Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 4:30 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

30 tathā svāsthyakaraṇakarmmaṇā tava bāhubalaprakāśapūrvvakaṁ tava sēvakān nirbhayēna tava vākyaṁ pracārayituṁ tava pavitraputrasya yīśō rnāmnā āścaryyāṇyasambhavāni ca karmmāṇi karttuñcājñāpaya|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

30 तथा स्वास्थ्यकरणकर्म्मणा तव बाहुबलप्रकाशपूर्व्वकं तव सेवकान् निर्भयेन तव वाक्यं प्रचारयितुं तव पवित्रपुत्रस्य यीशो र्नाम्ना आश्चर्य्याण्यसम्भवानि च कर्म्माणि कर्त्तुञ्चाज्ञापय।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

30 তথা স্ৱাস্থ্যকৰণকৰ্ম্মণা তৱ বাহুবলপ্ৰকাশপূৰ্ৱ্ৱকং তৱ সেৱকান্ নিৰ্ভযেন তৱ ৱাক্যং প্ৰচাৰযিতুং তৱ পৱিত্ৰপুত্ৰস্য যীশো ৰ্নাম্না আশ্চৰ্য্যাণ্যসম্ভৱানি চ কৰ্ম্মাণি কৰ্ত্তুঞ্চাজ্ঞাপয|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

30 তথা স্ৱাস্থ্যকরণকর্ম্মণা তৱ বাহুবলপ্রকাশপূর্ৱ্ৱকং তৱ সেৱকান্ নির্ভযেন তৱ ৱাক্যং প্রচারযিতুং তৱ পৱিত্রপুত্রস্য যীশো র্নাম্না আশ্চর্য্যাণ্যসম্ভৱানি চ কর্ম্মাণি কর্ত্তুঞ্চাজ্ঞাপয|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

30 တထာ သွာသ္ထျကရဏကရ္မ္မဏာ တဝ ဗာဟုဗလပြကာၑပူရွွကံ တဝ သေဝကာန် နိရ္ဘယေန တဝ ဝါကျံ ပြစာရယိတုံ တဝ ပဝိတြပုတြသျ ယီၑော ရ္နာမ္နာ အာၑ္စရျျာဏျသမ္ဘဝါနိ စ ကရ္မ္မာဏိ ကရ္တ္တုဉ္စာဇ္ဉာပယ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

30 tathA svAsthyakaraNakarmmaNA tava bAhubalaprakAzapUrvvakaM tava sEvakAn nirbhayEna tava vAkyaM pracArayituM tava pavitraputrasya yIzO rnAmnA AzcaryyANyasambhavAni ca karmmANi karttunjcAjnjApaya|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 4:30
19 अन्तरसन्दर्भाः  

tadā yīśurakathayad āścaryyaṁ karmma citraṁ cihnaṁ ca na dr̥ṣṭā yūyaṁ na pratyēṣyatha|


atō hē isrāyēlvaṁśīyalōkāḥ sarvvē kathāyāmētasyām manō nidhaddhvaṁ nāsaratīyō yīśurīśvarasya manōnītaḥ pumān ētad īśvarastatkr̥tairāścaryyādbhutakarmmabhi rlakṣaṇaiśca yuṣmākaṁ sākṣādēva pratipāditavān iti yūyaṁ jānītha|


prēritai rnānāprakāralakṣaṇēṣu mahāścaryyakarmamasu ca darśitēṣu sarvvalōkānāṁ bhayamupasthitaṁ|


yaṁ yīśuṁ yūyaṁ parakarēṣu samārpayata tatō yaṁ pīlātō mōcayitum ēैcchat tathāpi yūyaṁ tasya sākṣān nāṅgīkr̥tavanta ibrāhīma ishākō yākūbaścēśvarō'rthād asmākaṁ pūrvvapuruṣāṇām īśvaraḥ svaputrasya tasya yīśō rmahimānaṁ prākāśayat|


imaṁ yaṁ mānuṣaṁ yūyaṁ paśyatha paricinutha ca sa tasya nāmni viśvāsakaraṇāt calanaśaktiṁ labdhavān tasmin tasya yō viśvāsaḥ sa taṁ yuṣmākaṁ sarvvēṣāṁ sākṣāt sampūrṇarūpēṇa svastham akārṣīt|


tadā pitarō gaditavān mama nikaṭē svarṇarūpyādi kimapi nāsti kintu yadāstē tad dadāmi nāsaratīyasya yīśukhrīṣṭasya nāmnā tvamutthāya gamanāgamanē kuru|


tarhi sarvva isrāyēेlīyalōkā yūyaṁ jānīta nāsaratīyō yō yīśukhrīṣṭaḥ kruśē yuṣmābhiravidhyata yaścēśvarēṇa śmaśānād utthāpitaḥ, tasya nāmnā janōyaṁ svasthaḥ san yuṣmākaṁ sammukhē prōttiṣṭhati|


phalatastava hastēna mantraṇayā ca pūrvva yadyat sthirīkr̥taṁ tad yathā siddhaṁ bhavati tadarthaṁ tvaṁ yam athiṣiktavān sa ēva pavitrō yīśustasya prātikūlyēna hērōd pantīyapīlātō


tataḥ paraṁ prēritānāṁ hastai rlōkānāṁ madhyē bahvāścaryyāṇyadbhutāni karmmāṇyakriyanta; tadā śiṣyāḥ sarvva ēkacittībhūya sulēmānō 'lindē sambhūyāsan|


stiphānōे viśvāsēna parākramēṇa ca paripūrṇaḥ san lōkānāṁ madhyē bahuvidham adbhutam āścaryyaṁ karmmākarōt|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्