Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 5:14 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

14 striyaḥ puruṣāśca bahavō lōkā viśvāsya prabhuṁ śaraṇamāpannāḥ|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

14 स्त्रियः पुरुषाश्च बहवो लोका विश्वास्य प्रभुं शरणमापन्नाः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

14 স্ত্ৰিযঃ পুৰুষাশ্চ বহৱো লোকা ৱিশ্ৱাস্য প্ৰভুং শৰণমাপন্নাঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

14 স্ত্রিযঃ পুরুষাশ্চ বহৱো লোকা ৱিশ্ৱাস্য প্রভুং শরণমাপন্নাঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

14 သ္တြိယး ပုရုၐာၑ္စ ဗဟဝေါ လောကာ ဝိၑွာသျ ပြဘုံ ၑရဏမာပန္နား၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

14 striyaH puruSAzca bahavO lOkA vizvAsya prabhuM zaraNamApannAH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 5:14
24 अन्तरसन्दर्भाः  

sa svayaṁ sādhu rviśvāsēna pavitrēṇātmanā ca paripūrṇaḥ san ganōniṣṭayā prabhāvāsthāṁ karttuṁ sarvvān upadiṣṭavān tēna prabhōḥ śiṣyā anēkē babhūvuḥ|


tataḥ paraṁ yē sānandāstāṁ kathām agr̥hlan tē majjitā abhavan| tasmin divasē prāyēṇa trīṇi sahasrāṇi lōkāstēṣāṁ sapakṣāḥ santaḥ


paramēśvarō dinē dinē paritrāṇabhājanai rmaṇḍalīm avarddhayat|


matamētad dviṣṭvā tadgrāhinārīpuruṣān kārāyāṁ baddhvā tēṣāṁ prāṇanāśaparyyantāṁ vipakṣatām akaravam|


tathāpi yē lōkāstayōrupadēśam aśr̥ṇvan tēṣāṁ prāyēṇa pañcasahasrāṇi janā vyaśvasan|


aparañca īśvarasya kathā dēśaṁ vyāpnōt viśēṣatō yirūśālami nagarē śiṣyāṇāṁ saṁkhyā prabhūtarūpēṇāvarddhata yājakānāṁ madhyēpi bahavaḥ khrīṣṭamatagrāhiṇō'bhavan|


kintvīśvarasya rājyasya yīśukhrīṣṭasya nāmnaścākhyānapracāriṇaḥ philipasya kathāyāṁ viśvasya tēṣāṁ strīpuruṣōbhayalōkā majjitā abhavan|


kintu śaulō gr̥hē gr̥hē bhramitvā striyaḥ puruṣāṁśca dhr̥tvā kārāyāṁ baddhvā maṇḍalyā mahōtpātaṁ kr̥tavān|


striyaṁ puruṣañca tanmatagrāhiṇaṁ yaṁ kañcit paśyati tān dhr̥tvā baddhvā yirūśālamam ānayatītyāśayēna dammēṣaknagarīyaṁ dharmmasamājān prati patraṁ yācitavān|


itthaṁ sati yihūdiyāgālīlśōmirōṇadēśīyāḥ sarvvā maṇḍalyō viśrāmaṁ prāptāstatastāsāṁ niṣṭhābhavat prabhō rbhiyā pavitrasyātmanaḥ sāntvanayā ca kālaṁ kṣēpayitvā bahusaṁkhyā abhavan|


ētādr̥śaṁ dr̥ṣṭvā lōdśārōṇanivāsinō lōkāḥ prabhuṁ prati parāvarttanta|


ēṣā kathā samastayāphōnagaraṁ vyāptā tasmād anēkē lōkāḥ prabhau vyaśvasan|


bilīyāladēvēna sākaṁ khrīṣṭasya vā kā sandhiḥ? aviśvāsinā sārddhaṁ vā viśvāsilōkasyāṁśaḥ kaḥ?


atō yuṣmanmadhyē yihūdiyūnāninō rdāsasvatantrayō ryōṣāpuruṣayōśca kō'pi viśēṣō nāsti; sarvvē yūyaṁ khrīṣṭē yīśāvēka ēva|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्