Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 7:35 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

35 kastvāṁ śāstr̥tvavicārayitr̥tvapadayō rniyuktavān, iti vākyamuktvā tai ryō mūsā avajñātastamēva īśvaraḥ stambamadhyē darśanadātrā tēna dūtēna śāstāraṁ muktidātārañca kr̥tvā prēṣayāmāsa|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

35 कस्त्वां शास्तृत्वविचारयितृत्वपदयो र्नियुक्तवान्, इति वाक्यमुक्त्वा तै र्यो मूसा अवज्ञातस्तमेव ईश्वरः स्तम्बमध्ये दर्शनदात्रा तेन दूतेन शास्तारं मुक्तिदातारञ्च कृत्वा प्रेषयामास।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

35 কস্ত্ৱাং শাস্তৃৎৱৱিচাৰযিতৃৎৱপদযো ৰ্নিযুক্তৱান্, ইতি ৱাক্যমুক্ত্ৱা তৈ ৰ্যো মূসা অৱজ্ঞাতস্তমেৱ ঈশ্ৱৰঃ স্তম্বমধ্যে দৰ্শনদাত্ৰা তেন দূতেন শাস্তাৰং মুক্তিদাতাৰঞ্চ কৃৎৱা প্ৰেষযামাস|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

35 কস্ত্ৱাং শাস্তৃৎৱৱিচারযিতৃৎৱপদযো র্নিযুক্তৱান্, ইতি ৱাক্যমুক্ত্ৱা তৈ র্যো মূসা অৱজ্ঞাতস্তমেৱ ঈশ্ৱরঃ স্তম্বমধ্যে দর্শনদাত্রা তেন দূতেন শাস্তারং মুক্তিদাতারঞ্চ কৃৎৱা প্রেষযামাস|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

35 ကသ္တွာံ ၑာသ္တၖတွဝိစာရယိတၖတွပဒယော ရ္နိယုက္တဝါန်, ဣတိ ဝါကျမုက္တွာ တဲ ရျော မူသာ အဝဇ္ဉာတသ္တမေဝ ဤၑွရး သ္တမ္ဗမဓျေ ဒရ္ၑနဒါတြာ တေန ဒူတေန ၑာသ္တာရံ မုက္တိဒါတာရဉ္စ ကၖတွာ ပြေၐယာမာသ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

35 kastvAM zAstRtvavicArayitRtvapadayO rniyuktavAn, iti vAkyamuktvA tai ryO mUsA avajnjAtastamEva IzvaraH stambamadhyE darzanadAtrA tEna dUtEna zAstAraM muktidAtAranjca kRtvA prESayAmAsa|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 7:35
32 अन्तरसन्दर्भाः  

punaśca "aham ibrāhīma īśvara ishāka īśvarō yākūbaścēśvaraḥ" yāmimāṁ kathāṁ stambamadhyē tiṣṭhan īśvarō mūsāmavādīt mr̥tānāmutthānārthē sā kathā mūsālikhitē pustakē kiṁ yuṣmābhi rnāpāṭhi?


kintu tasya prajāstamavajñāya manuṣyamēnam asmākamupari rājatvaṁ na kārayivyāma imāṁ vārttāṁ tannikaṭē prērayāmāsuḥ|


tadā tē sarvvē ruvantō vyāharan ēnaṁ mānuṣaṁ nahi barabbāṁ mōcaya| kintu sa barabbā dasyurāsīt|


kintu ēnaṁ dūrīkuru, ēnaṁ dūrīkuru, ēnaṁ kruśē vidha, iti kathāṁ kathayitvā tē ravitum ārabhanta; tadā pīlātaḥ kathitavān yuṣmākaṁ rājānaṁ kiṁ kruśē vēdhiṣyāmi? pradhānayājakā uttaram avadan kaisaraṁ vinā kōpi rājāsmākaṁ nāsti|


atō yaṁ yīśuṁ yūyaṁ kruśē'hata paramēśvarastaṁ prabhutvābhiṣiktatvapadē nyayuṁktēti isrāyēlīyā lōkā niścitaṁ jānantu|


yuṣmākaṁ prabhuḥ paramēśvarō yuṣmākaṁ bhrātr̥gaṇamadhyāt matsadr̥śaṁ bhaviṣyadvaktāram utpādayiṣyati, tataḥ sa yat kiñcit kathayiṣyati tatra yūyaṁ manāṁsi nidhaddhvaṁ|


isrāyēlvaṁśānāṁ manaḥparivarttanaṁ pāpakṣamāñca karttuṁ rājānaṁ paritrātārañca kr̥tvā svadakṣiṇapārśvē tasyānnatim akarōt|


anantaraṁ catvāriṁśadvatsarēṣu gatēṣu sīnayaparvvatasya prāntarē prajvalitastambasya vahniśikhāyāṁ paramēśvaradūtastasmai darśanaṁ dadau|


hē anājñāgrāhakā antaḥkaraṇē śravaṇē cāpavitralōkāḥ yūyam anavarataṁ pavitrasyātmanaḥ prātikūlyam ācaratha, yuṣmākaṁ pūrvvapuruṣā yādr̥śā yūyamapi tādr̥śāḥ|


sa cādr̥śyasyēśvarasya pratimūrtiḥ kr̥tsnāyāḥ sr̥ṣṭērādikarttā ca|


yatō hētō dūtaiḥ kathitaṁ vākyaṁ yadyamōgham abhavad yadi ca tallaṅghanakāriṇē tasyāgrāhakāya ca sarvvasmai samucitaṁ daṇḍam adīyata,


īśvaradāsasya mūsasō gītaṁ mēṣaśāvakasya ca gītaṁ gāyantō vadanti, yathā, sarvvaśaktiviśiṣṭastvaṁ hē prabhō paramēśvara|tvadīyasarvvakarmmāṇi mahānti cādbhutāni ca| sarvvapuṇyavatāṁ rājan mārgā nyāyyā r̥tāśca tē|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्