Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 26:2 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

2 hē āgripparāja yatkāraṇādahaṁ yihūdīyairapavāditō 'bhavaṁ tasya vr̥ttāntam adya bhavataḥ sākṣān nivēdayitumanumatōham idaṁ svīyaṁ paramaṁ bhāgyaṁ manyē;

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

2 हे आग्रिप्पराज यत्कारणादहं यिहूदीयैरपवादितो ऽभवं तस्य वृत्तान्तम् अद्य भवतः साक्षान् निवेदयितुमनुमतोहम् इदं स्वीयं परमं भाग्यं मन्ये;

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

2 হে আগ্ৰিপ্পৰাজ যৎকাৰণাদহং যিহূদীযৈৰপৱাদিতো ঽভৱং তস্য ৱৃত্তান্তম্ অদ্য ভৱতঃ সাক্ষান্ নিৱেদযিতুমনুমতোহম্ ইদং স্ৱীযং পৰমং ভাগ্যং মন্যে;

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

2 হে আগ্রিপ্পরাজ যৎকারণাদহং যিহূদীযৈরপৱাদিতো ঽভৱং তস্য ৱৃত্তান্তম্ অদ্য ভৱতঃ সাক্ষান্ নিৱেদযিতুমনুমতোহম্ ইদং স্ৱীযং পরমং ভাগ্যং মন্যে;

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

2 ဟေ အာဂြိပ္ပရာဇ ယတ္ကာရဏာဒဟံ ယိဟူဒီယဲရပဝါဒိတော 'ဘဝံ တသျ ဝၖတ္တာန္တမ် အဒျ ဘဝတး သာက္ၐာန် နိဝေဒယိတုမနုမတောဟမ် ဣဒံ သွီယံ ပရမံ ဘာဂျံ မနျေ;

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

2 hE AgripparAja yatkAraNAdahaM yihUdIyairapavAditO 'bhavaM tasya vRttAntam adya bhavataH sAkSAn nivEdayitumanumatOham idaM svIyaM paramaM bhAgyaM manyE;

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 26:2
10 अन्तरसन्दर्भाः  

kintvitthaṁ samarpitā yūyaṁ kathaṁ kimuttaraṁ vakṣyatha tatra mā cintayata, yatastadā yuṣmābhi ryad vaktavyaṁ tat taddaṇḍē yuṣmanmanaḥ su samupasthāsyati|


yadā lōkā yuṣmān bhajanagēhaṁ vicārakartr̥rājyakartr̥ṇāṁ sammukhañca nēṣyanti tadā kēna prakārēṇa kimuttaraṁ vadiṣyatha kiṁ kathayiṣyatha cētyatra mā cintayata;


kintu sarvvāsāmētāsāṁ ghaṭanānāṁ pūrvvaṁ lōkā yuṣmān dhr̥tvā tāḍayiṣyanti, bhajanālayē kārāyāñca samarpayiṣyanti mama nāmakāraṇād yuṣmān bhūpānāṁ śāsakānāñca sammukhaṁ nēṣyanti ca|


kintu śrīyuktasya samīpam ētasmin kiṁ lēkhanīyam ityasya kasyacin nirṇayasya na jātatvād ētasya vicārē sati yathāhaṁ lēkhituṁ kiñcana niścitaṁ prāpnōmi tadarthaṁ yuṣmākaṁ samakṣaṁ viśēṣatō hē āgripparāja bhavataḥ samakṣam ētam ānayē|


tata āgrippaḥ paulam avādīt, nijāṁ kathāṁ kathayituṁ tubhyam anumati rdīyatē| tasmāt paulaḥ karaṁ prasāryya svasmin uttaram avādīt|


hē āgripparāja ētādr̥śaṁ svargīyapratyādēśaṁ agrāhyam akr̥tvāhaṁ


yasya sākṣād akṣōbhaḥ san kathāṁ kathayāmi sa rājā tadvr̥ttāntaṁ jānāti tasya samīpē kimapi guptaṁ nēti mayā niścitaṁ budhyatē yatastad vijanē na kr̥taṁ|


yatō yihūdīyalōkānāṁ madhyē yā yā rītiḥ sūkṣmavicārāśca santi tēṣu bhavān vijñatamaḥ; ataēva prārthayē dhairyyamavalambya mama nivēdanaṁ śr̥ṇōtu|


tasyāṅgīkārasya phalaṁ prāptum asmākaṁ dvādaśavaṁśā divāniśaṁ mahāyatnād īśvarasēvanaṁ kr̥tvā yāṁ pratyāśāṁ kurvvanti tasyāḥ pratyāśāyā hētōrahaṁ yihūdīyairapavāditō'bhavam|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्