प्रेरिता 4:36 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script36 viśēṣataḥ kuprōpadvīpīyō yōsināmakō lēvivaṁśajāta ēkō janō bhūmyadhikārī, yaṁ prēritā barṇabbā arthāt sāntvanādāyaka ityuktvā samāhūyan, अध्यायं द्रष्टव्यम्अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari36 विशेषतः कुप्रोपद्वीपीयो योसिनामको लेविवंशजात एको जनो भूम्यधिकारी, यं प्रेरिता बर्णब्बा अर्थात् सान्त्वनादायक इत्युक्त्वा समाहूयन्, अध्यायं द्रष्टव्यम्সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script36 ৱিশেষতঃ কুপ্ৰোপদ্ৱীপীযো যোসিনামকো লেৱিৱংশজাত একো জনো ভূম্যধিকাৰী, যং প্ৰেৰিতা বৰ্ণব্বা অৰ্থাৎ সান্ত্ৱনাদাযক ইত্যুক্ত্ৱা সমাহূযন্, अध्यायं द्रष्टव्यम्সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script36 ৱিশেষতঃ কুপ্রোপদ্ৱীপীযো যোসিনামকো লেৱিৱংশজাত একো জনো ভূম্যধিকারী, যং প্রেরিতা বর্ণব্বা অর্থাৎ সান্ত্ৱনাদাযক ইত্যুক্ত্ৱা সমাহূযন্, अध्यायं द्रष्टव्यम्သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script36 ဝိၑေၐတး ကုပြောပဒွီပီယော ယောသိနာမကော လေဝိဝံၑဇာတ ဧကော ဇနော ဘူမျဓိကာရီ, ယံ ပြေရိတာ ဗရ္ဏဗ္ဗာ အရ္ထာတ် သာန္တွနာဒါယက ဣတျုက္တွာ သမာဟူယန်, अध्यायं द्रष्टव्यम्satyavEdaH| Sanskrit Bible (NT) in Cologne Script36 vizESataH kuprOpadvIpIyO yOsinAmakO lEvivaMzajAta EkO janO bhUmyadhikArI, yaM prEritA barNabbA arthAt sAntvanAdAyaka ityuktvA samAhUyan, अध्यायं द्रष्टव्यम् |
tadā hērōd īśvarasya sammānaṁ nākarōt; tasmāddhētōḥ paramēśvarasya dūtō haṭhāt taṁ prāharat tēnaiva sa kīṭaiḥ kṣīṇaḥ san prāṇān ajahāt| kintvīśvarasya kathā dēśaṁ vyāpya prabalābhavat| tataḥ paraṁ barṇabbāśaulau yasya karmmaṇō bhāraṁ prāpnutāṁ tābhyāṁ tasmin sampāditē sati mārkanāmnā vikhyātō yō yōhan taṁ saṅginaṁ kr̥tvā yirūśālamnagarāt pratyāgatau|