Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 27:17 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

17 tē tāmāruhya rajjcā pōtasyādhōbhāgam abadhnan tadanantaraṁ cēt pōtō saikatē lagatīti bhayād vātavasanānyamōcayan tataḥ pōtō vāyunā cālitaḥ|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

17 ते तामारुह्य रज्ज्चा पोतस्याधोभागम् अबध्नन् तदनन्तरं चेत् पोतो सैकते लगतीति भयाद् वातवसनान्यमोचयन् ततः पोतो वायुना चालितः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

17 তে তামাৰুহ্য ৰজ্জ্চা পোতস্যাধোভাগম্ অবধ্নন্ তদনন্তৰং চেৎ পোতো সৈকতে লগতীতি ভযাদ্ ৱাতৱসনান্যমোচযন্ ততঃ পোতো ৱাযুনা চালিতঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

17 তে তামারুহ্য রজ্জ্চা পোতস্যাধোভাগম্ অবধ্নন্ তদনন্তরং চেৎ পোতো সৈকতে লগতীতি ভযাদ্ ৱাতৱসনান্যমোচযন্ ততঃ পোতো ৱাযুনা চালিতঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

17 တေ တာမာရုဟျ ရဇ္ဇ္စာ ပေါတသျာဓောဘာဂမ် အဗဓ္နန် တဒနန္တရံ စေတ် ပေါတော သဲကတေ လဂတီတိ ဘယာဒ် ဝါတဝသနာနျမောစယန် တတး ပေါတော ဝါယုနာ စာလိတး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

17 tE tAmAruhya rajjcA pOtasyAdhObhAgam abadhnan tadanantaraM cEt pOtO saikatE lagatIti bhayAd vAtavasanAnyamOcayan tataH pOtO vAyunA cAlitaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 27:17
5 अन्तरसन्दर्भाः  

anantaraṁ klaudīnāmna upadvīpasya kūlasamīpēna pōtaṁ gamayitvā bahunā kaṣṭēna kṣudranāvam arakṣāma|


cēt pāṣāṇē lagatīti bhayāt pōtasya paścādbhāgataścaturō laṅgarān nikṣipya divākaram apēkṣya sarvvē sthitavantaḥ|


tathā karṇabandhanaṁ mōcayitvā pradhānaṁ vātavasanam uttōlya tīrasamīpaṁ gatavantaḥ|


kintu dvayōḥ samudrayōḥ saṅgamasthānē saikatōpari pōtē nikṣiptē 'grabhāgē bādhitē paścādbhāgē prabalataraṅgō'lagat tēna pōtō bhagnaḥ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्