Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 4:27 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

27 phalatastava hastēna mantraṇayā ca pūrvva yadyat sthirīkr̥taṁ tad yathā siddhaṁ bhavati tadarthaṁ tvaṁ yam athiṣiktavān sa ēva pavitrō yīśustasya prātikūlyēna hērōd pantīyapīlātō

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

27 फलतस्तव हस्तेन मन्त्रणया च पूर्व्व यद्यत् स्थिरीकृतं तद् यथा सिद्धं भवति तदर्थं त्वं यम् अथिषिक्तवान् स एव पवित्रो यीशुस्तस्य प्रातिकूल्येन हेरोद् पन्तीयपीलातो

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

27 ফলতস্তৱ হস্তেন মন্ত্ৰণযা চ পূৰ্ৱ্ৱ যদ্যৎ স্থিৰীকৃতং তদ্ যথা সিদ্ধং ভৱতি তদৰ্থং ৎৱং যম্ অথিষিক্তৱান্ স এৱ পৱিত্ৰো যীশুস্তস্য প্ৰাতিকূল্যেন হেৰোদ্ পন্তীযপীলাতো

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

27 ফলতস্তৱ হস্তেন মন্ত্রণযা চ পূর্ৱ্ৱ যদ্যৎ স্থিরীকৃতং তদ্ যথা সিদ্ধং ভৱতি তদর্থং ৎৱং যম্ অথিষিক্তৱান্ স এৱ পৱিত্রো যীশুস্তস্য প্রাতিকূল্যেন হেরোদ্ পন্তীযপীলাতো

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

27 ဖလတသ္တဝ ဟသ္တေန မန္တြဏယာ စ ပူရွွ ယဒျတ် သ္ထိရီကၖတံ တဒ် ယထာ သိဒ္ဓံ ဘဝတိ တဒရ္ထံ တွံ ယမ် အထိၐိက္တဝါန် သ ဧဝ ပဝိတြော ယီၑုသ္တသျ ပြာတိကူလျေန ဟေရောဒ် ပန္တီယပီလာတော

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

27 phalatastava hastEna mantraNayA ca pUrvva yadyat sthirIkRtaM tad yathA siddhaM bhavati tadarthaM tvaM yam athiSiktavAn sa Eva pavitrO yIzustasya prAtikUlyEna hErOd pantIyapIlAtO

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 4:27
53 अन्तरसन्दर्भाः  

tadānīṁ rājā hērōd yīśō ryaśaḥ śrutvā nijadāsēyān jagād,


purā hērōd nijabhrātu: philipō jāyāyā hērōdīyāyā anurōdhād yōhanaṁ dhārayitvā baddhā kārāyāṁ sthāpitavān|


kintu hērōdō janmāhīyamaha upasthitē hērōdīyāyā duhitā tēṣāṁ samakṣaṁ nr̥titvā hērōdamaprīṇyat|


kasyacijjanasya dvau sutāvāstāṁ sa ēkasya sutasya samīpaṁ gatvā jagāda, hē suta, tvamadya mama drākṣākṣētrē karmma kartuṁ vraja|


hē yirūśālam hē yirūśālam nagari tvaṁ bhaviṣyadvādinō hatavatī, tava samīpaṁ prēritāṁśca pāṣāṇairāhatavatī, yathā kukkuṭī śāvakān pakṣādhaḥ saṁgr̥hlāti, tathā tava santānān saṁgrahītuṁ ahaṁ bahuvāram aicchaṁ; kintu tvaṁ na samamanyathāḥ|


taṁ badvvā nītvā pantīyapīlātākhyādhipē samarpayāmāsuḥ|


paśyata vayaṁ yirūśālampuraṁ yāmaḥ, tatra manuṣyaputraḥ pradhānayājakānām upādhyāyānāñca karēṣu samarpayiṣyatē; tē ca vadhadaṇḍājñāṁ dāpayitvā paradēśīyānāṁ karēṣu taṁ samarpayiṣyanti|


kiñca pradhānayājakā adhyāpakāśca tadvat tiraskr̥tya parasparaṁ cacakṣirē ēṣa parānāvat kintu svamavituṁ na śaknōti|


tatō dūtō'kathayat pavitra ātmā tvāmāśrāyiṣyati tathā sarvvaśrēṣṭhasya śaktistavōpari chāyāṁ kariṣyati tatō hētōstava garbbhād yaḥ pavitrabālakō janiṣyatē sa īśvaraputra iti khyātiṁ prāpsyati|


tadā yai ryīśurdhr̥tastē tamupahasya praharttumārēbhirē|


tataḥ sabhāsthāḥ sarvvalōkā utthāya taṁ pīlātasammukhaṁ nītvāprōdya vaktumārēbhirē,


ātmā tu paramēśasya madīyōpari vidyatē| daridrēṣu susaṁvādaṁ vaktuṁ māṁ sōbhiṣiktavān| bhagnāntaḥ karaṇāllōkān susvasthān karttumēva ca| bandīkr̥tēṣu lōkēṣu muktē rghōṣayituṁ vacaḥ| nētrāṇi dātumandhēbhyastrātuṁ baddhajanānapi|


sa punaruvāca, manuṣyaputrēṇa vahuyātanā bhōktavyāḥ prācīnalōkaiḥ pradhānayājakairadhyāpakaiśca sōvajñāya hantavyaḥ kintu tr̥tīyadivasē śmaśānāt tēnōtthātavyam|


nijādhikāraṁ sa āgacchat kintu prajāstaṁ nāgr̥hlan|


tarhyāham īśvarasya putra iti vākyasya kathanāt yūyaṁ pitrābhiṣiktaṁ jagati prēritañca pumāṁsaṁ katham īśvaranindakaṁ vādaya?


tadanantaraṁ pratyūṣē tē kiyaphāgr̥hād adhipatē rgr̥haṁ yīśum anayan kintu yasmin aśucitvē jātē tai rnistārōtsavē na bhōktavyaṁ, tasya bhayād yihūdīyāstadgr̥haṁ nāviśan|


aparaṁ pīlātō bahirāgatya tān pr̥ṣṭhavān ētasya manuṣyasya kaṁ dōṣaṁ vadatha?


paścād ēkō yōddhā śūlāghātēna tasya kukṣim avidhat tatkṣaṇāt tasmād raktaṁ jalañca niragacchat|


phalata īśvarēṇa pavitrēṇātmanā śaktyā cābhiṣiktō nāsaratīyayīśuḥ sthānē sthānē bhraman sukriyāṁ kurvvan śaitānā kliṣṭān sarvvalōkān svasthān akarōt, yata īśvarastasya sahāya āsīt;


paralōkē yatō hētōstvaṁ māṁ naiva hi tyakṣyasi| svakīyaṁ puṇyavantaṁ tvaṁ kṣayituṁ naiva dāsyasi| ēvaṁ jīvanamārgaṁ tvaṁ māmēva darśayiṣyasi|


tathā svāsthyakaraṇakarmmaṇā tava bāhubalaprakāśapūrvvakaṁ tava sēvakān nirbhayēna tava vākyaṁ pracārayituṁ tava pavitraputrasya yīśō rnāmnā āścaryyāṇyasambhavāni ca karmmāṇi karttuñcājñāpaya|


aparam asmākaṁ tādr̥śamahāyājakasya prayōjanamāsīd yaḥ pavitrō 'hiṁsakō niṣkalaṅkaḥ pāpibhyō bhinnaḥ svargādapyuccīkr̥taśca syāt|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्