Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 4:7 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

7 anantaraṁ prēritau madhyē sthāpayitvāpr̥cchan yuvāṁ kayā śaktayā vā kēna nāmnā karmmāṇyētāni kuruthaḥ?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

7 अनन्तरं प्रेरितौ मध्ये स्थापयित्वापृच्छन् युवां कया शक्तया वा केन नाम्ना कर्म्माण्येतानि कुरुथः?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

7 অনন্তৰং প্ৰেৰিতৌ মধ্যে স্থাপযিৎৱাপৃচ্ছন্ যুৱাং কযা শক্তযা ৱা কেন নাম্না কৰ্ম্মাণ্যেতানি কুৰুথঃ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

7 অনন্তরং প্রেরিতৌ মধ্যে স্থাপযিৎৱাপৃচ্ছন্ যুৱাং কযা শক্তযা ৱা কেন নাম্না কর্ম্মাণ্যেতানি কুরুথঃ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

7 အနန္တရံ ပြေရိတော် မဓျေ သ္ထာပယိတွာပၖစ္ဆန် ယုဝါံ ကယာ ၑက္တယာ ဝါ ကေန နာမ္နာ ကရ္မ္မာဏျေတာနိ ကုရုထး?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

7 anantaraM prEritau madhyE sthApayitvApRcchan yuvAM kayA zaktayA vA kEna nAmnA karmmANyEtAni kuruthaH?

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 4:7
12 अन्तरसन्दर्भाः  

anantaraṁ mandiraṁ praviśyōpadēśanasamayē tatsamīpaṁ pradhānayājakāḥ prācīnalōkāścāgatya papracchuḥ, tvayā kēna sāmarthyanaitāni karmmāṇi kriyantē? kēna vā tubhyamētāni sāmarthyāni dattāni?


tvaṁ kēnādēśēna karmmāṇyētāni karōṣi? tathaitāni karmmāṇi karttāṁ kēnādiṣṭōsi?


tataḥ param yihūdīyalōkā yīṣimavadan tavamidr̥śakarmmakaraṇāt kiṁ cihnamasmān darśayasi?


tadā adhyāpakāḥ phirūśinañca vyabhicārakarmmaṇi dhr̥taṁ striyamēkām āniya sarvvēṣāṁ madhyē sthāpayitvā vyāharan


tāṁ kathaṁ śrutvā tē svasvamanasi prabōdhaṁ prāpya jyēṣṭhānukramaṁ ēkaikaśaḥ sarvvē bahiragacchan tatō yīśurēkākī tayakttōbhavat madhyasthānē daṇḍāyamānā sā yōṣā ca sthitā|


tarhi sarvva isrāyēेlīyalōkā yūyaṁ jānīta nāsaratīyō yō yīśukhrīṣṭaḥ kruśē yuṣmābhiravidhyata yaścēśvarēṇa śmaśānād utthāpitaḥ, tasya nāmnā janōyaṁ svasthaḥ san yuṣmākaṁ sammukhē prōttiṣṭhati|


kiyaphā yōhan sikandara ityādayō mahāyājakasya jñātayaḥ sarvvē yirūśālamnagarē militāḥ|


tadā pitaraḥ pavitrēṇātmanā paripūrṇaḥ san pratyavādīt, hē lōkānām adhipatigaṇa hē isrāyēlīyaprācīnāḥ,


tadā tasya mantraṇāṁ svīkr̥tya tē prēritān āhūya prahr̥tya yīśō rnāmnā kāmapi kathāṁ kathayituṁ niṣidhya vyasarjan|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्