Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 26:29 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

29 tataḥ sō'vādīt bhavān yē yē lōkāśca mama kathām adya śr̥ṇvanti prāyēṇa iti nahi kintvētat śr̥ṅkhalabandhanaṁ vinā sarvvathā tē sarvvē mādr̥śā bhavantvitīśvasya samīpē prārthayē'ham|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

29 ततः सोऽवादीत् भवान् ये ये लोकाश्च मम कथाम् अद्य शृण्वन्ति प्रायेण इति नहि किन्त्वेतत् शृङ्खलबन्धनं विना सर्व्वथा ते सर्व्वे मादृशा भवन्त्वितीश्वस्य समीपे प्रार्थयेऽहम्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

29 ততঃ সোঽৱাদীৎ ভৱান্ যে যে লোকাশ্চ মম কথাম্ অদ্য শৃণ্ৱন্তি প্ৰাযেণ ইতি নহি কিন্ত্ৱেতৎ শৃঙ্খলবন্ধনং ৱিনা সৰ্ৱ্ৱথা তে সৰ্ৱ্ৱে মাদৃশা ভৱন্ত্ৱিতীশ্ৱস্য সমীপে প্ৰাৰ্থযেঽহম্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

29 ততঃ সোঽৱাদীৎ ভৱান্ যে যে লোকাশ্চ মম কথাম্ অদ্য শৃণ্ৱন্তি প্রাযেণ ইতি নহি কিন্ত্ৱেতৎ শৃঙ্খলবন্ধনং ৱিনা সর্ৱ্ৱথা তে সর্ৱ্ৱে মাদৃশা ভৱন্ত্ৱিতীশ্ৱস্য সমীপে প্রার্থযেঽহম্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

29 တတး သော'ဝါဒီတ် ဘဝါန် ယေ ယေ လောကာၑ္စ မမ ကထာမ် အဒျ ၑၖဏွန္တိ ပြာယေဏ ဣတိ နဟိ ကိန္တွေတတ် ၑၖင်္ခလဗန္ဓနံ ဝိနာ သရွွထာ တေ သရွွေ မာဒၖၑာ ဘဝန္တွိတီၑွသျ သမီပေ ပြာရ္ထယေ'ဟမ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

29 tataH sO'vAdIt bhavAn yE yE lOkAzca mama kathAm adya zRNvanti prAyENa iti nahi kintvEtat zRgkhalabandhanaM vinA sarvvathA tE sarvvE mAdRzA bhavantvitIzvasya samIpE prArthayE'ham|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 26:29
18 अन्तरसन्दर्भाः  

mānuṣādahaṁ sākṣyaṁ nōpēkṣē tathāpi yūyaṁ yathā paritrayadhvē tadartham idaṁ vākyaṁ vadāmi|


anantaraṁ hērōdi taṁ bahirānāyituṁ udyatē sati tasyāṁ rātrau pitarō rakṣakadvayamadhyasthānē śr̥ṅkhaladvayēna baddhvaḥ san nidrita āsīt, dauvārikāśca kārāyāḥ sammukhē tiṣṭhanatō dvāram arakṣiṣuḥ|


sa sahasrasēnāpatiḥ sannidhāvāgamya paulaṁ dhr̥tvā śr̥ṅkhaladvayēna baddham ādiśya tān pr̥ṣṭavān ēṣa kaḥ? kiṁ karmma cāyaṁ kr̥tavān?


tadā tau bahudināni tatra sthitau tataḥ phīṣṭastaṁ rājānaṁ paulasya kathāṁ vijñāpya kathayitum ārabhata paulanāmānam ēkaṁ bandi phīlikṣō baddhaṁ saṁsthāpya gatavān|


hē bhrātara isrāyēlīyalōkā yat paritrāṇaṁ prāpnuvanti tadahaṁ manasābhilaṣan īśvarasya samīpē prārthayē|


idānīmēva yūyaṁ kiṁ tr̥ptā labdhadhanā vā? asmāsvavidyamānēṣu yūyaṁ kiṁ rājatvapadaṁ prāptāḥ? yuṣmākaṁ rājatvaṁ mayābhilaṣitaṁ yatastēna yuṣmābhiḥ saha vayamapi rājyāṁśinō bhaviṣyāmaḥ|


yatō mamāvasthēva sarvvamānavānāmavasthā bhavatviti mama vāñchā kintvīśvarād ēkēnaikō varō'nyēna cānyō vara itthamēkaikēna svakīyavarō labdhaḥ|


yūyaṁ mamājñānatāṁ kṣaṇaṁ yāvat sōḍhum arhatha, ataḥ sā yuṣmābhiḥ sahyatāṁ|


tathā nirbhayēna svarēṇōtsāhēna ca susaṁvādasya nigūḍhavākyapracārāya vaktr̥ाtā yat mahyaṁ dīyatē tadarthaṁ mamāpi kr̥tē prārthanāṁ kurudhvaṁ|


tasmād vayaṁ tamēva ghōṣayantō yad ēkaikaṁ mānavaṁ siddhībhūtaṁ khrīṣṭē sthāpayēma tadarthamēkaikaṁ mānavaṁ prabōdhayāmaḥ pūrṇajñānēna caikaikaṁ mānavaṁ upadiśāmaḥ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्