Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 3:19 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

19 ataḥ svēṣāṁ pāpamōcanārthaṁ khēdaṁ kr̥tvā manāṁsi parivarttayadhvaṁ, tasmād īśvarāt sāntvanāprāptēḥ samaya upasthāsyati;

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

19 अतः स्वेषां पापमोचनार्थं खेदं कृत्वा मनांसि परिवर्त्तयध्वं, तस्माद् ईश्वरात् सान्त्वनाप्राप्तेः समय उपस्थास्यति;

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

19 অতঃ স্ৱেষাং পাপমোচনাৰ্থং খেদং কৃৎৱা মনাংসি পৰিৱৰ্ত্তযধ্ৱং, তস্মাদ্ ঈশ্ৱৰাৎ সান্ত্ৱনাপ্ৰাপ্তেঃ সময উপস্থাস্যতি;

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

19 অতঃ স্ৱেষাং পাপমোচনার্থং খেদং কৃৎৱা মনাংসি পরিৱর্ত্তযধ্ৱং, তস্মাদ্ ঈশ্ৱরাৎ সান্ত্ৱনাপ্রাপ্তেঃ সময উপস্থাস্যতি;

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

19 အတး သွေၐာံ ပါပမောစနာရ္ထံ ခေဒံ ကၖတွာ မနာံသိ ပရိဝရ္တ္တယဓွံ, တသ္မာဒ် ဤၑွရာတ် သာန္တွနာပြာပ္တေး သမယ ဥပသ္ထာသျတိ;

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

19 ataH svESAM pApamOcanArthaM khEdaM kRtvA manAMsi parivarttayadhvaM, tasmAd IzvarAt sAntvanAprAptEH samaya upasthAsyati;

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 3:19
73 अन्तरसन्दर्भाः  

yadētāni vacanāni yiśayiyabhaviṣyadvādinā prōktāni tēṣu tāni phalanti|


yuṣmānahaṁ satyaṁ bravīmi, yūyaṁ manōvinimayēna kṣudrabālavat na santaḥ svargarājyaṁ pravēṣṭuṁ na śaknutha|


san isrāyēlvaṁśīyān anēkān prabhōḥ paramēśvarasya mārgamānēṣyati|


kintu sa tad apahnutyāvādīt hē nāri tamahaṁ na paricinōmi|


paścāt tē sarvvē militvā tam apr̥cchan hē prabhō bhavān kimidānīṁ punarapi rājyam isrāyēlīyalōkānāṁ karēṣu samarpayiṣyati?


kathāmētāṁ śruvā tē kṣāntā īśvarasya guṇān anukīrttya kathitavantaḥ, tarhi paramāyuḥprāptinimittam īśvarōnyadēśīyalōkēbhyōpi manaḥparivarttanarūpaṁ dānam adāt|


prabhōḥ karastēṣāṁ sahāya āsīt tasmād anēkē lōkā viśvasya prabhuṁ prati parāvarttanta|


tē maṇḍalyā prēritāḥ santaḥ phaiṇīkīśōmirōndēśābhyāṁ gatvā bhinnadēśīyānāṁ manaḥparivarttanasya vārttayā bhrātr̥ṇāṁ paramāhlādam ajanayan|


sa bhūmaṇḍalē nivāsārtham ēkasmāt śōṇitāt sarvvān manuṣyān sr̥ṣṭvā tēṣāṁ pūrvvanirūpitasamayaṁ vasatisīmāñca niracinōt;


tataḥ pitaraḥ pratyavadad yūyaṁ sarvvē svaṁ svaṁ manaḥ parivarttayadhvaṁ tathā pāpamōcanārthaṁ yīśukhrīṣṭasya nāmnā majjitāśca bhavata, tasmād dānarūpaṁ paritram ātmānaṁ lapsyatha|


tē mānuṣā yathā nētraiḥ paripaśyanti naiva hi| karṇaiḥ ryathā na śr̥ṇvanti budhyantē na ca mānasaiḥ| vyāvarttayatsu cittāni kālē kutrāpi tēṣu vai| mattastē manujāḥ svasthā yathā naiva bhavanti ca| tathā tēṣāṁ manuṣyāṇāṁ santi sthūlā hi buddhayaḥ| badhirībhūtakarṇāśca jātāśca mudritā dr̥śaḥ||


punaśca pūrvvakālam ārabhya pracāritō yō yīśukhrīṣṭastam īśvarō yuṣmān prati prēṣayiṣyati|


kintu jagataḥ sr̥ṣṭimārabhya īśvarō nijapavitrabhaviṣyadvādigaṇōna yathā kathitavān tadanusārēṇa sarvvēṣāṁ kāryyāṇāṁ siddhiparyyantaṁ tēna svargē vāsaḥ karttavyaḥ|


hē bhrātarō yuṣmākam ātmābhimānō yanna jāyatē tadarthaṁ mamēdr̥śī vāñchā bhavati yūyaṁ ētannigūḍhatattvam ajānantō yanna tiṣṭhatha; vastutō yāvatkālaṁ sampūrṇarūpēṇa bhinnadēśināṁ saṁgrahō na bhaviṣyati tāvatkālam aṁśatvēna isrāyēlīyalōkānām andhatā sthāsyati;


kintu tasmin dinē svakīyapavitralōkēṣu virājituṁ yuṣmān aparāṁśca sarvvān viśvāsilōkān vismāpayituñca sa āgamiṣyati yatō 'smākaṁ pramāṇē yuṣmābhi rviśvāsō'kāri|


kliśyamānēbhyō yuṣmabhyaṁ śāntidānam īśvarēṇa nyāyyaṁ bhōtsyatē;


tathā kr̥tē yadīśvaraḥ satyamatasya jñānārthaṁ tēbhyō manaḥparivarttanarūpaṁ varaṁ dadyāt,


aparaṁ tadviśrāmaprāptēḥ pratijñā yadi tiṣṭhati tarhyasmākaṁ kaścit cēt tasyāḥ phalēna vañcitō bhavēt vayam ētasmād bibhīmaḥ|


yataḥ pūrvvaṁ yūyaṁ bhramaṇakārimēṣā ivādhvaṁ kintvadhunā yuṣmākam ātmanāṁ pālakasyādhyakṣasya ca samīpaṁ pratyāvarttitāḥ|


hē priyatamāḥ, yūyam ētadēkaṁ vākyam anavagatā mā bhavata yat prabhōḥ sākṣād dinamēkaṁ varṣasahasravad varṣasahasrañca dinaikavat|


tēṣāṁ nētrēbhyaścāśrūṇi sarvvāṇīśvarēṇa pramārkṣyantē mr̥tyurapi puna rna bhaviṣyati śōkavilāpaklēśā api puna rna bhaviṣyanti, yataḥ prathamāni sarvvāṇi vyatītini|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्