Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 28:21 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

21 tadā tē tam avādiṣuḥ, yihūdīyadēśād vayaṁ tvāmadhi kimapi patraṁ na prāptā yē bhrātaraḥ samāyātāstēṣāṁ kōpi tava kāmapi vārttāṁ nāvadat abhadramapi nākathayacca|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

21 तदा ते तम् अवादिषुः, यिहूदीयदेशाद् वयं त्वामधि किमपि पत्रं न प्राप्ता ये भ्रातरः समायातास्तेषां कोपि तव कामपि वार्त्तां नावदत् अभद्रमपि नाकथयच्च।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

21 তদা তে তম্ অৱাদিষুঃ, যিহূদীযদেশাদ্ ৱযং ৎৱামধি কিমপি পত্ৰং ন প্ৰাপ্তা যে ভ্ৰাতৰঃ সমাযাতাস্তেষাং কোপি তৱ কামপি ৱাৰ্ত্তাং নাৱদৎ অভদ্ৰমপি নাকথযচ্চ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

21 তদা তে তম্ অৱাদিষুঃ, যিহূদীযদেশাদ্ ৱযং ৎৱামধি কিমপি পত্রং ন প্রাপ্তা যে ভ্রাতরঃ সমাযাতাস্তেষাং কোপি তৱ কামপি ৱার্ত্তাং নাৱদৎ অভদ্রমপি নাকথযচ্চ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

21 တဒါ တေ တမ် အဝါဒိၐုး, ယိဟူဒီယဒေၑာဒ် ဝယံ တွာမဓိ ကိမပိ ပတြံ န ပြာပ္တာ ယေ ဘြာတရး သမာယာတာသ္တေၐာံ ကောပိ တဝ ကာမပိ ဝါရ္တ္တာံ နာဝဒတ် အဘဒြမပိ နာကထယစ္စ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

21 tadA tE tam avAdiSuH, yihUdIyadEzAd vayaM tvAmadhi kimapi patraM na prAptA yE bhrAtaraH samAyAtAstESAM kOpi tava kAmapi vArttAM nAvadat abhadramapi nAkathayacca|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 28:21
8 अन्तरसन्दर्भाः  

mahāyājakaḥ sabhāsadaḥ prācīnalōkāśca mamaitasyāḥ kathāyāḥ pramāṇaṁ dātuṁ śaknuvanti, yasmāt tēṣāṁ samīpād dammēṣakanagaranivāsibhrātr̥gaṇārtham ājñāpatrāṇi gr̥hītvā yē tatra sthitāstān daṇḍayituṁ yirūśālamam ānayanārthaṁ dammēṣakanagaraṁ gatōsmi|


tatō'smāsu tatratyaṁ bhrātr̥gaṇaṁ prāptēṣu tē svaiḥ sārddham asmān sapta dināni sthāpayitum ayatanta, itthaṁ vayaṁ rōmānagaram pratyagacchāma|


hē bhrātarō yūyaṁ yuṣmākam adhipatayaśca ajñātvā karmmāṇyētāni kr̥tavanta idānīṁ mamaiṣa bōdhō jāyatē|


tasmād ahaṁ svajātīyabhrātr̥ṇāṁ nimittāt svayaṁ khrīṣṭācchāpākrāntō bhavitum aiccham|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्