaṣya hārōṇaṁ jagaduḥ,


tē pūrvvapuruṣā īrṣyayā paripūrṇā misaradēśaṁ prēṣayituṁ yūṣaphaṁ vyakrīṇan|


yadi vyavasthāṁ pālayasi tarhi tava tvakchēdakriyā saphalā bhavati; yati vyavasthāṁ laṅghasē tarhi tava tvakchēdō'tvakchēdō bhaviṣyati|


aparañca yūyaṁ muktidinaparyyantam īśvarasya yēna pavitrēṇātmanā mudrayāṅkitā abhavata taṁ śōkānvitaṁ mā kuruta|


vayamēva chinnatvacō lōkā yatō vayam ātmanēśvaraṁ sēvāmahē khrīṣṭēna yīśunā ślāghāmahē śarīrēṇa ca pragalbhatāṁ na kurvvāmahē|


tēna ca yūyam ahastakr̥tatvakchēdēnārthatō yēna śārīrapāpānāṁ vigrasatyajyatē tēna khrīṣṭasya tvakchēdēna chinnatvacō jātā


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्