Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 28:3 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

3 kintu paula indhanāni saṁgr̥hya yadā tasmin agrau nirakṣipat, tadā vahnēḥ pratāpāt ēkaḥ kr̥ṣṇasarpō nirgatya tasya hastē draṣṭavān|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

3 किन्तु पौल इन्धनानि संगृह्य यदा तस्मिन् अग्रौ निरक्षिपत्, तदा वह्नेः प्रतापात् एकः कृष्णसर्पो निर्गत्य तस्य हस्ते द्रष्टवान्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

3 কিন্তু পৌল ইন্ধনানি সংগৃহ্য যদা তস্মিন্ অগ্ৰৌ নিৰক্ষিপৎ, তদা ৱহ্নেঃ প্ৰতাপাৎ একঃ কৃষ্ণসৰ্পো নিৰ্গত্য তস্য হস্তে দ্ৰষ্টৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

3 কিন্তু পৌল ইন্ধনানি সংগৃহ্য যদা তস্মিন্ অগ্রৌ নিরক্ষিপৎ, তদা ৱহ্নেঃ প্রতাপাৎ একঃ কৃষ্ণসর্পো নির্গত্য তস্য হস্তে দ্রষ্টৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

3 ကိန္တု ပေါ်လ ဣန္ဓနာနိ သံဂၖဟျ ယဒါ တသ္မိန် အဂြော် နိရက္ၐိပတ်, တဒါ ဝဟ္နေး ပြတာပါတ် ဧကး ကၖၐ္ဏသရ္ပော နိရ္ဂတျ တသျ ဟသ္တေ ဒြၐ္ဋဝါန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

3 kintu paula indhanAni saMgRhya yadA tasmin agrau nirakSipat, tadA vahnEH pratApAt EkaH kRSNasarpO nirgatya tasya hastE draSTavAn|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 28:3
13 अन्तरसन्दर्भाः  

rē bhujagavaṁśā yūyamasādhavaḥ santaḥ kathaṁ sādhu vākyaṁ vaktuṁ śakṣyatha? yasmād antaḥkaraṇasya pūrṇabhāvānusārād vadanād vacō nirgacchati|


rē bhujagāḥ kr̥ṣṇabhujagavaṁśāḥ, yūyaṁ kathaṁ narakadaṇḍād rakṣiṣyadhvē|


aparaṁ bahūn phirūśinaḥ sidūkinaśca manujān maṁktuṁ svasamīpam āgacchtō vilōkya sa tān abhidadhau, rē rē bhujagavaṁśā āgāmīnaḥ kōpāt palāyituṁ yuṣmān kaścētitavān?


aparaṁ taiḥ sarpēṣu dhr̥tēṣu prāṇanāśakavastuni pītē ca tēṣāṁ kāpi kṣati rna bhaviṣyati; rōgiṇāṁ gātrēṣu karārpitē tē'rōgā bhaviṣyanti ca|


asabhyalōkā yathēṣṭam anukampāṁ kr̥tvā varttamānavr̥ṣṭēḥ śītācca vahniṁ prajjvālyāsmākam ātithyam akurvvan|


tē'sabhyalōkāstasya hastē sarpam avalambamānaṁ dr̥ṣṭvā parasparam uktavanta ēṣa janō'vaśyaṁ narahā bhaviṣyati, yatō yadyapi jaladhē rakṣāṁ prāptavān tathāpi pratiphaladāyaka ēnaṁ jīvituṁ na dadāti|


tē kiṁ khrīṣṭasya paricārakāḥ? ahaṁ tēbhyō'pi tasya mahāparicārakaḥ; kintu nirbbōdha iva bhāṣē, tēbhyō'pyahaṁ bahupariśramē bahuprahārē bahuvāraṁ kārāyāṁ bahuvāraṁ prāṇanāśasaṁśayē ca patitavān|


bhramakasamā vayaṁ satyavādinō bhavāmaḥ, aparicitasamā vayaṁ suparicitā bhavāmaḥ, mr̥takalpā vayaṁ jīvāmaḥ, daṇḍyamānā vayaṁ na hanyāmahē,


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्