Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 7:32 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

32 ētasmin samayē, ahaṁ tava pūrvvapuruṣāṇām īśvarō'rthād ibrāhīma īśvara ishāka īśvarō yākūba īśvaraśca, mūsāmuddiśya paramēśvarasyaitādr̥śī vihāyasīyā vāṇī babhūva, tataḥ sa kampānvitaḥ san puna rnirīkṣituṁ pragalbhō na babhūva|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

32 एतस्मिन् समये, अहं तव पूर्व्वपुरुषाणाम् ईश्वरोऽर्थाद् इब्राहीम ईश्वर इस्हाक ईश्वरो याकूब ईश्वरश्च, मूसामुद्दिश्य परमेश्वरस्यैतादृशी विहायसीया वाणी बभूव, ततः स कम्पान्वितः सन् पुन र्निरीक्षितुं प्रगल्भो न बभूव।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

32 এতস্মিন্ সমযে, অহং তৱ পূৰ্ৱ্ৱপুৰুষাণাম্ ঈশ্ৱৰোঽৰ্থাদ্ ইব্ৰাহীম ঈশ্ৱৰ ইস্হাক ঈশ্ৱৰো যাকূব ঈশ্ৱৰশ্চ, মূসামুদ্দিশ্য পৰমেশ্ৱৰস্যৈতাদৃশী ৱিহাযসীযা ৱাণী বভূৱ, ততঃ স কম্পান্ৱিতঃ সন্ পুন ৰ্নিৰীক্ষিতুং প্ৰগল্ভো ন বভূৱ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

32 এতস্মিন্ সমযে, অহং তৱ পূর্ৱ্ৱপুরুষাণাম্ ঈশ্ৱরোঽর্থাদ্ ইব্রাহীম ঈশ্ৱর ইস্হাক ঈশ্ৱরো যাকূব ঈশ্ৱরশ্চ, মূসামুদ্দিশ্য পরমেশ্ৱরস্যৈতাদৃশী ৱিহাযসীযা ৱাণী বভূৱ, ততঃ স কম্পান্ৱিতঃ সন্ পুন র্নিরীক্ষিতুং প্রগল্ভো ন বভূৱ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

32 ဧတသ္မိန် သမယေ, အဟံ တဝ ပူရွွပုရုၐာဏာမ် ဤၑွရော'ရ္ထာဒ် ဣဗြာဟီမ ဤၑွရ ဣသှာက ဤၑွရော ယာကူဗ ဤၑွရၑ္စ, မူသာမုဒ္ဒိၑျ ပရမေၑွရသျဲတာဒၖၑီ ဝိဟာယသီယာ ဝါဏီ ဗဘူဝ, တတး သ ကမ္ပာနွိတး သန် ပုန ရ္နိရီက္ၐိတုံ ပြဂလ္ဘော န ဗဘူဝ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

32 Etasmin samayE, ahaM tava pUrvvapuruSANAm IzvarO'rthAd ibrAhIma Izvara ishAka IzvarO yAkUba Izvarazca, mUsAmuddizya paramEzvarasyaitAdRzI vihAyasIyA vANI babhUva, tataH sa kampAnvitaH san puna rnirIkSituM pragalbhO na babhUva|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 7:32
23 अन्तरसन्दर्भाः  

kintu vācamētāṁ śr̥ṇvantaēva śiṣyā mr̥śaṁ śaṅkamānā nyubjā nyapatan|


"ahamibrāhīma īśvara ishāka īśvarō yākūba īśvara" iti kiṁ yuṣmābhi rnāpāṭhi? kintvīśvarō jīvatām īśvara:, sa mr̥tānāmīśvarō nahi|


taddinamārabhya taṁ kimapi vākyaṁ praṣṭuṁ kasyāpi sāhasō nābhavat|


tadā śimōnpitarastad vilōkya yīśōścaraṇayōḥ patitvā, hē prabhōhaṁ pāpī narō mama nikaṭād bhavān yātu, iti kathitavān|


yaṁ yīśuṁ yūyaṁ parakarēṣu samārpayata tatō yaṁ pīlātō mōcayitum ēैcchat tathāpi yūyaṁ tasya sākṣān nāṅgīkr̥tavanta ibrāhīma ishākō yākūbaścēśvarō'rthād asmākaṁ pūrvvapuruṣāṇām īśvaraḥ svaputrasya tasya yīśō rmahimānaṁ prākāśayat|


mūsāstasmin darśanē vismayaṁ matvā viśēṣaṁ jñātuṁ nikaṭaṁ gacchati,


kintu tē sarvvōtkr̥ṣṭam arthataḥ svargīyaṁ dēśam ākāṅkṣanti tasmād īśvarastānadhi na lajjamānastēṣām īśvara iti nāma gr̥hītavān yataḥ sa tēṣāṁ kr̥tē nagaramēkaṁ saṁsthāpitavān|


taṁ dr̥ṣṭvāhaṁ mr̥takalpastaccaraṇē patitastataḥ svadakṣiṇakaraṁ mayi nidhāya tēnōktam mā bhaiṣīḥ; aham ādirantaśca|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्